easter-japanese

‘‘Putto buddhassa dāyādo, kassapo susamāhito; Pubbenivāsaṃ yovedi, saggāpāyañca passati.

‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni; Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

‘‘Tatheva bhaddā kāpilānī, tevijjā maccuhāyinī; Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ; Tyamha khīṇāsavā dantā, sītibhūtamha nibbutā’’ti.

… Bhaddā kāpilānī therī….

Catukkanipāto niṭṭhito.