easter-japanese

‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ; Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.

‘‘Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo [uttamaṅgabhūto (ka.)].

Taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.

‘‘Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ; Taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

‘‘Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ; Taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.

‘‘Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama; Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

‘‘Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā; Te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.

‘‘Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati; Sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.

‘‘Kaṅkaṇaṃ va sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo; Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

‘‘Pattalīmakulavaṇṇasādisā, sobhare su dantā pure mama; Te jarāya khaṇḍitā cāsitā [pītakā (sī.)], saccavādivacanaṃ anaññathā.

‘‘Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ; Taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

‘‘Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama; Sā jarāya bhaggā [bhañjitā (?)] vināmitā, saccavādivacanaṃ anaññathā.

‘‘Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama; Tā jarāya yatha pāṭalibbalitā [yathā pāṭalippalitā (sī. syā. ka.)], saccavādivacanaṃ anaññathā.

‘‘Saṇhamuddikasuvaṇṇamaṇḍitā, sobhare su hatthā pure mama; Te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.

‘‘Pīnavaṭṭasahituggatā ubho, sobhare [sobhate (aṭṭha.)] su thanakā pure mama; Thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.

‘‘Kañcanassaphalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama; So valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.

‘‘Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama; Te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.

‘‘Saṇhanūpurasuvaṇṇamaṇḍitā , sobhare su jaṅghā pure mama; Tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.

‘‘Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama; Te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.

‘‘Ediso ahu ayaṃ samussayo, jajjaro bahudukkhānamālayo; Sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā’’.

… Ambapālī therī….

‘‘‘Samaṇā’ti bhoti supi [bhoti tvaṃ sayasi (sī.), bhoti maṃ vipassi (syā.)], ‘samaṇā’ti pabujjhasi [paṭibujjhasi (sī. syā.)]; Samaṇāneva [samaṇānameva (sī. syā.)] kittesi, samaṇī nūna [samaṇī nu (ka.)] bhavissasi.

‘‘Vipulaṃ annañca pānañca, samaṇānaṃ paveccasi [payacchasi (sī.)]; Rohinī dāni pucchāmi, kena te samaṇā piyā.

‘‘Akammakāmā alasā, paradattūpajīvino; Āsaṃsukā sādukāmā, kena te samaṇā piyā’’.

‘‘Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi; Tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.

‘‘Kammakāmā analasā, kammaseṭṭhassa kārakā; Rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.

‘‘Tīṇi pāpassa mūlāni, dhunantntti sucikārino; Sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.

‘‘Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ; Manokammaṃ suci nesaṃ, tena me samaṇā piyā.

‘‘Vimalā saṅkhamuttāva, suddhā santarabāhirā; Puṇṇā sukkāna dhammānaṃ [sukkehi dhammehi (sī. syā. aṭṭha.)], tena me samaṇā piyā.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino; Atthaṃ dhammañca desenti, tena me samaṇā piyā.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino; Ekaggacittā satimanto, tena me samaṇā piyā.

‘‘Dūraṅgamā satimanto, mantabhāṇī anuddhatā; Dukkhassantaṃ pajānanti, tena me samaṇā piyā.

‘‘Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ; Anapekkhāva gacchanti, tena me samaṇā piyā.

‘‘Na tesaṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ; Pariniṭṭhitamesānā, tena me samaṇā piyā.

‘‘Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ; Paccuppannena yāpenti, tena me samaṇā piyā.

‘‘Nānākulā pabbajitā, nānājanapadehi ca; Aññamaññaṃ piyāyanti [pihayanti (ka.)], tena me samaṇā piyā’’.

‘‘Atthāya vata no bhoti, kule jātāsi rohinī; Saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.

‘‘Tuvaṃ hetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ; Amhampi ete samaṇā, paṭigaṇhanti dakkhiṇaṃ’’.

‘‘Patiṭṭhito hettha yañño, vipulo no bhavissati; Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ; Samādiyāhi sīlāni, taṃ te atthāya hehiti’’.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ; Samādiyāmi sīlāni, taṃ me atthāya hehiti.

‘‘Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo; Tevijjo sottiyo camhi, vedagū camhi nhātako’’.

… Rohinī therī….

‘‘Laṭṭhihattho pure āsi, so dāni migaluddako; Āsāya palipā ghorā, nāsakkhi pārametave.

‘‘Sumattaṃ maṃ maññamānā, cāpā puttamatosayi; Cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.

‘‘Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni; Na hi kodhaparetassa, suddhi atthi kuto tapo.

‘‘Pakkamissañca nāḷāto, kodha nāḷāya vacchati; Bandhantī itthirūpena, samaṇe dhammajīvino’’ [dhammajīvine (ka.)].

‘‘Ehi kāḷa nivattassu, bhuñja kāme yathā pure; Ahañca te vasīkatā, ye ca me santi ñātakā’’.

‘‘Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me; Tayi rattassa posassa, uḷāraṃ vata taṃ siyā’’.

‘‘Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani; Phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.

‘‘Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ; Taṃ maṃ rūpavatiṃ santiṃ, kassa ohāya gacchasi’’.

‘‘Sākuntikova sakuṇiṃ [sakuṇaṃ (syā.)], yathā bandhitumicchati; Āharimena rūpena, na maṃ tvaṃ bādhayissasi’’.

‘‘Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā; Taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi’’.

‘‘Jahanti putte sappaññā, tato ñātī tato dhanaṃ; Pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ’’.

‘‘Idāni te imaṃ puttaṃ, daṇḍena churikāya vā; Bhūmiyaṃ vā nisumbhissaṃ [nisumbheyyaṃ (sī.)], puttasokā na gacchasi’’.

‘‘Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi; Na maṃ puttakatte jammi, punarāvattayissasi’’.

‘‘Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi; Katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo’’.

‘‘Ahumha pubbe gaṇino, assamaṇā samaṇamānino; Gāmena gāmaṃ vicarimha, nagare rājadhāniyo.

‘‘Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati; Sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ; Tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati’’.

‘‘Vandanaṃ dāni vajjāsi, lokanāthaṃ anuttaraṃ; Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ’’.

‘‘Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me; Vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ; Padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ’’.

Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati; So addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Tassa pādāni vanditvā, katvāna naṃ [katvānahaṃ (sī.)] padakkhiṇaṃ; Cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

… Cāpā therī….

‘‘Petāni bhoti puttāni, khādamānā tuvaṃ pure; Tuvaṃ divā ca ratto ca, atīva paritappasi.

‘‘Sājja sabbāni khāditvā, sataputtāni [satta puttāni (syā.)] brāhmaṇī; Vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi’’.

‘‘Bahūni puttasatāni, ñātisaṅghasatāni ca; Khāditāni atītaṃse, mama tuyhañca brāhmaṇa.

‘‘Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca; Na socāmi na rodāmi, na cāpi paritappayiṃ’’.

‘‘Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ; Kassa tvaṃ dhammamaññāya, giraṃ [thiraṃ (sī.)] bhāsasi edisiṃ’’.

‘‘Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati; Sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.

‘‘Tassa brahme [brāhmaṇa (sī. syā.)] arahato, dhammaṃ sutvā nirūpadhiṃ; Tattha viññātasaddhammā, puttasokaṃ byapānudiṃ’’.

‘‘So ahampi gamissāmi, nagaraṃ mithilaṃ pati; Appeva maṃ so bhagavā, sabbadukkhā pamocaye’’.

Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ; Svassa dhammamadesesi, muni dukkhassa pāragū.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Tattha viññātasaddhammo, pabbajjaṃ samarocayi; Sujāto tīhi rattīhi, tisso vijjā aphassayi.

‘‘Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ; Ārogyaṃ brāhmaṇiṃ vajja [vajjā (sī.)], ‘pabbaji [pabbajito (sī.)] dāni brāhmaṇo; Sujāto tīhi rattīhi, tisso vijjā aphassayi’’’.

Tato ca rathamādāya, sahassañcāpi sārathi; Ārogyaṃ brāhmaṇivoca, ‘‘pabbaji dāni brāhmaṇo; Sujāto tīhi rattīhi, tisso vijjā aphassayi’’.

‘‘Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi; Tevijjaṃ brāhmaṇaṃ sutvā [ñatvā (sī.)], puṇṇapattaṃ dadāmi te’’.

‘‘Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi; Ahampi pabbajissāmi, varapaññassa santike’’.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya; Pitā pabbajito tuyhaṃ, bhuñja bhogāni sundari; Tuvaṃ dāyādikā kule’’.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya; Pitā pabbajito mayhaṃ, puttasokena aṭṭito;

Ahampi pabbajissāmi, bhātusokena aṭṭitā’’.

‘‘So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī; Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ; Etāni abhisambhontī, paraloke anāsavā’’.

‘‘Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ; Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

‘‘Tuvaṃ nissāya kalyāṇī, therī saṅghassa sobhane; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Anujānāhi me ayye, icche sāvatthi gantave; Sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike’’.

‘‘Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ; Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ’’.

‘‘Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ; Vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.

‘‘Bārāṇasīto nikkhamma, tava santikamāgatā; Sāvikā te mahāvīra, pāde vandati sundarī’’.

‘‘Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa; Orasā mukhato jātā, katakiccā anāsavā’’.

‘‘Tassā te svāgataṃ bhadde, tato [atho (ka.)] te adurāgataṃ; Evañhi dantā āyanti, satthu pādāni vandikā; Vītarāgā visaṃyuttā, katakiccā anāsavā’’.

… Sundarī therī….

‘‘Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ; Tassā me appamattāya, saccābhisamayo ahu.

‘‘Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ; Sakkāyasmiṃ bhayaṃ disvā, nekkhammameva [nekkhammaññeva (sī.), nekkhammasseva (syā.)] pīhaye.

‘‘Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca; Gāmakhettāni phītāni, ramaṇīye pamodite.

‘‘Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ; Evaṃ saddhāya nikkhamma, saddhamme suppavedite.

‘‘Netaṃ [na metaṃ (sī. syā.)] assa patirūpaṃ, ākiñcaññañhi patthaye; Yo [yā (syā.)] jātarūpaṃ rajataṃ, chaḍḍetvā [thapetvā (ka.)] punarāgame [punarāgahe (ka.)].

‘‘Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā; Netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.

‘‘Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ; Sāsaṅkaṃ bahuāyāsaṃ, natthi cettha dhuvaṃ ṭhiti.

‘‘Ettha rattā pamattā ca, saṅkiliṭṭhamanā narā; Aññamaññena byāruddhā, puthu kubbanti medhagaṃ.

‘‘Vadho bandho parikleso, jāni sokapariddavo; Kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha; Jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.

‘‘Na hiraññasuvaṇṇena, parikkhīyanti āsavā; Amittā vadhakā kāmā, sapattā sallabandhanā.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha; Jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.

‘‘Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ; Etaṃ kho mama sāruppaṃ, anagārūpanissayo.

‘‘Vantā mahesīhi kāmā, ye dibbā ye ca mānusā; Khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.

‘‘Māhaṃ kāmehi saṅgacchiṃ, yesu tāṇaṃ na vijjati; Amittā vadhakā kāmā, aggikkhandhūpamā dukhā.

‘‘Paripantho esa bhayo, savighāto sakaṇṭako; Gedho suvisamo ceso [lepo (sī.)], mahanto mohanāmukho.

‘‘Upasaggo bhīmarūpo, kāmā sappasirūpamā; Ye bālā abhinandanti, andhabhūtā puthujjanā.

‘‘Kāmapaṅkena sattā hi, bahū loke aviddasū; Pariyantaṃ na jānanti, jātiyā maraṇassa ca.

‘‘Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ; Bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.

‘‘Evaṃ amittajananā, tāpanā saṃkilesikā; Lokāmisā bandhanīyā, kāmā maraṇabandhanā [caraṇabandhanā (sī.)].

‘‘Ummādanā ullapanā, kāmā cittappamaddino; Sattānaṃ saṅkilesāya, khippaṃ [khipaṃ (sī.)] mārena oḍḍitaṃ.

‘‘Anantādīnavā kāmā, bahudukkhā mahāvisā; Appassādā raṇakarā, sukkapakkhavisosanā [visosakā (sī.)].

‘‘Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ; Na taṃ paccāgamissāmi, nibbānābhiratā sadā.

‘‘Raṇaṃ karitvā [taritvā (sī.)] kāmānaṃ, sītibhāvābhikaṅkhinī; Appamattā vihassāmi, sabbasaṃyojanakkhaye.

‘‘Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ; Taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino’’.

Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ; Anejaṃ upasampajja, rukkhamūlamhi jhāyati.

Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā; Vinītuppalavaṇṇāya, tevijjā maccuhāyinī.

Sāyaṃ bhujissā anaṇā, bhikkhunī bhāvitindriyā; Sabbayogavisaṃyuttā, katakiccā anāsavā.

Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā; Namassati bhūtapati, subhaṃ kammāradhītaranti.

… Subhā kammāradhītā therī….

Vīsatinipāto niṭṭhito.