easter-japanese

Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ; Dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā.

‘‘Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi; Na hi pabbajitāya āvuso, puriso samphusanāya kappati.

‘‘Garuke mama satthusāsane, yā sikkhā sugatena desitā; Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.

‘‘Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ; Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi’’.

‘‘Daharā ca apāpikā casi, kiṃ te pabbajjā karissati; Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite [ramāmase pupphite (sī. syā.)] vane.

‘‘Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā; Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.

‘‘Kusumitasikharā ca pādapā, abhigajjantiva māluteritā; Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi [vanamotarissasi (sī.), vanamogāhissasi (syā. ka.)].

‘‘Vāḷamigasaṅghasevitaṃ , kuñjaramattakareṇuloḷitaṃ; Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

‘‘Tapanīyakatāva dhītikā, vicarasi cittalateva accharā; Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.

‘‘Ahaṃ tava vasānugo siyaṃ, yadi viharemase [yadipi viharesi (ka.)] kānanantare; Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.

‘‘Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa; Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.

‘‘Kāsikasukhumāni dhāraya, abhiropehi [abhirohehi (sī.)] ca mālavaṇṇakaṃ; Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.

‘‘Sudhotarajapacchadaṃ subhaṃ, goṇakatūlikasanthataṃ navaṃ; Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ;

‘‘Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ; Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi’’.

‘‘Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane; Bhedanadhamme kaḷevare [kalevare (sī. ka.)], yaṃ disvā vimano udikkhasi’’.

‘‘Akkhīni ca turiyāriva, kinnariyāriva pabbatantare; Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.

‘‘Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe; Tava me nayanāni dakkhiya [nayanānudikkhiya (sī.)], bhiyyo kāmaguṇo pavaḍḍhati.

‘‘Api dūragatā saramhase, āyatapamhe visuddhadassane; Na hi matthi tayā piyattarā, nayanā kinnarimandalocane’’.

‘‘Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi; Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.

‘‘Natthi hi loke sadevake, rāgo yatthapi dāni me siyā; Napi naṃ jānāmi kīriso, atha maggena hato samūlako.

‘‘Iṅgālakuyāva [iṅghāḷakhuyāva (syā.)] ujjhito, visapattoriva aggito kato [agghato hato (sī.)]; Napi naṃ passāmi kīriso, atha maggena hato samūlako.

‘‘Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā; Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.

‘‘Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā; Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.

‘‘Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī; Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.

‘‘Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā; Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.

‘‘Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite [paripakkhīte (sī.), paripakkate (syā.)]; Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.

‘‘Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti; Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.

‘‘Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ; Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.

‘‘Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ; Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ [rūparūpakaṃ (ka.)].

‘‘Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā; Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā’’.

Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā; ‘‘Handa te cakkhuṃ harassu taṃ’’, tassa narassa adāsi tāvade.

Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ; ‘‘Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati’’.

‘‘Āsādiya [āhaniya (syā. ka.)] edisaṃ janaṃ, aggiṃ pajjalitaṃ va liṅgiya; Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no’’.

Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ; Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakanti.

… Subhā jīvakambavanikā therī….

Tiṃsanipāto niṭṭhito.