easter-japanese

‘‘Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ; Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari; Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ’’.

Jānantī vata maṃ [jānantī ca tuvaṃ (ka.)] bhoti, puṇṇike paripucchasi; Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati; Dakābhisecanā sopi, pāpakammā pamuccati’’.

‘‘Ko nu te idamakkhāsi, ajānantassa ajānako; Dakābhisecanā nāma, pāpakammā pamuccati.

‘‘Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā; Nāgā [nakkā (sī.)] ca susumārā ca, ye caññe udake carā.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā; Corā ca vajjhaghātā ca, ye caññe pāpakammino; Dakābhisecanā tepi, pāpakammā pamuccare.

‘‘Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ; Puññampimā vaheyyuṃ te, tena tvaṃ paribāhiro.

‘‘Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari; Tameva brahme mā kāsi, mā te sītaṃ chaviṃ hane’’.

‘‘Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi; Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te’’.

‘‘Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ; Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

‘‘Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho; Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.

‘‘Na te dukkhā pamutyatthi, upeccāpi [uppaccāpi (aṭṭha. pāṭhantaraṃ)] palāyato; Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ; Samādiyāhi sīlāni, taṃ te atthāya hehiti’’.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ; Samādiyāmi sīlāni, taṃ me atthāya hehiti.

‘‘Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo; Tevijjo vedasampanno, sottiyo camhi nhātako’’ti.

… Puṇṇā therī….

Soḷasanipāto niṭṭhito.