easter-japanese

[apa. therī ## 2.## 4.157 apadānepi] ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ; Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

‘‘Animittañca bhāvehi, mānānusayamujjaha; Tato mānābhisamayā, upasantā carissasī’’ti.

Itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti [itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti (ka.)].

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā; Bhāvitā te mayā sabbe, yathā buddhena desitā.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthāti.

‘‘Sumuttikā sumuttikā [sumuttike sumuttike (sī.), sumuttike sumuttikā (syā. ka.)], sādhumuttikāmhi musalassa; Ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.

‘‘Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi; Sā rukkhamūlamupagamma, aho sukhanti sukhato jhāyāmī’’ti.

… Sumaṅgalamātā therī [aññatarā therī bhikkhunī apaññātā (syā. ka.)].

‘‘Yāva kāsijanapado, suṅko me tatthako ahu; Taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi maṃ.

‘‘Atha nibbindahaṃ rūpe, nibbindañca virajjahaṃ; Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunaṃ; Tisso vijjā sacchikatā, kataṃ buddhassa sāsana’’nti.

… Aḍḍhakāsi therī….

‘‘Kiñcāpi khomhi kisikā, gilānā bāḷhadubbalā; Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

‘‘Saṅghāṭiṃ nikkhipitvāna, pattakañca nikujjiya; Sele khambhesimattānaṃ, tamokhandhaṃ padāliyā’’ti.

… Cittā therī….

‘‘Kiñcāpi khomhi dukkhitā, dubbalā gatayobbanā; Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

‘‘Nikkhipitvāna saṅghāṭiṃ, pattakañca nikujjiya; Nisinnā camhi selamhi, atha cittaṃ vimucci me; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Mettikā therī….

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī; Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

‘‘Uposathaṃ upāgacchiṃ, devakāyābhinandinī; Sājja ekena bhattena, muṇḍā saṅghāṭipārutā; Devakāyaṃ na patthehaṃ, vineyya hadaye dara’’nti.

… Mittā therī….

‘‘Uddhaṃ pādatalā amma, adho ve kesamatthakā; Paccavekkhassumaṃ kāyaṃ, asuciṃ pūtigandhikaṃ.

‘‘Evaṃ viharamānāya, sabbo rāgo samūhato; Pariḷāho samucchinno, sītibhūtāmhi nibbutā’’ti.

… Abhayamātu therī….

‘‘Abhaye bhiduro kāyo, yattha satā puthujjanā; Nikkhipissāmimaṃ dehaṃ, sampajānā satīmatī.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me; Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti.

… Abhayā therī….

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ; Aladdhā cetaso santiṃ, citte avasavattinī; Tassā me aṭṭhamī ratti, yato taṇhā samūhatā.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me; Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti.

… Sāmā therī….

Dukanipāto niṭṭhito.