easter-japanese

‘‘Paṇṇavīsativassāni , yato pabbajitā ahaṃ; Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.

‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā; Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu; Sā me dhammamadesesi, khandhāyatanadhātuyo.

‘‘Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ; Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.

‘‘Cetopariccañāṇañca [cetopariyañāṇañca (ka.)], sotadhātu visodhitā; Iddhīpi me sacchikatā, patto me āsavakkhayo; Chaḷabhiññā [cha mebhiññā (syā. ka.)] sacchikatā, kataṃ buddhassa sāsana’’nti.

… Aññatarā therī ….

‘‘Mattā vaṇṇena rūpena, sobhaggena yasena ca; Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.

‘‘Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ; Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.

‘‘Pilandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ; Akāsiṃ vividhaṃ māyaṃ, ujjagghantī bahuṃ janaṃ.

‘‘Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā; Nisinnā rukkhamūlamhi, avitakkassa lābhinī.

‘‘Sabbe yogā samucchinnā, ye dibbā ye ca mānusā; Khepetvā āsave sabbe, sītibhūtāmhi nibbutā’’ti.

… Vimalā purāṇagaṇikā therī….

‘‘Ayoniso manasikārā, kāmarāgena aṭṭitā; Ahosiṃ uddhatā pubbe, citte avasavattinī.

‘‘Pariyuṭṭhitā klesehi, subhasaññānuvattinī; Samaṃ cittassa na labhiṃ, rāgacittavasānugā.

‘‘Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ; Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.

‘‘Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ; Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.

‘‘Daḷhapāsaṃ [daḷhaṃ pāsaṃ (sī.)] karitvāna, rukkhasākhāya bandhiya; Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me’’ti.

… Sīhā therī….

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ; Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ; Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

‘‘Evametaṃ avekkhantī, rattindivamatanditā; Tato sakāya paññāya, abhinibbijjha [abhinibbijja (sī. syā.)] dakkhisaṃ.

‘‘Tassā me appamattāya, vicinantiyā yoniso; Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ; Appamattā visaṃyuttā, upasantāmhi nibbutā’’ti.

… Sundarīnandā therī….

‘‘Aggiṃ candañca sūriyañca, devatā ca namassihaṃ; Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.

‘‘Bahūvatasamādānā , aḍḍhaṃ sīsassa olikhiṃ; Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.

‘‘Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca; Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.

‘‘Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ; Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.

‘‘Sabbe bhavā samucchinnā, icchā ca patthanāpi ca; Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso’’ti.

… Nanduttarā therī….

‘‘Saddhāya pabbajitvāna, agārasmānagāriyaṃ; Vicariṃhaṃ tena tena, lābhasakkāraussukā.

‘‘Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ; Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.

‘‘Tassā me ahu saṃvego, nisinnāya vihārake; Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.

‘‘Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati; Purāyaṃ bhijjati [jarāya bhijjate (sī.)] kāyo, na me kālo pamajjituṃ.

‘‘Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ; Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana’’ntntti.

… Mittā kāḷī therī….

‘‘Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno; Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.

‘‘Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya; Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.

‘‘Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ; Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.

‘‘Bhikkhunī upasampajja, pubbajātimanussariṃ; Dibbacakkhu visodhitaṃ [visodhitaṃ dibbacakkhu (sī.)], vimalaṃ sādhubhāvitaṃ.

‘‘Saṅkhāre parato disvā, hetujāte palokite [palokine (ka.)]; Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā’’ti.

… Sakulā therī….

‘‘Dasa putte vijāyitvā, asmiṃ rūpasamussaye; Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.

‘‘Sā me dhammamadesesi, khandhāyatanadhātuyo; Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.

‘‘Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ; Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

‘‘Animittañca bhāvemi, ekaggā susamāhitā; Anantarāvimokkhāsiṃ, anupādāya nibbutā.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā; Dhi tavatthu jare jamme, natthi dāni punabbhavo’’ti.

… Soṇā therī….

‘‘Lūnakesī paṅkadharī, ekasāṭī pure cariṃ; Avajje vajjamatinī, vajje cāvajjadassinī.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate; Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ; ‘Ehi bhadde’ti maṃ avaca, sā me āsūpasampadā.

‘‘Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā; Anaṇā paṇṇāsavassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako; Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī’’ti.

… Bhaddā kuṇḍalakesā therī….

‘‘Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā; Puttadārāni posentā, dhanaṃ vindanti māṇavā.

‘‘Kimahaṃ sīlasampannā, satthusāsanakārikā; Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.

‘‘Pāde pakkhālayitvāna, udakesu karomahaṃ; Pādodakañca disvāna, thalato ninnamāgataṃ.

‘‘Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ; Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ; Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.

‘‘Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ; Padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti.

… Paṭācārā therī….

‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā [mānavā (sī.)]; Puttadārāni posentā, dhanaṃ vindanti māṇavā.

‘‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati; Khippaṃ pādāni dhovitvā, ekamante nisīdatha; Cetosamathamanuyuttā, karotha buddhasāsanaṃ’.

‘‘Tassā tā [taṃ (sī.)] vacanaṃ sutvā, paṭācārāya sāsanaṃ; Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ; Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.

‘‘Rattiyā purime yāme, pubbajātimanussaruṃ; Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ; Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.

‘‘Uṭṭhāya pāde vandiṃsu, ‘katā te anusāsanī; Indaṃva devā tidasā, saṅgāme aparājitaṃ; Purakkhatvā vihassāma [viharāma (sī.), viharissāma (syā.)], tevijjāmha anāsavā’’’ti.

Itthaṃ sudaṃ tiṃsamattā therī bhikkhuniyo paṭācārāya santike aññaṃ byākariṃsūti.

‘‘Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā; Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.

‘‘Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ; Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.

‘‘Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ; Upasaṅkamma avocaṃ [avociṃ (ka.)], ‘pabbajjaṃ anagāriyaṃ’.

‘‘Sā ca maṃ anukampāya, pabbājesi paṭācārā; Tato maṃ ovaditvāna, paramatthe niyojayi.

‘‘Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ; Amogho ayyāyovādo, tevijjāmhi anāsavā’’ti.

… Candā therī….

Pañcakanipāto niṭṭhito.