easter-japanese

  1. ‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ; Vitakkā upadhāvanti, pagabbhā kaṇhato ime.
  1. ‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī. aṭṭha.)]; Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.
  1. ‘‘Sacepi ettakā [etato (saṃ. ni. 1.209)] bhiyyo, āgamissanti itthiyo; Neva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi [dhammesvamhi (syā. ka.)] patiṭṭhito.
  1. ‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno; Nibbānagamanaṃ maggaṃ, tattha me nirato mano.
  1. ‘‘Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi; Tathā maccu karissāmi, na me maggampi dakkhasi.
  1. ‘‘Aratiñca [aratiṃ (bahūsu)] ratiñca pahāya, sabbaso gehasitañca vitakkaṃ; Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa [nibbanatho arato sa hi (saṃ. ni. 1.210)] bhikkhu.
  1. ‘‘Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci; Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
  1. ‘‘Upadhīsu janā gadhitāse, diṭṭhasute [diṭṭhe sute (sī.)] paṭighe ca mute ca; Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu [taṃ munimāhu (saṃ. ni. 1.210)].
  1. ‘‘Atha saṭṭhisitā savitakkā, puthujjanatāya [puthū janatāya (saṃ. ni. 1.210)] adhammā niviṭṭhā; Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī [duṭṭhullabhāṇī (saṃ. ni. 1.210)] sa bhikkhu.
  1. ‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu; Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.
  1. ‘‘Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ; Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.
  1. ‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti; Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.
  1. ‘‘Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno; Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.
  1. ‘‘Tasmā akhilo idha [akhilo (sī.), akhilodha (saṃ. ni. 1.211)] padhānavā, nīvaraṇāni pahāya visuddho; Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.
  1. ‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati; Sādhu nibbāpanaṃ brūhi, anukampāya gotama.
  1. ‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati; Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( ) [(saṅkhāre parato passa, dukkhato mā ca attato; nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ;) (sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā].
  1. ‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ; Sati kāyagatā tyatthu, nibbidābahulo bhava.
  1. ‘‘Animittañca bhāvehi, mānānusayamujjaha; Tato mānābhisamayā, upasanto carissasi.
  1. ‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye; Pare ca na vihiṃseyya, sā ve vācā subhāsitā.
  1. ‘‘Piyavācameva bhāseyya, yā vācā paṭinanditā; Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
  1. ‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano; Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
  1. ‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā; Dukkhassantakiriyāya, sā ve vācānamuttamā.
  1. ‘‘Gambhīrapañño medhāvī, maggāmaggassa kovido; Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
  1. ‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati; Sālikāyiva nigghoso, paṭibhānaṃ udiyyati [udīrayi (sī.), udīyyati (syā.), udayyati (?) uṭṭhahatīti taṃsaṃvaṇṇanā].
  1. ‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ; Sarena rajanīyena, savanīyena vaggunā; Udaggacittā muditā, sotaṃ odhenti bhikkhavo.
  1. ‘‘Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā; Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.
  1. ‘‘Cakkavattī yathā rājā, amaccaparivārito; Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
  1. ‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ; Sāvakā payirupāsanti, tevijjā maccuhāyino.
  1. ‘‘Sabbe bhagavato puttā, palāpettha na vijjati; Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.
  1. ‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati; Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
  1. ‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ; Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
  1. ‘‘‘Nāganāmo’si bhagavā, isīnaṃ isisattamo; Mahāmeghova hutvāna, sāvake abhivassasi.
  1. ‘‘Divā vihārā nikkhamma, satthudassanakamyatā; Sāvako te mahāvīra, pāde vandati vaṅgiso.
  1. ‘‘Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni; Taṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja.
  1. ‘‘Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi; Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.
  1. ‘‘Pajjotakaro ativijjha [ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)]; Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.
  1. ‘‘Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ; Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.
  1. ‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo; Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
  1. ‘‘Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā; Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
  1. ‘‘Mahānubhāvo tevijjo, cetopariyakovido; Koṇḍañño buddhadāyādo, pāde vandati satthuno.
  1. ‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ; Sāvakā payirupāsanti, tevijjā maccuhāyino.
  1. ‘‘Cetasā [te cetasā (saṃ. ni. 1.218)] anupariyeti, moggallāno mahiddhiko; Cittaṃ nesaṃ samanvesaṃ [samannesaṃ (saṃ. ni. 1.218)], vippamuttaṃ nirūpadhiṃ.
  1. ‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ; Anekākārasampannaṃ, payirupāsanti gotamaṃ.
  1. ‘‘Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā; Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.
  1. ‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ; Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.
  1. ‘‘So me dhammamadesesi, muni dukkhassa pāragū; Dhammaṃ sutvā pasīdimha, saddhā [addhā (sī. aṭṭha.)] no udapajjatha.
  1. ‘‘Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca; Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.
  1. ‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā; Itthīnaṃ purisānañca, ye te sāsanakārakā.
  1. ‘‘Tesaṃ kho vata atthāya, bodhimajjhagamā muni; Bhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā.
  1. ‘‘Sudesitā cakkhumatā, buddhenādiccabandhunā; Cattāri ariyasaccāni, anukampāya pāṇinaṃ.
  1. ‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
  1. ‘‘Evamete tathā vuttā, diṭṭhā me te yathā tathā; Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Svāgataṃ vata me āsi, mama buddhassa santike; Suvibhattesu [savibhattesu (sī. ka.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.
  1. ‘‘Abhiññāpāramippatto, sotadhātu visodhitā; Tevijjo iddhipattomhi, cetopariyakovido.
  1. ‘‘Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā; Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.
  1. ‘‘Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa; So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.
  1. ‘‘Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu; Samavaṭṭhitā no savanāya sotā [hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā], tuvaṃ no satthā tvamanuttarosi’’.
  1. Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña; Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.
  1. ‘‘Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā; Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.
  1. ‘‘No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne; Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ [na jotimantopi narā tapeyyuṃ (su. ni. 350)].
  1. ‘‘Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe; Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.
  1. ‘‘Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja; Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.
  1. ‘‘Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi [paṭivediyāmi (sī. ka.)] dhammaṃ; Na kāmakāro hi [hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)] tathāgatānaṃ.
  1. ‘‘Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ; Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.
  1. ‘‘Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya; Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.
  1. ‘‘Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ; Nibbāyi so ādu saupādiseso [anupādisesā (sī.), anupādiseso (ka.)], yathā vimutto ahu taṃ suṇoma.
  1. ‘‘‘Acchecchi taṇhaṃ idha nāmarūpe, (Iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ; Atāri jātiṃ maraṇaṃ asesaṃ’, iccabravi bhagavā pañcaseṭṭho.
  1. ‘‘Esa sutvā pasīdāmi, vaco te isisattama; Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.
  1. ‘‘Yathā vādī tathā kārī, ahu buddhassa sāvako; Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.
  1. ‘‘Addasa bhagavā ādiṃ, upādānassa kappiyo; Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.
  1. ‘‘Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama; Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa’’nti.

Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo

Abhāsitthāti.


Mahānipāto niṭṭhito.

Tatruddānaṃ –

Sattatimhi nipātamhi, vaṅgīso paṭibhāṇavā; Ekova thero natthañño, gāthāyo ekasattatīti.


Niṭṭhitā theragāthāyo.

Tatruddānaṃ –

Sahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca; Therā ca dve satā saṭṭhi, cattāro ca pakāsitā.

Sīhanādaṃ naditvāna, buddhaputtā anāsavā; Khemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti.


Theragāthāpāḷi niṭṭhitā.