easter-japanese

‘‘Mā su te vaḍḍha lokamhi, vanatho āhu kudācanaṃ; Mā puttaka punappunaṃ, ahu dukkhassa bhāgimā.

‘‘Sukhañhi vaḍḍha munayo, anejā chinnasaṃsayā; Sītibhūtā damappattā, viharanti anāsavā.

‘‘Tehānuciṇṇaṃ isībhi, maggaṃ dassanapattiyā; Dukkhassantakiriyāya, tvaṃ vaḍḍha anubrūhaya’’.

‘‘Visāradāva bhaṇasi, etamatthaṃ janetti me; Maññāmi nūna māmike, vanatho te na vijjati’’.

‘‘Ye keci vaḍḍha saṅkhārā, hīnā ukkaṭṭhamajjhimā; Aṇūpi aṇumattopi, vanatho me na vijjati.

‘‘Sabbe me āsavā khīṇā, appamattassa jhāyato; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ’’.

‘‘Uḷāraṃ vata me mātā, patodaṃ samavassari; Paramatthasañhitā gāthā, yathāpi anukampikā.

‘‘Tassāhaṃ vacanaṃ sutvā, anusiṭṭhiṃ janettiyā; Dhammasaṃvegamāpādiṃ, yogakkhemassa pattiyā.

‘‘Sohaṃ padhānapahitatto, rattindivamatandito; Mātarā codito santo, aphusiṃ santimuttamaṃ’’.

… Vaḍḍhamātā therī….

Navakanipāto niṭṭhito.