easter-japanese

Mantāvatiyā nagare, rañño koñcassa aggamahesiyā; Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

Sīlavatī cittakathā, bahussutā buddhasāsane vinītā; Mātāpitaro upagamma, bhaṇati ‘‘ubhayo nisāmetha.

‘‘Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ; Kimaṅgaṃ pana [kimaṅga pana (sī. syā.), kiṃ pana (?)] tucchā kāmā, appassādā bahuvighātā.

‘‘Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā; Te dīgharattaṃ niraye, samappitā haññante dukkhitā [haññare dukhitā (?)].

‘‘Socanti pāpakammā, vinipāte pāpavaddhino sadā; Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

‘‘Bālā te duppaññā, acetanā dukkhasamudayoruddhā; Desante ajānantā, na bujjhare ariyasaccāni.

‘‘Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye; Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

‘‘Devesupi upapatti, asassatā bhavagate aniccamhi; Na ca santasanti bālā, punappunaṃ jāyitabbassa.

‘‘Cattāro vinipātā, duve [dve (sabbattha)] ca gatiyo kathañci labbhanti; Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

‘‘Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane; Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

‘‘Kiṃ bhavagate [bhavagatena (syā.)] abhinanditena, kāyakalinā asārena; Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

‘‘Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho; Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ’’.

Evaṃ bhaṇati sumedhā, mātāpitaro ‘‘na tāva āhāraṃ; Āharissaṃ [āhariyāmi (sī.), āhārisaṃ (?)] gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’’.

Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato; Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

‘‘Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi; Rājā anīkaratto [aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.

‘‘Aggamahesī bhavissasi, anikarattassa rājino bhariyā; Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi; Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta’’.

Atha ne bhaṇati sumedhā, ‘‘mā edisikāni bhavagatamasāraṃ; Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

‘‘Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ; Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

‘‘Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ; Kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.

‘‘Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo; Chuddho [chaḍḍito (syā.), chuṭṭho (ka.)] kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

‘‘Chuddhūna [chaḍḍūna (syā.), chuṭṭhūna (ka.)] naṃ susāne, parabhattaṃ nhāyanti [nhāyare (?)] jigucchantā; Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

‘‘Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte; Kheḷassuccārassava, paripuṇṇe [kheḷassuccārapassavaparipuṇṇe (sī.)] pūtikāyamhi.

‘‘Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā ; Gandhassa asahamānā, sakāpi mātā jiguccheyya.

‘‘Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ; Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

‘‘Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi; Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

‘‘Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ; ‘Dīgho tesaṃ [vo (ka.)] saṃsāro, punappunaṃ haññamānānaṃ’.

‘‘Devesu manussesu ca, tiracchānayoniyā asurakāye; Petesu ca nirayesu ca, aparimitā dissare ghātā.

‘‘Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa [kilissamānassa (syā. ka.)]; Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

‘‘Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane; Appossukkā ghaṭenti, jātimaraṇappahānāya.

‘‘Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi; Nibbinnā me kāmā, vantasamā tālavatthukatā’’.

Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā; Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

Atha asitanicitamuduke, kese khaggena chindiya sumedhā; Pāsādaṃ pidahitvā [pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.

Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ; Pāsāde ca [pāsādeva (sī. syā.)] sumedhā, aniccasaññaṃ [aniccasaññā (sabbattha)] subhāveti.

Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ; Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi; Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

‘‘Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni; Mā dummanā ahosi, mātāpitaro te dukkhitā’’ [mātāpitaro ca te dukhitā (?)].

Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā; ‘‘Mā kāme abhinandi, kāmesvādīnavaṃ passa.

‘‘Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo; Atitto kālaṅkato, na cassa paripūritā icchā.

‘‘Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena; Na catthi titti kāmānaṃ, atittāva maranti narā.

‘‘Asisūnūpamā kāmā, kāmā sappasiropamā; Ukkopamā anudahanti, aṭṭhikaṅkala [kaṅkhala (sī.)] sannibhā.

‘‘Aniccā addhuvā kāmā, bahudukkhā mahāvisā; Ayoguḷova santatto, aghamūlā dukhapphalā.

‘‘Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā; Supinopamā vañcaniyā, kāmā yācitakūpamā.

‘‘Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ; Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

‘‘Evaṃ bahudukkhā kāmā, akkhātā antarāyikā; Gacchatha na me bhagavate, vissāso atthi attano.

‘‘Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi; Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ’’.

Dvāraṃ apāpuritvānahaṃ [avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca; Disvāna chamaṃ nisinne, rodante idamavocaṃ.

‘‘Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ; Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

‘‘Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha; Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

‘‘Sara caturodadhī [sarassu caturo udadhī (?)], upanīte assuthaññarudhiramhi; Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

‘‘Anamatagge saṃsarato, mahiṃ [mahāmahiṃ (?)] jambudīpamupanītaṃ; Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

‘‘Tiṇakaṭṭhasākhāpalāsaṃ [sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)], upanītaṃ anamataggato sara; Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

‘‘Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ; Siraṃ [sara (sī.)] tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

‘‘Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa; Khandhe passa anicce, sarāhi niraye bahuvighāte.

‘‘Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu; Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

‘‘Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena; Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

‘‘Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā [sapariḷāhā (sī. aṭṭha.)]; Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

‘‘Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā; Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

‘‘Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho; Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

‘‘Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ; Ukkopamā hi kāmā, dahanti ye te na muñcanti.

‘‘Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ; Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

‘‘Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho; Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

‘‘Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni; Anubhohisi kāmayutto, paṭinissaja [paṭinissara (sī.)] addhuve kāme.

‘‘Ajaramhi vijjamāne, kiṃ tava kāmehi [yesu jarāya ca; maraṇabyādhihi gahitā (?)] yesu jarā; Maraṇabyādhigahitā [yesu jarāya ca; maraṇabyādhihi gahitā (?)], sabbā sabbattha jātiyo.

‘‘Idamajaramidamamaraṃ [idaṃ ajaraṃ idaṃ amaraṃ (?)], idamajarāmaraṃ padamasokaṃ; Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

‘‘Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ; Yo yoniso payuñjati, na ca sakkā aghaṭamānena’’.

Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā; Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so; ‘‘Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā’’. Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā; Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya; Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi; Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ; Devesu uppajjimha, ko pana vādo manussesu.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo; Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

‘‘So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī; Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ’’.

Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa; Nibbindanti bhavagate, nibbinditvā virajjantīti.

Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.

Mahānipāto niṭṭhito.

Samattā therīgāthāyo.


Gāthāsatāni cattāri, asīti puna cuddasa [gāthāsaṅkhyā idha anukkamaṇikagaṇanāvasena pākaṭā]; Theriyekuttarasatā [therīyekuttarachasatā (?) tiṃsamattāpi pañcasatamattāpi theriyo ekato āgatā manasikātabbā], sabbā tā āsavakkhayāti.

Therīgāthāpāḷi niṭṭhitā.