easter-japanese

‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā; Upasanto hi te rāgo, sukkhaḍākaṃ va kumbhiya’’nti.

Itthaṃ sudaṃ aññatarā therī apaññātā bhikkhunī gāthaṃ abhāsitthāti.

‘‘Mutte muccassu yogehi, cando rāhuggahā iva; Vippamuttena cittena, anaṇā bhuñja piṇḍaka’’nti.

Itthaṃ sudaṃ bhagavā muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadatīti.

‘‘Puṇṇe pūrassu dhammehi, cando pannaraseriva; Paripuṇṇāya paññāya, tamokhandhaṃ [tamokkhandhaṃ (sī. syā.)] padālayā’’ti.

Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthāti.

‘‘Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ; Sabbayogavisaṃyuttā, cara loke anāsavā’’ti.

… Tissā therī….

‘‘Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā; Khaṇātītā hi socanti, nirayamhi samappitā’’ti.

… Aññatarā tissā therī….

‘‘Dhīre nirodhaṃ phusehi [phussehi (sī.)], saññāvūpasamaṃ sukhaṃ; Ārādhayāhi nibbānaṃ, yogakkhemamanuttara’’nti [yogakkhemaṃ anuttaranti (sī. syā.)].

… Dhīrā therī….

‘‘Vīrā vīrehi [dhīrā dhīrehi (ka.)] dhammehi, bhikkhunī bhāvitindriyā; Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti [savāhananti (ka.)].

… Vīrā therī….

‘‘Saddhāya pabbajitvāna, mitte mittaratā bhava; Bhāvehi kusale dhamme, yogakkhemassa pattiyā’’ti.

… Mittā therī….

‘‘Saddhāya pabbajitvāna, bhadre bhadraratā bhava; Bhāvehi kusale dhamme, yogakkhemamanuttara’’nti.

… Bhadrā therī….

‘‘Upasame tare oghaṃ, maccudheyyaṃ suduttaraṃ; Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti.

… Upasamā therī….

‘‘Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā; Udukkhalena musalena, patinā khujjakena ca; Muttāmhi jātimaraṇā, bhavanetti samūhatā’’ti.

… Muttā therī….

‘‘Chandajātā avasāyī, manasā ca phuṭā [phuṭṭhā (syā.), phuṭhā (sī. aṭṭha.)] siyā; Kāmesu appaṭibaddhacittā [appaṭibandhacittā (ka.)], uddhaṃsotāti vuccatī’’ti [uddhaṃsotā vimuccatīti (sī. pī.)].

… Dhammadinnā therī….

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati; Khippaṃ pādāni dhovitvā, ekamante nisīdathā’’ti.

… Visākhā therī….

‘‘Dhātuyo dukkhato disvā, mā jātiṃ punarāgami; Bhave chandaṃ virājetvā, upasantā carissasī’’ti.

… Sumanā therī….

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā; Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā’’ti.

… Uttarā therī….

‘‘Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārūtā; Upasanto hi te rāgo, sītibhūtāsi nibbutā’’ti.

… Sumanā vuḍḍhapabbajitā therī….

‘‘Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā; Vedhamānehi gattehi, tattheva nipatiṃ chamā; Disvā ādīnavaṃ kāye, atha cittaṃ vimucci me’’ti.

… Dhammā therī….

‘‘Hitvā ghare pabbajitvā [pabbajitā (sī. aṭṭha.)], hitvā puttaṃ pasuṃ piyaṃ; Hitvā rāgañca dosañca, avijjañca virājiya; Samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā’’ti.

… Saṅghā therī….

Ekakanipāto niṭṭhito.