easter-japanese

‘‘Bhikkhunī sīlasampannā, indriyesu susaṃvutā; Adhigacche padaṃ santaṃ, asecanakamojavaṃ’’.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā; Nimmānaratino devā, ye devā vasavattino; Tattha cittaṃ paṇīdhehi, yattha te vusitaṃ pure’’.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā; Nimmānaratino devā, ye devā vasavattino.

‘‘Kālaṃ kālaṃ bhavābhavaṃ, sakkāyasmiṃ purakkhatā; Avītivattā sakkāyaṃ, jātimaraṇasārino.

‘‘Sabbo ādīpito loko, sabbo loko padīpito; Sabbo pajjalito loko, sabbo loko pakampito.

‘‘Akampiyaṃ atuliyaṃ, aputhujjanasevitaṃ; Buddho dhammamadesesi, tattha me nirato mano.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Sabbattha vihatā nandī, tamokhandho padālito; Evaṃ jānāhi pāpima, nihato tvamasi antaka’’.

… Sīsūpacālā therī….

Aṭṭhakanipāto niṭṭhito.