easter-japanese

  1. ‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā; Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
  1. ‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā; Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
  1. ‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā; Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
  1. ‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā; Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
  1. ‘‘Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite; Dhiratthu pure duggandhe, paragatte mamāyase.
  1. ‘‘Gūthabhaste taconaddhe, uragaṇḍipisācini; Nava sotāni te kāye, yāni sandanti sabbadā.
  1. ‘‘Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ; Bhikkhu parivajjayate taṃ, mīḷhaṃ ca yathā sucikāmo.
  1. ‘‘Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ; Ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse’’.
  1. ‘‘Evametaṃ mahāvīra, yathā samaṇa bhāsasi; Ettha ceke visīdanti, paṅkamhiva jaraggavo.
  1. ‘‘Ākāsamhi haliddiyā, yo maññetha rajetave; Aññena vāpi raṅgena, vighātudayameva taṃ.
  1. ‘‘Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ; Mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.
  1. ‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ; Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
  1. ‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca; Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
  1. ‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ; Alaṃ bālassa mohāya, no ca pāragavesino.
  1. ‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā; Alaṃ bālassa mohāya, no ca pāragavesino.
  1. ‘‘Añjanīva navā cittā, pūtikāyo alaṅkato; Alaṃ bālassa mohāya, no ca pāragavesino.
  1. ‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo; Bhutvā nivāpaṃ gacchāma, kaddante migabandhake.
  1. ‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo; Bhutvā nivāpaṃ gacchāma, socante migaluddake.
  1. ‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ; Anekākārasampanne, sāriputtamhi nibbute.
  1. [dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; apa. thera 1.2.115; jā. 1.1.95] ‘‘Aniccā vata saṅkhārā uppādavaya dhammino. Upajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
  1. ‘‘Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā; Ye pañcakkhandhe passanti, parato no ca attato.
  1. ‘‘Ye ca passanti saṅkhāre, parato no ca attato; Paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.
  1. [saṃ. ni. 1.21, 97] ‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake; Kāmarāgappahānāya, sato bhikkhu paribbaje.
  1. [saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake; Bhavarāgappahānāya, sato bhikkhu paribbaje’’.
  1. ‘‘Codito bhāvitattena, sarīrantimadhārinā; Migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.
  1. ‘‘Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā; Nibbānamadhigantabbaṃ, sabbagantha-pamocanaṃ.
  1. ‘‘Ayañca daharo bhikkhu, ayamuttamaporiso; Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ [savāhanaṃ (ka.)].
  1. ‘‘Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca; Nagavivaragato jhāyati, putto appaṭimassa tādino.
  1. ‘‘Upasanto uparato, pantasenāsano muni; Dāyādo buddhaseṭṭhassa, brahmunā abhivandito.
  1. ‘‘Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ; Dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.
  1. ‘‘Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo; Sottiyo vedasampanno, manussesu punappunaṃ.
  1. ‘‘Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū; Etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.
  1. ‘‘Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi [apassayi (sī. ka.), aphussayi (syā.)]; Anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.
  1. ‘‘Tādisaṃ bhikkhuṃ māsādi [mā hani (sī.)], māttānaṃ khaṇi brāhmaṇa; Abhippasādehi manaṃ, arahantamhi tādine; Khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.
  1. ‘‘Neso passati saddhammaṃ, saṃsārena purakkhato; Adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.
  1. ‘‘Kimīva mīḷhasallitto, saṅkhāre adhimucchito; Pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.
  1. ‘‘Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ; Vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.
  1. ‘‘Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ; Dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.
  1. ‘‘Ete sambahulā devā, iddhimanto yasassino; Dasa devasahassāni, sabbe brahmapurohitā; Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.
  1. ‘‘‘Namo te purisājañña, namo te purisuttama; Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.
  1. ‘‘Pūjito naradevena, uppanno maraṇābhibhū; Puṇḍarīkaṃva toyena, saṅkhārenupalippati.
  1. ‘‘Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi; Iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.
  1. ‘‘Sāriputtova paññāya, sīlena upasamena ca; Yopi pāraṅgato bhikkhu, etāvaparamo siyā.
  1. ‘‘Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine; Ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.
  1. ‘‘Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane; Dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.
  1. ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ; Ohito garuko bhāro, bhavanetti samūhatā.
  1. ‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, sabbasaṃyojanakkhayo.
  1. [ma. ni. 1.513] ‘‘Kīdiso nirayo āsi, yattha dussī apaccatha; Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
  1. ‘‘Sataṃ āsi ayosaṅkū, sabbe paccattavedanā; Īdiso nirayo āsi, yattha dussī apaccatha; Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
  1. ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako; Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Majjhesarasmiṃ [sarassa (sī.), sāgarasmiṃ (ka.)] tiṭṭhanti, vimānā kappaṭhāyino; Veḷuriyavaṇṇā rucirā, accimanto pabhassarā; Accharā tattha naccanti, puthu nānattavaṇṇiyo.
  1. ‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Yo ve buddhena codito, bhikkhusaṅghassa pekkhato; Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.
  1. ‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi; Iddhibalenupatthaddho, saṃvejesi ca devatā.
  1. ‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Yo vejayantapāsāde, sakkaṃ so paripucchati; Api āvuso jānāsi, taṇhakkhayavimuttiyo; Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.
  1. ‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito [sudhammāyā’bhito (syā.)] sabhaṃ; Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu; Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.
  1. ‘‘Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ; Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.
  1. ‘‘Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ; Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.
  1. ‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Yo mahāneruno kūṭaṃ, vimokkhena aphassayi [apassayi (sī. ka.)]; Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.
  1. ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako; Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
  1. ‘‘Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti; Bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.
  1. ‘‘Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ; Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.
  1. ‘‘Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ; Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
  1. ‘‘Karato te cīyate [miyyate (sabbattha) ma. ni. 1.513 passitabbaṃ] pāpaṃ, cirarattāya antaka; Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.
  1. ‘‘Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane; Tato so dummano yakkho, tatthevantaradhāyathā’’ti.

Itthaṃ sudaṃ āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] thero gāthāyo abhāsitthāti.


Saṭṭhinipāto niṭṭhito.

Tatruddānaṃ –

Saṭṭhikamhi nipātamhi, moggallāno mahiddhiko; Ekova theragāthāyo, aṭṭhasaṭṭhi bhavanti tāti.