easter-japanese

‘‘Yassa maggaṃ na jānāsi, āgatassa gatassa vā; Taṃ kuto cāgataṃ sattaṃ [santaṃ (sī.), puttaṃ (syā.)], ‘mama putto’ti rodasi.

‘‘Maggañca khossa [kho’tha (syā. ka.)] jānāsi, āgatassa gatassa vā; Na naṃ samanusocesi, evaṃdhammā hi pāṇino.

‘‘Ayācito tatāgacchi, nānuññāto [ananuññāto (sī. syā.)] ito gato; Kutoci nūna āgantvā, vasitvā katipāhakaṃ; Itopi aññena gato, tatopaññena gacchati.

‘‘Peto manussarūpena, saṃsaranto gamissati; Yathāgato tathā gato, kā tattha paridevanā’’.

‘‘Abbahī [abbuyhaṃ (syā.)] vata me sallaṃ, duddasaṃ hadayassitaṃ; Yā me sokaparetāya, puttasokaṃ byapānudi.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā; Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muniṃ’’.

Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe….

‘‘Puttasokenahaṃ aṭṭā, khittacittā visaññinī; Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.

‘‘Vīthi [vasiṃ (sī.)] saṅkārakūṭesu, susāne rathiyāsu ca; Acariṃ tīṇi vassāni, khuppipāsāsamappitā.

‘‘Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati [gataṃ (ka.)]; Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

‘‘Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ; So me dhammamadesesi, anukampāya gotamo.

‘‘Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ; Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.

‘‘Sabbe sokā samucchinnā, pahīnā etadantikā; Pariññātā hi me vatthū, yato sokāna sambhavo’’ti.

… Vāseṭṭhī therī….

‘‘Daharā tvaṃ rūpavatī, ahampi daharo yuvā; Pañcaṅgikena turiyena [tūrena (ka.)], ehi kheme ramāmase’’.

‘‘Iminā pūtikāyena, āturena pabhaṅgunā; Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā; Yaṃ ‘tvaṃ kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

‘‘Sabbattha vihatā nandī, tamokhandho padālito; Evaṃ jānāhi pāpima, nihato tvamasi antaka.

‘‘Nakkhattāni namassantā, aggiṃ paricaraṃ vane; Yathābhuccamajānantā, bālā suddhimamaññatha.

‘‘Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ; Pamuttā [parimuttā (sī. syā.)] sabbadukkhehi, satthusāsanakārikā’’ti.

… Khemā therī….

‘‘Alaṅkatā suvasanā, mālinī candanokkhitā; Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.

‘‘Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ; Gehato nikkhamitvāna, uyyānamabhihārayiṃ.

‘‘Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ; Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.

‘‘Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ; So me dhammamadesesi, anukampāya cakkhumā.

‘‘Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ; Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.

‘‘Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ; Tisso vijjā anuppattā, amoghaṃ buddhasāsana’’nti.

… Sujātā therī….

‘‘Ucce kule ahaṃ jātā, bahuvitte mahaddhane; Vaṇṇarūpena sampannā, dhītā majjhassa [meghassa (sī.), meghissa (syā.)] atrajā.

‘‘Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā [seṭṭhiputtehi bhijjhitā (sī.)]; Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.

‘‘Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā; Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.

‘‘Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ; Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.

‘‘So me dhammamadesesi, anukampāya gotamo; Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.

‘‘Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ; Ajja me sattamī ratti, yato taṇhā visositā’’ti.

… Anopamā therī….

‘‘Buddha vīra namo tyatthu, sabbasattānamuttama; Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.

‘‘Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā; Bhāvito aṭṭhaṅgiko [ariyaṭṭhaṅgiko (sī. ka.), bhāvitaṭṭhaṅgiko (syā.)] maggo, nirodho phusito mayā.

‘‘Mātā putto pitā bhātā, ayyakā ca pure ahuṃ; Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame; Samagge sāvake passe, esā buddhāna vandanā.

‘‘Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, māyā janayi gotamaṃ; Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī’’ti.

… Mahāpajāpatigotamī therī….

‘‘Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ; Tameva anubrūhehi, mā cittassa vasaṃ gami.

‘‘Cittena vañcitā sattā, mārassa visaye ratā; Anekajātisaṃsāraṃ, sandhāvanti aviddasū.

‘‘Kāmacchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca; Sīlabbataparāmāsaṃ, vicikicchañca pañcamaṃ.

‘‘Saṃyojanāni etāni, pajahitvāna bhikkhunī; Orambhāgamanīyāni, nayidaṃ punarehisi.

‘‘Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya; Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.

‘‘Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ; Diṭṭheva dhamme nicchātā, upasantā carissatī’’ti.

… Guttā therī….

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ; Aladdhā cetaso santiṃ, citte avasavattinī.

‘‘Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ; Sā me dhammamadesesi, dhātuāyatanāni ca.

‘‘Cattāri ariyasaccāni, indriyāni balāni ca; Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.

‘‘Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ; Rattiyā purime yāme, pubbajātimanussariṃ.

‘‘Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ; Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

‘‘Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā; Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti.

… Vijayā therī….

Chakkanipāto niṭṭhito.