easter-japanese

Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe; Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.

Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca; Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.

Tā piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo; Rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.

‘‘Pāsādikāsi ayye, isidāsi vayopi te aparihīno; Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā’’.

Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā; Isidāsī vacanamabravi, ‘‘suṇa bodhi yathāmhi pabbajitā.

‘‘Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi; Tassamhi ekadhītā, piyā manāpā ca dayitā ca.

‘‘Atha me sāketato varakā, āgacchumuttamakulīnā; Seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.

‘‘Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma; Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.

‘‘Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā; Tamekavarakampi disvā, ubbiggā āsanaṃ demi.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ; Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.

‘‘Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)], gharaṃ samupagamāmi ummāre; Dhovantī hatthapāde, pañjalikā sāmikamupemi.

‘‘Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā; Parikammakārikā viya, sayameva patiṃ vibhūsemi.

‘‘Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī; Mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.

‘‘Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ; Uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.

‘‘So mātarañca pitarañca, bhaṇati ‘āpucchahaṃ gamissāmi; Isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa’haṃ (?)] saha vatthuṃ’.

‘‘‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā; Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta’.

‘‘‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ; Dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.), āpucchahaṃ-nāpucchahaṃ (?)] gamissāmi’.

‘‘Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu; ‘Kissa [kiṃsa (?)] tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ’.

‘‘‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ; Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā’.

‘‘Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā; ‘Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ’.

‘‘Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa; Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.

‘‘Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.), paṭicchati (syā.), paṭiccharati (ka.)]; Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.

‘‘Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati; ‘Hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca’.

‘‘Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ; Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’.

‘‘Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo; ‘Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi’ti.

‘‘Evaṃ bhaṇito bhaṇati, ‘yadi me attā sakkoti alaṃ mayhaṃ; Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ’.

‘‘Vissajjito gato so, ahampi ekākinī vicintemi; ‘Āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā’.

‘‘Atha ayyā jinadattā, āgacchī gocarāya caramānā; Tātakulaṃ vinayadharī, bahussutā sīlasampannā.

‘‘Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ; Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ; Santappayitvā avacaṃ, ‘ayye icchāmi pabbajituṃ’.

‘‘Atha maṃ bhaṇatī tāto, ‘idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ; Annena ca pānena ca, tappaya samaṇe dvijātī ca’.

‘‘Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā; ‘Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi’.

‘‘Atha maṃ bhaṇatī tāto, ‘pāpuṇa bodhiñca aggadhammañca; Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho’.

‘‘Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ; Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.

‘‘Jānāmi attano satta, jātiyo yassayaṃ phalavipāko; Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.

‘‘Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano; Yobbanamadena matto so, paradāraṃ asevihaṃ.

‘‘Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ; Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.

‘‘Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi; Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.

‘‘Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe; Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.

‘‘Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā; Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.

‘‘Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto; Vaccho lākhātambo, nillacchito dvādase māse.

‘‘Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi; Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.

‘‘Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto; Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.

‘‘Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā; Kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.), taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.

‘‘Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā; Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.

‘‘Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ; Orundhatassa putto, giridāso nāma nāmena.

‘‘Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca; Anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] viddesanamakāsiṃ.

‘‘Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti; Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā’’ti.

… Isidāsī therī….

Cattālīsanipāto niṭṭhito.