PTS: Thag 1218-1288
Sumber
Vipassana Research Institute
Edisi lain:
Indonesia (Bhikkhu Sujato & Jessica Walton)
‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ; Vitakkā upadhāvanti, pagabbhā kaṇhato ime.
‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino
[daḷhadhanvino (sī. aṭṭha.)]
; Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.‘‘Sacepi ettakā
[etato (saṃ. ni. 1.209)]
bhiyyo, āgamissanti itthiyo; Neva maṃ byādhayissanti[byāthayissanti (?)], dhamme samhi [dhammesvamhi (syā. ka.)]
patiṭṭhito.‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno; Nibbānagamanaṃ maggaṃ, tattha me nirato mano.
‘‘Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi; Tathā maccu karissāmi, na me maggampi dakkhasi.
‘‘Aratiñca
[aratiṃ (bahūsu)]
ratiñca pahāya, sabbaso gehasitañca vitakkaṃ; Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa[nibbanatho arato sa hi (saṃ. ni. 1.210)]
bhikkhu.‘‘Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci; Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
‘‘Upadhīsu janā gadhitāse, diṭṭhasute
[diṭṭhe sute (sī.)]
paṭighe ca mute ca; Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu[taṃ munimāhu (saṃ. ni. 1.210)]
.‘‘Atha saṭṭhisitā savitakkā, puthujjanatāya
[puthū janatāya (saṃ. ni. 1.210)]
adhammā niviṭṭhā; Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī[duṭṭhullabhāṇī (saṃ. ni. 1.210)]
sa bhikkhu.‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu; Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.
‘‘Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ; Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.
‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti; Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.
‘‘Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno; Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.
‘‘Tasmā akhilo idha
[akhilo (sī.), akhilodha (saṃ. ni. 1.211)]
padhānavā, nīvaraṇāni pahāya visuddho; Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati; Sādhu nibbāpanaṃ brūhi, anukampāya gotama.
‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati; Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( )
[(saṅkhāre parato passa, dukkhato mā ca attato; nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ;) (sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā]
.‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ; Sati kāyagatā tyatthu, nibbidābahulo bhava.
‘‘Animittañca bhāvehi, mānānusayamujjaha; Tato mānābhisamayā, upasanto carissasi.
‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye; Pare ca na vihiṃseyya, sā ve vācā subhāsitā.
‘‘Piyavācameva bhāseyya, yā vācā paṭinanditā; Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano; Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā; Dukkhassantakiriyāya, sā ve vācānamuttamā.
‘‘Gambhīrapañño medhāvī, maggāmaggassa kovido; Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati; Sālikāyiva nigghoso, paṭibhānaṃ udiyyati
[udīrayi (sī.), udīyyati (syā.), udayyati (?) uṭṭhahatīti taṃsaṃvaṇṇanā]
.‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ; Sarena rajanīyena, savanīyena vaggunā; Udaggacittā muditā, sotaṃ odhenti bhikkhavo.
‘‘Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā; Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.
‘‘Cakkavattī yathā rājā, amaccaparivārito; Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ; Sāvakā payirupāsanti, tevijjā maccuhāyino.
‘‘Sabbe bhagavato puttā, palāpettha na vijjati; Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.
‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati; Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ; Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
‘‘‘Nāganāmo’si bhagavā, isīnaṃ isisattamo; Mahāmeghova hutvāna, sāvake abhivassasi.
‘‘Divā vihārā nikkhamma, satthudassanakamyatā; Sāvako te mahāvīra, pāde vandati vaṅgiso.
‘‘Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni; Taṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja.
‘‘Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi; Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.
‘‘Pajjotakaro ativijjha
[ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)]
; Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.‘‘Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ; Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.
‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo; Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
‘‘Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā; Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
‘‘Mahānubhāvo tevijjo, cetopariyakovido; Koṇḍañño buddhadāyādo, pāde vandati satthuno.
‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ; Sāvakā payirupāsanti, tevijjā maccuhāyino.
‘‘Cetasā
[te cetasā (saṃ. ni. 1.218)]
anupariyeti, moggallāno mahiddhiko; Cittaṃ nesaṃ samanvesaṃ[samannesaṃ (saṃ. ni. 1.218)]
, vippamuttaṃ nirūpadhiṃ.‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ; Anekākārasampannaṃ, payirupāsanti gotamaṃ.
‘‘Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā; Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.
‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ; Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.
‘‘So me dhammamadesesi, muni dukkhassa pāragū; Dhammaṃ sutvā pasīdimha, saddhā
[addhā (sī. aṭṭha.)]
no udapajjatha.‘‘Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca; Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.
‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā; Itthīnaṃ purisānañca, ye te sāsanakārakā.
‘‘Tesaṃ kho vata atthāya, bodhimajjhagamā muni; Bhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā.
‘‘Sudesitā cakkhumatā, buddhenādiccabandhunā; Cattāri ariyasaccāni, anukampāya pāṇinaṃ.
‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
‘‘Evamete tathā vuttā, diṭṭhā me te yathā tathā; Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
‘‘Svāgataṃ vata me āsi, mama buddhassa santike; Suvibhattesu
[savibhattesu (sī. ka.)]
dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.‘‘Abhiññāpāramippatto, sotadhātu visodhitā; Tevijjo iddhipattomhi, cetopariyakovido.
‘‘Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā; Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.
‘‘Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa; So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.
‘‘Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu; Samavaṭṭhitā no savanāya sotā
[hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā]
, tuvaṃ no satthā tvamanuttarosi’’.Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña; Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.
‘‘Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā; Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.
‘‘No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne; Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ
[na jotimantopi narā tapeyyuṃ (su. ni. 350)]
.‘‘Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe; Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.
‘‘Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja; Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.
‘‘Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi
[paṭivediyāmi (sī. ka.)]
dhammaṃ; Na kāmakāro hi[hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)]
tathāgatānaṃ.‘‘Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ; Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.
‘‘Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya; Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.
‘‘Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ; Nibbāyi so ādu saupādiseso
[anupādisesā (sī.), anupādiseso (ka.)]
, yathā vimutto ahu taṃ suṇoma.‘‘‘Acchecchi taṇhaṃ idha nāmarūpe, (Iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ; Atāri jātiṃ maraṇaṃ asesaṃ’, iccabravi bhagavā pañcaseṭṭho.
‘‘Esa sutvā pasīdāmi, vaco te isisattama; Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.
‘‘Yathā vādī tathā kārī, ahu buddhassa sāvako; Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.
‘‘Addasa bhagavā ādiṃ, upādānassa kappiyo; Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.
‘‘Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama; Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa’’nti.
Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo
Abhāsitthāti.
Mahānipāto niṭṭhito.
Tatruddānaṃ –
Sattatimhi nipātamhi, vaṅgīso paṭibhāṇavā; Ekova thero natthañño, gāthāyo ekasattatīti.
Niṭṭhitā theragāthāyo.
Tatruddānaṃ –
Sahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca; Therā ca dve satā saṭṭhi, cattāro ca pakāsitā.
Sīhanādaṃ naditvāna, buddhaputtā anāsavā; Khemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti.
Theragāthāpāḷi niṭṭhitā.