easter-japanese

  1. ‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ; Virāgo desito dhammo, anupādāya sabbaso.
  1. ‘‘Bahūni loke citrāni, asmiṃ pathavimaṇḍale; Mathenti maññe saṅkappaṃ, subhaṃ rāgūpasaṃhitaṃ.
  1. ‘‘Rajamuhatañca vātena, yathā meghopasammaye; Evaṃ sammanti saṅkappā, yadā paññāya passati.
  1. [dha. pa. 277 dhammapade] ‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati; Atha nibbindati dukkhe, esa maggo visuddhiyā.
  1. [dha. pa. 278 dhammapade] ‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati Atha nibbindati dukkhe, esa maggo visuddhiyā.
  1. [dha. pa. 279 dhammapade] ‘‘Sabbe dhammā anattāti, yadā paññāya passati; Atha nibbindati dukkhe, esa maggo visuddhiyā.
  1. ‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo; Pahīnajātimaraṇo, brahmacariyassa kevalī.
  1. ‘‘Oghapāso daḷhakhilo [daḷho khilo (syā. ka.)], pabbato duppadālayo; Chetvā khilañca pāsañca, selaṃ bhetvāna [chetvāna (ka.)] dubbhidaṃ; Tiṇṇo pāraṅgato jhāyī, mutto so mārabandhanā.
  1. ‘‘Uddhato capalo bhikkhu, mitte āgamma pāpake; Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjito.
  1. ‘‘Anuddhato acapalo, nipako saṃvutindriyo; Kalyāṇamitto medhāvī, dukkhassantakaro siyā.
  1. ‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato; Mattaññū annapānasmiṃ, adīnamanaso naro.
  1. ‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane; Nāgo saṅgāmasīseva, sato tatrādhivāsaye.
  1. ‘‘Nābhinandāmi maraṇaṃ…pe… nibbisaṃ bhatako yathā.
  1. ‘‘Nābhinandāmi maraṇaṃ…pe… sampajānāe patissato.
  1. ‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.
  1. ‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, kiṃ me saddhivihārinā’’ti.

… Aññāsikoṇḍañño [aññākoṇḍañño (sī. syā.)] thero….

  1. [a. ni. 6.43] ‘‘Manussabhūtaṃ sambuddhaṃ, attadantaṃ samāhitaṃ; Iriyamānaṃ brahmapathe, cittassūpasame rataṃ.
  1. ‘‘Yaṃ manussā namassanti, sabbadhammāna pāraguṃ; Devāpi taṃ namassanti, iti me arahato sutaṃ.
  1. ‘‘Sabbasaṃyojanātītaṃ , vanā nibbanamāgataṃ; Kāmehi nekkhammarataṃ [nikkhammarataṃ (ka.)], muttaṃ selāva kañcanaṃ.
  1. ‘‘Sa ve accaruci nāgo, himavāvaññe siluccaye; Sabbesaṃ nāganāmānaṃ, saccanāmo anuttaro.
  1. ‘‘Nāgaṃ vo kittayissāmi, na hi āguṃ karoti so; Soraccaṃ avihiṃsā ca, pādā nāgassa te duve.
  1. ‘‘Sati ca sampajaññañca, caraṇā nāgassa tepare; Saddhāhattho mahānāgo, upekkhāsetadantavā.
  1. ‘‘Sati gīvā siro paññā, vīmaṃsā dhammacintanā; Dhammakucchisamāvāso, viveko tassa vāladhi.
  1. ‘‘So jhāyī assāsarato, ajjhattaṃ susamāhito; Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.
  1. ‘‘Sayaṃ samāhito nāgo, nisinnopi samāhito; Sabbattha saṃvuto nāgo, esā nāgassa sampadā.
  1. ‘‘Bhuñjati anavajjāni, sāvajjāni na bhuñjati; Ghāsamacchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.
  1. ‘‘Saṃyojanaṃ aṇuṃ thūlaṃ, sabbaṃ chetvāna bandhanaṃ; Yena yeneva gacchati, anapakkhova gacchati.
  1. ‘‘Yathāpi udake jātaṃ, puṇḍarīkaṃ pavaḍḍhati; Nopalippati toyena, sucigandhaṃ manoramaṃ.
  1. ‘‘Tatheva ca loke jāto, buddho loke viharati; Nopalippati lokena, toyena padumaṃ yathā.
  1. ‘‘Mahāgini pajjalito, anāhāropasammati; Aṅgāresu ca santesu, nibbutoti pavuccati.
  1. ‘‘Atthassāyaṃ viññāpanī, upamā viññūhi desitā; Viññissanti mahānāgā, nāgaṃ nāgena desitaṃ.
  1. ‘‘Vītarāgo vītadoso, vītamoho anāsavo; Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavo’’ti.

… Udāyī thero….


Soḷasakanipāto niṭṭhito.

Tatruddānaṃ –

Koṇḍañño ca udāyī ca, therā dve te mahiddhikā; Soḷasamhi nipātamhi, gāthāyo dve ca tiṃsa cāti.