easter-japanese

  1. ‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ; Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
  1. ‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso; Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
  1. ‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ; Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
  1. ‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ; Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
  1. ‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā; Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
  1. ‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi; Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
  1. ‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā; Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
  1. ‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni; Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
  1. ‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme; Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
  1. ‘‘Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ; Atho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
  1. ‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme; Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
  1. ‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane; Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
  1. ‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ; Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
  1. ‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)]; Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
  1. ‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ; Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
  1. ‘‘Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito; Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
  1. ‘‘Bahūni vassāni tayāmhi yācito, ‘agāravāsena alaṃ nu te idaṃ’; Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
  1. ‘‘Nanu ahaṃ citta tayāmhi yācito, ‘giribbaje citrachadā vihaṅgamā’; Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
  1. ‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke; Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
  1. ‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ; Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
  1. ‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)]; ‘Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ’.
  1. ‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā; Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
  1. ‘‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ; Kāye apekkhaṃ jaha mā virādhaya’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā; Tisso ca vijjā phusa buddhasāsane’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ; Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha; Idheva dukkhassa karohi antaṃ’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca; Manovicāre uparundha cetaso’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu; Yuñjassu satthuvacane mahesino’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso; Cando yathā dosinapuṇṇamāsiyā’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko; Nesajjiko hohi sadā dhute rato’, itissu maṃ citta pure niyuñjasi.
  1. ‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi; Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
  1. ‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ; Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
  1. ‘‘Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā; Ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.
  1. ‘‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa’; Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
  1. ‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā; Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
  1. ‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito; Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
  1. ‘‘Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi; Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
  1. ‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase; Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
  1. ‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ; Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
  1. ‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ; Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
  1. ‘‘Satthā ca me lokamimaṃ adhiṭṭhahi,aniccato addhuvato asārato; Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
  1. ‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)]; Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
  1. ‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā; Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
  1. ‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako; Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.
  1. ‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare; Navambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.
  1. ‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā; Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
  1. ‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane; Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
  1. ‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ; Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
  1. ‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ; Vīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
  1. ‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā; Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
  1. ‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā; Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
  1. ‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya; Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
  1. ‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ; Nanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
  1. ‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ [māliṃ (?)]; Anākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.
  1. ‘‘Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ; Aviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā’’ti.

… Tālapuṭo thero….


Paññāsanipāto niṭṭhito.

Tatruddānaṃ –

Paññāsamhi nipātamhi, eko tālapuṭo suci; Gāthāyo tattha paññāsa, puna pañca ca uttarīti.