Thig 16
SumberVipassana Research Institute
Edisi lain:
Indonesia (Bhikkhu Sujato & Jessica Walton)
Mantāvatiyā nagare, rañño koñcassa aggamahesiyā; Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.
Sīlavatī cittakathā, bahussutā buddhasāsane vinītā; Mātāpitaro upagamma, bhaṇati ‘‘ubhayo nisāmetha.
‘‘Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ; Kimaṅgaṃ pana
[kimaṅga pana (sī. syā.), kiṃ pana (?)]tucchā kāmā, appassādā bahuvighātā.
‘‘Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā; Te dīgharattaṃ niraye, samappitā haññante dukkhitā
[haññare dukhitā (?)].
‘‘Socanti pāpakammā, vinipāte pāpavaddhino sadā; Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.
‘‘Bālā te duppaññā, acetanā dukkhasamudayoruddhā; Desante ajānantā, na bujjhare ariyasaccāni.
‘‘Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye; Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.
‘‘Devesupi upapatti, asassatā bhavagate aniccamhi; Na ca santasanti bālā, punappunaṃ jāyitabbassa.
‘‘Cattāro vinipātā, duve
[dve (sabbattha)]ca gatiyo kathañci labbhanti; Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.
‘‘Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane; Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.
‘‘Kiṃ bhavagate
[bhavagatena (syā.)]abhinanditena, kāyakalinā asārena; Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.
‘‘Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho; Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ’’.
Evaṃ bhaṇati sumedhā, mātāpitaro ‘‘na tāva āhāraṃ; Āharissaṃ
[āhariyāmi (sī.), āhārisaṃ (?)]gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’’.
Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato; Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.
‘‘Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi; Rājā anīkaratto
[aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.
‘‘Aggamahesī bhavissasi, anikarattassa rājino bhariyā; Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.
‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi; Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta’’.
Atha ne bhaṇati sumedhā, ‘‘mā edisikāni bhavagatamasāraṃ; Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.
‘‘Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ; Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.
‘‘Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ; Kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.
‘‘Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo; Chuddho
[chaḍḍito (syā.), chuṭṭho (ka.)]kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.
‘‘Chuddhūna
[chaḍḍūna (syā.), chuṭṭhūna (ka.)]naṃ susāne, parabhattaṃ nhāyanti[nhāyare (?)]jigucchantā; Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.
‘‘Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte; Kheḷassuccārassava, paripuṇṇe
[kheḷassuccārapassavaparipuṇṇe (sī.)]pūtikāyamhi.
‘‘Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā ; Gandhassa asahamānā, sakāpi mātā jiguccheyya.
‘‘Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ; Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.
‘‘Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi; Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.
‘‘Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ; ‘Dīgho tesaṃ
[vo (ka.)]saṃsāro, punappunaṃ haññamānānaṃ’.
‘‘Devesu manussesu ca, tiracchānayoniyā asurakāye; Petesu ca nirayesu ca, aparimitā dissare ghātā.
‘‘Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa
[kilissamānassa (syā. ka.)]; Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.
‘‘Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane; Appossukkā ghaṭenti, jātimaraṇappahānāya.
‘‘Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi; Nibbinnā me kāmā, vantasamā tālavatthukatā’’.
Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā; Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.
Atha asitanicitamuduke, kese khaggena chindiya sumedhā; Pāsādaṃ pidahitvā
[pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.
Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ; Pāsāde ca
[pāsādeva (sī. syā.)]sumedhā, aniccasaññaṃ[aniccasaññā (sabbattha)]subhāveti.
Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ; Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.
‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi; Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.
‘‘Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni; Mā dummanā ahosi, mātāpitaro te dukkhitā’’
[mātāpitaro ca te dukhitā (?)].
Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā; ‘‘Mā kāme abhinandi, kāmesvādīnavaṃ passa.
‘‘Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo; Atitto kālaṅkato, na cassa paripūritā icchā.
‘‘Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena; Na catthi titti kāmānaṃ, atittāva maranti narā.
‘‘Asisūnūpamā kāmā, kāmā sappasiropamā; Ukkopamā anudahanti, aṭṭhikaṅkala
[kaṅkhala (sī.)]sannibhā.
‘‘Aniccā addhuvā kāmā, bahudukkhā mahāvisā; Ayoguḷova santatto, aghamūlā dukhapphalā.
‘‘Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā; Supinopamā vañcaniyā, kāmā yācitakūpamā.
‘‘Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ; Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.
‘‘Evaṃ bahudukkhā kāmā, akkhātā antarāyikā; Gacchatha na me bhagavate, vissāso atthi attano.
‘‘Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi; Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ’’.
Dvāraṃ apāpuritvānahaṃ
[avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca; Disvāna chamaṃ nisinne, rodante idamavocaṃ.
‘‘Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ; Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.
‘‘Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha; Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.
‘‘Sara caturodadhī
[sarassu caturo udadhī (?)], upanīte assuthaññarudhiramhi; Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.
‘‘Anamatagge saṃsarato, mahiṃ
[mahāmahiṃ (?)]jambudīpamupanītaṃ; Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.
‘‘Tiṇakaṭṭhasākhāpalāsaṃ
[sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)], upanītaṃ anamataggato sara; Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.
‘‘Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ; Siraṃ
[sara (sī.)]tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.
‘‘Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa; Khandhe passa anicce, sarāhi niraye bahuvighāte.
‘‘Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu; Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.
‘‘Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena; Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.
‘‘Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā
[sapariḷāhā (sī. aṭṭha.)]; Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.
‘‘Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā; Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.
‘‘Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho; Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.
‘‘Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ; Ukkopamā hi kāmā, dahanti ye te na muñcanti.
‘‘Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ; Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.
‘‘Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho; Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.
‘‘Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni; Anubhohisi kāmayutto, paṭinissaja
[paṭinissara (sī.)]addhuve kāme.
‘‘Ajaramhi vijjamāne, kiṃ tava kāmehi
[yesu jarāya ca; maraṇabyādhihi gahitā (?)]yesu jarā; Maraṇabyādhigahitā[yesu jarāya ca; maraṇabyādhihi gahitā (?)], sabbā sabbattha jātiyo.
‘‘Idamajaramidamamaraṃ
[idaṃ ajaraṃ idaṃ amaraṃ (?)], idamajarāmaraṃ padamasokaṃ; Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.
‘‘Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ; Yo yoniso payuñjati, na ca sakkā aghaṭamānena’’.
Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā; Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.
Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so; ‘‘Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā’’. Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā; Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.
Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya; Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.
‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi; Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ; Devesu uppajjimha, ko pana vādo manussesu.
‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo; Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.
‘‘So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī; Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ’’.
Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa; Nibbindanti bhavagate, nibbinditvā virajjantīti.
Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.
Mahānipāto niṭṭhito.
Samattā therīgāthāyo.
Gāthāsatāni cattāri, asīti puna cuddasa [gāthāsaṅkhyā idha anukkamaṇikagaṇanāvasena pākaṭā];
Theriyekuttarasatā [therīyekuttarachasatā (?) tiṃsamattāpi pañcasatamattāpi theriyo ekato āgatā manasikātabbā], sabbā tā āsavakkhayāti.
Therīgāthāpāḷi niṭṭhitā.