easter-japanese

‘‘Paṇṇavīsativassāni , yato pabbajitāya me; Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.

‘‘Aladdhā cetaso santiṃ, citte avasavattinī; Tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me; Taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ; Ajja me sattamī ratti, yato taṇhā visositā’’ti.

… Aparā sāmā therī….

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ; Aladdhā cetaso santiṃ, citte avasavattinī.

‘‘Sā bhikkhuniṃ upagacchiṃ, yā me saddhāyikā ahu; Sā me dhammamadesesi, khandhāyatanadhātuyo.

‘‘Tassā dhammaṃ suṇitvāna, yathā maṃ anusāsi sā; Sattāhaṃ ekapallaṅkena, nisīdiṃ pītisukhasamappitā [nisīdiṃ sukhasamappitā (sī.)]; Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti.

… Uttamā therī….

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā; Bhāvitā te mayā sabbe, yathā buddhena desitā.

‘‘Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ; Orasā dhītā buddhassa, nibbānābhiratā sadā.

‘‘Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Aparā uttamā therī….

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate; Nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.

‘‘Puriso aṅkusamādāya, ‘dehi pāda’nti yācati; Nāgo pasārayī pādaṃ, puriso nāgamāruhi.

‘‘Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ; Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā’’ti.

… Dantikā therī….

‘‘Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri; Cullāsītisahassāni [cūḷāsītisahassāni (sī.)], sabbā jīvasanāmikā; Etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasi.

‘‘Abbahī [abbutī (syā.), abbuḷhaṃ (ka.)] vata me sallaṃ, duddasaṃ hadayassitaṃ [hadayanissitaṃ (sī. syā.)]; Yaṃ me sokaparetāya, dhītusokaṃ byapānudi.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā; Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti.

… Ubbirī therī….

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva [madhupītāva (sī.)] acchare; Ye sukkaṃ na upāsanti, desentiṃ buddhasāsanaṃ.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ; Pivanti maññe sappaññā, valāhakamivaddhagū.

‘‘Sukkā sukkehi dhammehi, vītarāgā samāhitā; Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti.

… Sukkā therī….

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi; Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā; Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

‘‘Sabbattha vihatā nandī [nandi (sī. syā.)], tamokhandho padālito; Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Selā therī….

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ; Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’.

‘‘Itthibhāvo no kiṃ kayirā, cittamhi susamāhite; Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.

‘‘Sabbattha vihatā nandī, tamokhandho padālito; Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Somā therī….

Tikanipāto niṭṭhito.