easter-japanese

  1. ‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ; Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ.
  1. ‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’; Saṅkappaṃ nābhijānāmi, imasmiṃ dīghamantare.
  1. ‘‘Mettañca abhijānāmi, appamāṇaṃ subhāvitaṃ; Anupubbaṃ paricitaṃ, yathā buddhena desitaṃ.
  1. ‘‘Sabbamitto sabbasakho, sabbabhūtānukampako; Mettacittañca [mettaṃ cittaṃ (sī. syā.)] bhāvemi, abyāpajjarato [abyāpajjharato (sī. syā.)] sadā.
  1. ‘‘Asaṃhīraṃ asaṃkuppaṃ, cittaṃ āmodayāmahaṃ; Brahmavihāraṃ bhāvemi, akāpurisasevitaṃ.
  1. ‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako; Ariyena tuṇhībhāvena, upeto hoti tāvade.
  1. ‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito; Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
  1. ‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino; Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
  1. ‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ; Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā.
  1. ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ; Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
  1. ‘‘Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.
  2. ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ; Ohito garuko bhāro, bhavanetti samūhatā.
  1. ‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, sabbasaṃyojanakkhayo.
  1. ‘‘Sampādethappamādena, esā me anusāsanī; Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti.

… Khadiravaniyarevato thero….

  1. ‘‘Yathāpi bhaddo ājañño, dhure yutto dhurassaho [dhurāsaho (aṭṭha.)]; Mathito atibhārena, saṃyugaṃ nātivattati.
  1. ‘‘Evaṃ paññāya ye tittā, samuddo vārinā yathā; Na pare atimaññanti, ariyadhammova pāṇinaṃ.
  1. ‘‘Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā; Narā dukkhaṃ nigacchanti, tedha socanti māṇavā [mānavā (sī.)].
  1. ‘‘Unnatā sukhadhammena, dukkhadhammena conatā; Dvayena bālā haññanti, yathābhūtaṃ adassino.
  1. ‘‘Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū; Ṭhitā te indakhīlova, na te unnataonatā.
  1. ‘‘Na heva lābhe nālābhe, na yase na ca kittiyā; Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi.
  1. ‘‘Sabbattha te na limpanti, udabinduva pokkhare; Sabbattha sukhitā dhīrā, sabbattha aparājitā.
  1. ‘‘Dhammena ca alābho yo, yo ca lābho adhammiko; Alābho dhammiko seyyo, yaṃ ce lābho adhammiko.
  1. ‘‘Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo; Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.
  1. ‘‘Dummedhehi pasaṃsā ca, viññūhi garahā ca yā; Garahāva seyyo viññūhi, yaṃ ce bālappasaṃsanā.
  1. ‘‘Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ; Pavivekadukkhaṃ seyyo, yaṃ ce kāmamayaṃ sukhaṃ.
  1. ‘‘Jīvitañca adhammena, dhammena maraṇañca yaṃ; Maraṇaṃ dhammikaṃ seyyo, yaṃ ce jīve adhammikaṃ.
  1. ‘‘Kāmakopappahīnā ye, santacittā bhavābhave; Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.
  1. ‘‘Bhāvayitvāna bojjhaṅge, indriyāni balāni ca; Pappuyya paramaṃ santiṃ, parinibbantināsavā’’ti.

… Godatto thero….


Cuddasakanipāto niṭṭhito.

Tatruddānaṃ –

Revato ceva godatto, therā dve te mahiddhikā; Cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti.