easter-japanese

‘‘Ubho mātā ca dhītā ca, mayaṃ āsuṃ [ābhuṃ (sī.)] sapattiyo; Tassā me ahu saṃvego, abbhuto lomahaṃsano.

‘‘Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā; Yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.

‘‘Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato; Sā pabbajjiṃ rājagahe, agārasmānagāriyaṃ.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ; Cetopariccañāṇañca, sotadhātu visodhitā.

‘‘Iddhīpi me sacchikatā, patto me āsavakkhayo; Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ; Buddhassa pāde vanditvā, lokanāthassa tādino’’ [sirīmato (syā. ka.)].

‘‘Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle [rukkhamūle (syā. ka.)]; Na cāpi te dutiyo atthi koci, na tvaṃ bāle bhāyasi dhuttakānaṃ’’.

‘‘Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ; Lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.

‘‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te; Bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.

‘‘Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā; Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā; Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

‘‘Sabbattha vihatā nandī, tamokhandho padālito; Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Uppalavaṇṇā therī….

Dvādasanipāto niṭṭhito.