easter-japanese

‘‘Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā; Kalyāṇamitte bhajamāno, api bālo paṇḍito assa.

‘‘Bhajitabbā sappurisā, paññā tathā vaḍḍhati bhajantānaṃ; Bhajamāno sappurise, sabbehipi dukkhehi pamucceyya.

‘‘Dukkhañca vijāneyya, dukkhassa ca samudayaṃ nirodhaṃ; Aṭṭhaṅgikañca maggaṃ, cattāripi ariyasaccāni.

‘‘Dukkho itthibhāvo, akkhāto purisadammasārathinā; Sapattikampi hi dukkhaṃ, appekaccā sakiṃ vijātāyo.

‘‘Galake api kantanti, sukhumāliniyo visāni khādanti; Janamārakamajjhagatā, ubhopi byasanāni anubhonti.

‘‘Upavijaññā gacchantī, addasāhaṃ patiṃ mataṃ; Panthamhi vijāyitvāna, appattāva sakaṃ gharaṃ.

‘‘Dve puttā kālakatā, patī ca panthe mato kapaṇikāya; Mātā pitā ca bhātā, ḍayhanti ca ekacitakāyaṃ.

‘‘Khīṇakulīne kapaṇe, anubhūtaṃ te dukhaṃ aparimāṇaṃ; Assū ca te pavattaṃ, bahūni ca jātisahassāni.

‘‘Vasitā susānamajjhe, athopi khāditāni puttamaṃsāni; Hatakulikā sabbagarahitā, matapatikā amatamadhigacchiṃ.

‘‘Bhāvito me maggo, ariyo aṭṭhaṅgiko amatagāmī; Nibbānaṃ sacchikataṃ, dhammādāsaṃ avekkhiṃhaṃ [apekkhihaṃ (sī.)].

‘‘Ahamamhi kantasallā, ohitabhārā katañhi karaṇīyaṃ; Kisā gotamī therī, vimuttacittā imaṃ bhaṇī’’ti.

… Kisā gotamī therī….

Ekādasanipāto niṭṭhito.