easter-japanese

  1. ‘‘Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure; Avasesaṃ [avase taṃ (sī. aṭṭha. mūlapāṭho), avasesānaṃ (aṭṭha.?)] bhayaṃ hoti, vedhanti vilapanti ca.
  1. ‘‘Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati; Kasmā na paridevesi, evarūpe mahabbhaye.
  1. ‘‘Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi; Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.
  1. ‘‘Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe; Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā.
  1. ‘‘Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito; Maraṇe me bhayaṃ natthi, rogānamiva saṅkhaye.
  1. ‘‘Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito; Nirassādā bhavā diṭṭhā, visaṃ pitvāva [pītvāva (sī.)] chaḍḍitaṃ.
  1. ‘‘Pāragū anupādāno, katakicco anāsavo; Tuṭṭho āyukkhayā hoti, mutto āghātanā yathā.
  1. ‘‘Uttamaṃ dhammataṃ patto, sabbaloke anatthiko; Ādittāva gharā mutto, maraṇasmiṃ na socati.
  1. ‘‘Yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhati; Sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā.
  1. ‘‘Yo taṃ tathā pajānāti, yathā buddhena desitaṃ; Na gaṇhāti bhavaṃ kiñci, sutattaṃva ayoguḷaṃ.
  1. ‘‘Na me hoti ‘ahosi’nti, ‘bhavissa’nti na hoti me; Saṅkhārā vigamissanti, tattha kā paridevanā.
  1. ‘‘Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatiṃ; Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.
  1. ‘‘Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati; Mamattaṃ so asaṃvindaṃ, ‘natthi me’ti na socati.
  1. ‘‘Ukkaṇṭhāmi sarīrena, bhavenamhi anatthiko; Soyaṃ bhijjissati kāyo, añño ca na bhavissati.
  1. ‘‘Yaṃ vo kiccaṃ sarīrena, taṃ karotha yadicchatha; Na me tappaccayā tattha, doso pemañca hehiti’’.
  1. Tassa taṃ vacanaṃ sutvā, abbhutaṃ lomahaṃsanaṃ; Satthāni nikkhipitvāna, māṇavā etadabravuṃ.
  1. ‘‘Kiṃ bhadante karitvāna, ko vā ācariyo tava; Kassa sāsanamāgamma, labbhate taṃ asokatā’’.
  1. ‘‘Sabbaññū sabbadassāvī, jino ācariyo mama; Mahākāruṇiko satthā, sabbalokatikicchako.
  1. ‘‘Tenāyaṃ desito dhammo, khayagāmī anuttaro; Tassa sāsanamāgamma, labbhate taṃ asokatā’’.
  1. Sutvāna corā isino subhāsitaṃ, nikkhippa satthāni ca āvudhāni ca; Tamhā ca kammā viramiṃsu eke, eke ca pabbajjamarocayiṃsu.
  1. Te pabbajitvā sugatassa sāsane, bhāvetva bojjhaṅgabalāni paṇḍitā; Udaggacittā sumanā katindriyā, phusiṃsu nibbānapadaṃ asaṅkhatanti.

…Adhimutto thero….

  1. ‘‘Samaṇassa ahu cintā, pārāpariyassa bhikkhuno; Ekakassa nisinnassa, pavivittassa jhāyino.
  1. ‘‘Kimānupubbaṃ puriso, kiṃ vataṃ kiṃ samācāraṃ; Attano kiccakārīssa, na ca kañci viheṭhaye.
  1. ‘‘Indriyāni manussānaṃ, hitāya ahitāya ca; Arakkhitāni ahitāya, rakkhitāni hitāya ca.
  1. ‘‘Indriyāneva sārakkhaṃ, indriyāni ca gopayaṃ; Attano kiccakārīssa, na ca kañci viheṭhaye.
  1. ‘‘Cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ; Anādīnavadassāvī, so dukkhā na hi muccati.
  1. ‘‘Sotindriyaṃ ce saddesu, gacchantaṃ anivārayaṃ; Anādīnavadassāvī, so dukkhā na hi muccati.
  1. ‘‘Anissaraṇadassāvī , gandhe ce paṭisevati; Na so muccati dukkhamhā, gandhesu adhimucchito.
  1. ‘‘Ambilaṃ madhuraggañca, tittakaggamanussaraṃ; Rasataṇhāya gadhito, hadayaṃ nāvabujjhati.
  1. ‘‘Subhānyappaṭikūlāni, phoṭṭhabbāni anussaraṃ; Ratto rāgādhikaraṇaṃ, vividhaṃ vindate dukhaṃ.
  1. ‘‘Manaṃ cetehi dhammehi, yo na sakkoti rakkhituṃ; Tato naṃ dukkhamanveti, sabbehetehi pañcahi.
  1. ‘‘Pubbalohitasampuṇṇaṃ, bahussa kuṇapassa ca; Naravīrakataṃ vagguṃ, samuggamiva cittitaṃ.
  1. ‘‘Kaṭukaṃ madhurassādaṃ, piyanibandhanaṃ dukhaṃ; Khuraṃva madhunā littaṃ, ullihaṃ nāvabujjhati.
  1. ‘‘Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā; Itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.
  1. ‘‘Itthisotāni sabbāni, sandanti pañca pañcasu; Tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.
  1. ‘‘So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo; Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.
  1. ‘‘Atho sīdati saññuttaṃ, vajje kiccaṃ niratthakaṃ; ‘Na taṃ kicca’nti maññitvā, appamatto vicakkhaṇo.
  1. ‘‘Yañca atthena saññuttaṃ, yā ca dhammagatā rati; Taṃ samādāya vattetha, sā hi ve uttamā rati.
  1. ‘‘Uccāvacehupāyehi, paresamabhijigīsati; Hantvā vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ.
  1. ‘‘Tacchanto āṇiyā āṇiṃ, nihanti balavā yathā; Indriyānindriyeheva , nihanti kusalo tathā.
  1. ‘‘Saddhaṃ vīriyaṃ samādhiñca, satipaññañca bhāvayaṃ; Pañca pañcahi hantvāna, anīgho yāti brāhmaṇo.
  1. ‘‘So atthavā so dhammaṭṭho, katvā vākyānusāsaniṃ; Sabbena sabbaṃ buddhassa, so naro sukhamedhatī’’ti.

…Pārāpariyo thero….

  1. ‘‘Cirarattaṃ vatātāpī, dhammaṃ anuvicintayaṃ; Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇe.
  1. ‘‘‘Ko so pāraṅgato loke, ko patto amatogadhaṃ; Kassa dhammaṃ paṭicchāmi, paramatthavijānanaṃ’.
  1. ‘‘Antovaṅkagato āsi, macchova ghasamāmisaṃ; Baddho mahindapāsena, vepacityasuro yathā.
  1. ‘‘Añchāmi naṃ na muñcāmi, asmā sokapariddavā; Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissati.
  1. ‘‘Samaṇaṃ brāhmaṇaṃ vā kaṃ, ādisantaṃ pabhaṅgunaṃ. Kassa dhammaṃ paṭicchāmi, jarāmaccupavāhanaṃ.
  1. ‘‘Vicikicchākaṅkhāganthitaṃ, sārambhabalasaññutaṃ; Kodhappattamanatthaddhaṃ, abhijappappadāraṇaṃ.
  1. ‘‘Taṇhādhanusamuṭṭhānaṃ , dve ca pannarasāyutaṃ [dvedhāpannarasāyutaṃ (?)]; Passa orasikaṃ bāḷhaṃ, bhetvāna yadi [yada (sī. aṭṭha.) hadi (?) ‘‘hadaye’’ti taṃsaṃvaṇṇanā] tiṭṭhati.
  1. ‘‘Anudiṭṭhīnaṃ appahānaṃ, saṅkappaparatejitaṃ; Tena viddho pavedhāmi, pattaṃva māluteritaṃ.
  1. ‘‘Ajjhattaṃ me samuṭṭhāya, khippaṃ paccati māmakaṃ; Chaphassāyatanī kāyo, yattha sarati sabbadā.
  1. ‘‘Taṃ na passāmi tekicchaṃ, yo metaṃ sallamuddhare; Nānārajjena satthena [nāraggena na satthena (?)], nāññena vicikicchitaṃ.
  1. ‘‘Ko me asattho avaṇo, sallamabbhantarapassayaṃ; Ahiṃsaṃ sabbagattāni, sallaṃ me uddharissati.
  1. ‘‘Dhammappati hi so seṭṭho, visadosappavāhako; Gambhīre patitassa me, thalaṃ pāṇiñca dassaye.
  1. ‘‘Rahadehamasmi ogāḷho, ahāriyarajamattike; Māyāusūyasārambha, thinamiddhamapatthaṭe.
  1. ‘‘Uddhaccameghathanitaṃ, saṃyojanavalāhakaṃ; Vāhā vahanti kuddiṭṭhiṃ [duddiṭṭhiṃ (sī. dha. pa. 339)], saṅkappā rāganissitā.
  1. ‘‘Savanti sabbadhi sotā, latā ubbhijja tiṭṭhati; Te sote ko nivāreyya, taṃ lataṃ ko hi checchati.
  1. ‘‘Velaṃ karotha bhaddante, sotānaṃ sannivāraṇaṃ; Mā te manomayo soto, rukkhaṃva sahasā luve.
  1. ‘‘Evaṃ me bhayajātassa, apārā pāramesato; Tāṇo paññāvudho satthā, isisaṅghanisevito.
  1. ‘‘Sopāṇaṃ sugataṃ suddhaṃ, dhammasāramayaṃ daḷhaṃ; Pādāsi vuyhamānassa, ‘mā bhāyī’ti ca mabravi.
  1. ‘‘Satipaṭṭhānapāsādaṃ, āruyha paccavekkhisaṃ; Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajaṃ.
  1. ‘‘Yadā ca maggamaddakkhiṃ, nāvāya abhirūhanaṃ; Anadhiṭṭhāya attānaṃ, titthamaddakkhimuttamaṃ.
  1. ‘‘Sallaṃ attasamuṭṭhānaṃ, bhavanettippabhāvitaṃ; Etesaṃ appavattāya [appavattiyā (?)], desesi maggamuttamaṃ.
  1. ‘‘Dīgharattānusayitaṃ, cirarattamadhiṭṭhitaṃ; Buddho mepānudī ganthaṃ, visadosappavāhano’’ti.

…Telakāni thero….

  1. [ma. ni. 2.302] ‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ; Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
  1. ‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca; Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
  1. ‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ; Alaṃ bālassa mohāya, no ca pāragavesino.
  1. ‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā; Alaṃ bālassa mohāya, no ca pāragavesino.
  1. ‘‘Añjanīva navā cittā, pūtikāyo alaṅkato; Alaṃ bālassa mohāya, no ca pāragavesino.
  1. ‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo; Bhutvā nivāpaṃ gacchāma, kandante migabandhake.
  1. ‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo; Bhutvā nivāpaṃ gacchāma, socante migaluddake.
  1. ‘‘Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā; Luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.
  1. ‘‘Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto; Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.
  1. ‘‘Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti; Ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.
  1. ‘‘Kandanti naṃ ñātī pakiriya kese, aho vatā no amarāti cāhu; Vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.
  1. ‘‘So ḍayhati sūlehi tujjamāno, ekena vatthena [etena gatthena (ka.)] pahāya bhoge; Na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.
  1. ‘‘Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ; Na mīyamānaṃ dhanamanveti [manviti (ka.)] kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.
  1. ‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti; Appappaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.
  1. ‘‘Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho; Bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.
  1. ‘‘Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati; Abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.
  1. ‘‘Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāya; Tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.
  1. ‘‘Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo; Evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.
  1. ‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ; Ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.
  1. ‘‘Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā; Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.
  1. ‘‘Saddhāyāhaṃ pabbajito, upeto jinasāsane; Avajjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.
  1. ‘‘Kāme ādittato disvā, jātarūpāni satthato; Gabbhavokkantito dukkhaṃ, nirayesu mahabbhayaṃ.
  1. ‘‘Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā; Sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.
  1. ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ; Ohito garuko bhāro, bhavanetti samūhatā.
  1. ‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Raṭṭhapālo thero….

  1. [saṃ. ni. 4.95] ‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
  1. ‘‘Tassa vaḍḍhanti vedanā, anekā rūpasambhavā; Abhijjhā ca vihesā ca, cittamassūpahaññati; Evamācinato dukkhaṃ, ārā nibbāna [nibbānaṃ (sī.)] vuccati.
  1. ‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
  1. ‘‘Tassa vaḍḍhanti vedanā, anekā saddasambhavā; Abhijjhā ca vihesā ca, cittamassūpahaññati; Evamācinato dukkhaṃ, ārā nibbāna vuccati.
  1. ‘‘Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
  1. ‘‘Tassa vaḍḍhanti vedanā, anekā gandhasambhavā; Abhijjhā ca vihesā ca, cittamassūpahaññati; Evamācinato dukkhaṃ, ārā nibbāna vuccati.
  1. ‘‘Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
  1. ‘‘Tassa vaḍḍhanti vedanā, anekā rasasambhavā; Abhijjhā ca vihesā ca, cittamassūpahaññati; Evamācinato dukkhaṃ, ārā nibbāna vuccati.
  1. ‘‘Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
  1. ‘‘Tassa vaḍḍhanti vedanā, anekā phassasambhavā; Abhijjhā ca vihesā ca, cittamassūpahaññati; Evamācinato dukkhaṃ, ārā nibbāna vuccati.
  1. ‘‘Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
  1. ‘‘Tassa vaḍḍhanti vedanā, anekā dhammasambhavā; Abhijjhā ca vihesā ca, cittamassūpahaññati; Evamācinato dukkhaṃ, ārā nibbāna vuccati.
  1. ‘‘Na so rajjati rūpesu, rūpaṃ disvā patissato; Virattacitto vedeti, tañca nājjhossa tiṭṭhati.
  1. ‘‘Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ; Khīyati nopacīyati, evaṃ so caratī sato; Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
  1. ‘‘Na so rajjati saddesu, saddaṃ sutvā patissato; Virattacitto vedeti, tañca nājjhossa tiṭṭhati.
  1. ‘‘Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ; Khīyati nopacīyati, evaṃ so caratī sato; Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
  1. ‘‘Na so rajjati gandhesu, gandhaṃ ghatvā patissato; Virattacitto vedeti, tañca nājjhossa tiṭṭhati.
  1. ‘‘Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ; Khīyati nopacīyati, evaṃ so caratī sato; Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
  1. ‘‘Na so rajjati rasesu, rasaṃ bhotvā patissato; Virattacitto vedeti, tañca nājjhossa tiṭṭhati.
  1. ‘‘Yathāssa sāyarato rasaṃ, sevato cāpi vedanaṃ; Khīyati nopacīyati, evaṃ so caratī sato; Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
  1. ‘‘Na so rajjati phassesu, phassaṃ phussa patissato; Virattacitto vedeti, tañca nājjhossa tiṭṭhati.
  1. ‘‘Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ; Khīyati nopacīyati, evaṃ so caratī sato; Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
  1. ‘‘Na so rajjati dhammesu, dhammaṃ ñatvā patissato; Virattacitto vedeti, tañca nājjhossa tiṭṭhati.
  1. ‘‘Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ; Khīyati nopacīyati, evaṃ so caratī sato; Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati’’.

… Mālukyaputto thero….

  1. ‘‘Paripuṇṇakāyo suruci, sujāto cārudassano; Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā [susukkadāṭho virīyavā (sī.)].
  1. ‘‘Narassa hi sujātassa, ye bhavanti viyañjanā; Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
  1. ‘‘Pasannanetto sumukho, brahā uju patāpavā; Majjhe samaṇasaṅghassa, ādiccova virocasi.
  1. ‘‘Kalyāṇadassano bhikkhu, kañcanasannibhattaco; Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.
  1. ‘‘Rājā arahasi bhavituṃ, cakkavattī rathesabho; Cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro.
  1. ‘‘Khattiyā bhogī rājāno [bhogā rājāno (sī. ka.), bhojarājāno (syā.)], anuyantā bhavanti te; Rājābhirājā [rājādhirājā (sī. ka.)] manujindo, rajjaṃ kārehi gotama’’.
  1. ‘‘Rājāhamasmi sela, (selāti bhagavā) dhammarājā anuttaro; Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ’’.
  1. ‘‘Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro; ‘Dhammena cakkaṃ vattemi’, iti bhāsatha gotama.
  1. ‘‘Ko nu senāpati bhoto, sāvako satthuranvayo [anvayo (sī.)]; Ko tetamanuvatteti, dhammacakkaṃ pavattitaṃ’’.
  1. ‘‘Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ; Sāriputto anuvatteti, anujāto tathāgataṃ.
  1. ‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ; Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa.
  1. ‘‘Vinayassu mayi kaṅkhaṃ, adhimuñcassu brāhmaṇa; Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.
  1. ‘‘Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso; Sohaṃ brāhmaṇa buddhosmi, sallakatto [sallakanto (sī.)] anuttaro.
  1. ‘‘Brahmabhūto atitulo, mārasenappamaddano; Sabbāmitte vase [vasī (syā. ka., ma. ni. 2.399; su. ni. 966)] katvā, modāmi akutobhayo’’.
  1. ‘‘Idaṃ bhonto nisāmetha, yathā bhāsati cakkhumā; Sallakatto mahāvīro, sīhova nadatī vane.
  1. ‘‘Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ; Ko disvā nappasīdeyya, api kaṇhābhijātiko.
  1. ‘‘Yo maṃ icchati anvetu, yo vā nicchati gacchatu; Idhāhaṃ pabbajissāmi, varapaññassa santike’’.
  1. ‘‘Etaṃ ce ruccati bhoto, sammāsambuddhasāsanaṃ; Mayampi pabbajissāma, varapaññassa santike.
  1. ‘‘Brāhmaṇā tisatā ime, yācanti pañjalīkatā; ‘Brahmacariyaṃ carissāma, bhagavā tava santike’’’.
  1. ‘‘Svākhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ; Yattha amoghā pabbajjā, appamattassa sikkhato’’.
  1. ‘‘Yaṃ taṃ saraṇamāgamha [saraṇamāgamma (sabbattha)], ito aṭṭhame [aṭṭhami (syā. ka.)] cakkhuma; Sattarattena bhagavā, dantāmha tava sāsane.
  1. ‘‘Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni; Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.
  1. ‘‘Upadhī te samatikkantā, āsavā te padālitā; Sīhova anupādāno, pahīnabhayabheravo.
  1. ‘‘Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā; Pāde vīra pasārehi, nāgā vandantu satthuno’’ti.

… Selo thero….

  1. ‘‘Yātaṃ me hatthigīvāya, sukhumā vatthā padhāritā; Sālīnaṃ odano bhutto, sucimaṃsūpasecano.
  1. ‘‘Sojja bhaddo sātatiko, uñchāpattāgate rato; Jhāyati anupādāno, putto godhāya bhaddiyo.
  1. ‘‘Paṃsukūlī sātatiko, uñchāpattāgate rato; Jhāyati anupādāno, putto godhāya bhaddiyo.
  1. ‘‘Piṇḍapātī sātatiko…pe….
  1. ‘‘Tecīvarī sātatiko…pe….
  1. ‘‘Sapadānacārī sātatiko…pe….
  1. ‘‘Ekāsanī sātatiko…pe….
  1. ‘‘Pattapiṇḍī sātatiko…pe….
  1. ‘‘Khalupacchābhattī sātatiko…pe….
  1. ‘‘Āraññiko sātatiko…pe….
  1. ‘‘Rukkhamūliko sātatiko…pe….
  1. ‘‘Abbhokāsī sātatiko…pe….
  1. ‘‘Sosāniko sātatiko…pe….
  1. ‘‘Yathāsanthatiko sātatiko…pe….
  1. ‘‘Nesajjiko sātatiko…pe….
  1. ‘‘Appiccho sātatiko…pe….
  1. ‘‘Santuṭṭho sātatiko…pe….
  1. ‘‘Pavivitto sātatiko…pe….
  1. ‘‘Asaṃsaṭṭho sātatiko…pe….
  1. ‘‘Āraddhavīriyo sātatiko…pe….
  1. ‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ; Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ.
  1. ‘‘Ucce maṇḍalipākāre, daḷhamaṭṭālakoṭṭhake; Rakkhito khaggahatthehi, uttasaṃ vihariṃ pure.
  1. ‘‘Sojja bhaddo anutrāsī, pahīnabhayabheravo; Jhāyati vanamogayha, putto godhāya bhaddiyo.
  1. ‘‘Sīlakkhandhe patiṭṭhāya, satiṃ paññañca bhāvayaṃ; Pāpuṇiṃ anupubbena, sabbasaṃyojanakkhaya’’nti.

… Bhaddiyo kāḷigodhāya putto thero….

  1. ‘‘Gacchaṃ vadesi samaṇa ‘ṭṭhitomhi’, mamañca brūsi ṭhitamaṭṭhitoti; Pucchāmi taṃ samaṇa etamatthaṃ, ‘kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi’’’.
  1. ‘‘Ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍaṃ; Tuvañca pāṇesu asaññatosi, tasmā ṭhitohaṃ tuvamaṭṭhitosi’’.
  1. ‘‘Cirassaṃ vata me mahito mahesī, mahāvanaṃ samaṇo paccapādi [paccupādi (sabbattha)]; Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttaṃ’’.
  1. Icceva coro asimāvudhañca, sobbhe papāte narake anvakāsi [akiri (ma. ni. 2.349)]; Avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhaṃ.
  1. Buddho ca kho kāruṇiko mahesi, yo satthā lokassa sadevakassa; ‘Tamehi bhikkhū’ti tadā avoca, eseva tassa ahu bhikkhubhāvo.
  1. ‘‘Yo ca pubbe pamajjitvā, pacchā so nappamajjati; Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
  1. ‘‘Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati [pithīyati (sī. syā.)]; Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
  1. ‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane; Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
  1. [disā hi (syā. ka., ma. ni. 2.352)] ‘‘Disāpi me dhammakathaṃ suṇantu, disāpi me yuñjantu buddhasāsane; Disāpi me te manuje bhajantu, ye dhammamevādapayanti santo.
  1. ‘‘Disā hi me khantivādānaṃ, avirodhappasaṃsinaṃ; Suṇantu dhammaṃ kālena, tañca anuvidhīyantu.
  1. ‘‘Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kiñcanaṃ [kañcinaṃ (sī. syā.), kañcanaṃ (?)]; Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.
  1. [theragā. 19] ‘‘Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ; Dāruṃ namayanti [damayanti (ka.)] tacchakā, attānaṃ damayanti paṇḍitā.
  1. ‘‘Daṇḍeneke damayanti, aṅkusebhi kasāhi ca; Adaṇḍena asatthena, ahaṃ dantomhi tādinā.
  1. ‘‘‘Ahiṃsako’ti me nāmaṃ, hiṃsakassa pure sato; Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñcanaṃ [kañcinaṃ (sī. syā.), kañcanaṃ (?)].
  1. ‘‘Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto; Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
  1. ‘‘Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto; Saraṇagamanaṃ passa, bhavanetti samūhatā.
  1. ‘‘Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ; Phuṭṭho kammavipākena, anaṇo bhuñjāmi bhojanaṃ.
  1. ‘‘Pamādamanuyuñjanti, bālā dummedhino janā; Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
  1. ‘‘Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ [sandhavaṃ (ka.)]; Appamatto hi jhāyanto, pappoti paramaṃ sukhaṃ.
  1. ‘‘Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama; Savibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.
  1. ‘‘Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Araññe rukkhamūle vā, pabbatesu guhāsu vā; Tattha tattheva aṭṭhāsiṃ, ubbiggamanaso tadā.
  1. ‘‘Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ; Ahatthapāso mārassa, aho satthānukampito.
  1. ‘‘Brahmajacco pure āsiṃ, udicco ubhato ahu; Sojja putto sugatassa, dhammarājassa satthuno.
  1. ‘‘Vītataṇho anādāno, guttadvāro susaṃvuto; Aghamūlaṃ vadhitvāna, patto me āsavakkhayo.
  1. ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ; Ohito garuko bhāro, bhavanetti samūhatā’’ti.

… Aṅgulimālo thero….

  1. ‘‘Pahāya mātāpitaro, bhaginī ñātibhātaro; Pañca kāmaguṇe hitvā, anuruddhova jhāyatu.
  1. ‘‘Sameto naccagītehi, sammatāḷappabodhano; Na tena suddhimajjhagaṃ [suddhamajjhagā (sī. ka.), suddhimajjhagamā (syā.)], mārassa visaye rato.
  1. ‘‘Etañca samatikkamma, rato buddhassa sāsane; Sabboghaṃ samatikkamma, anuruddhova jhāyati.
  1. ‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā; Ete ca samatikkamma, anuruddhova jhāyati.
  1. ‘‘Piṇḍapātapaṭikkanto, eko adutiyo muni; Esati paṃsukūlāni, anuruddho anāsavo.
  1. ‘‘Vicinī aggahī dhovi, rajayī dhārayī muni; Paṃsukūlāni matimā, anuruddho anāsavo.
  1. ‘‘Mahiccho ca asantuṭṭho, saṃsaṭṭho yo ca uddhato; Tassa dhammā ime honti, pāpakā saṃkilesikā.
  1. ‘‘Sato ca hoti appiccho, santuṭṭho avighātavā; Pavivekarato vitto, niccamāraddhavīriyo.
  1. ‘‘Tassa dhammā ime honti, kusalā bodhipakkhikā; Anāsavo ca so hoti, iti vuttaṃ mahesinā.
  1. ‘‘Mama saṅkappamaññāya, satthā loke anuttaro; Manomayena kāyena, iddhiyā upasaṅkami.
  1. ‘‘Yadā me ahu saṅkappo, tato uttari desayi; Nippapañcarato buddho, nippapañcamadesayi.
  1. ‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Pañcapaññāsavassāni , yato nesajjiko ahaṃ; Pañcavīsativassāni, yato middhaṃ samūhataṃ.
  1. [dī. ni. 2.222] ‘‘Nāhu assāsapassāsā, ṭhitacittassa tādino; Anejo santimārabbha, cakkhumā parinibbuto.
  1. [dī. ni. 2.222] ‘‘Asallīnena cittena, vedanaṃ ajjhavāsayi; Pajjotasseva nibbānaṃ, vimokkho cetaso ahu.
  1. ‘‘Ete pacchimakā dāni, munino phassapañcamā; Nāññe dhammā bhavissanti, sambuddhe parinibbute.
  1. ‘‘Natthi dāni punāvāso, devakāyasmi jālini; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.
  1. ‘‘Yassa muhuttena sahassadhā, loko saṃvidito sabrahmakappo; Vasī iddhiguṇe cutūpapāte, kāle passati devatā sa bhikkhu [sabhikkhuno (sī. ka.)].
  1. ‘‘Annabhāro [annahāro (sī.)] pure āsiṃ, daliddo ghāsahārako; Samaṇaṃ paṭipādesiṃ, upariṭṭhaṃ yasassinaṃ.
  1. ‘‘Somhi sakyakule jāto, anuruddhoti maṃ vidū; Upeto naccagītehi, sammatāḷappabodhano.
  1. ‘‘Athaddasāsiṃ sambuddhaṃ, satthāraṃ akutobhayaṃ; Tasmiṃ cittaṃ pasādetvā, pabbajiṃ anagāriyaṃ.
  1. ‘‘Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure; Tāvatiṃsesu devesu, aṭṭhāsiṃ sakkajātiyā [satajātiyā (sī.)].
  1. ‘‘Sattakkhattuṃ manussindo, ahaṃ rajjamakārayiṃ; Cāturanto vijitāvī, jambusaṇḍassa issaro; Adaṇḍena asatthena, dhammena anusāsayiṃ.
  1. ‘‘Ito satta tato satta, saṃsārāni catuddasa; Nivāsamabhijānissaṃ, devaloke ṭhitā tadā.
  1. ‘‘Pañcaṅgike samādhimhi, sante ekodibhāvite; Paṭippassaddhiladdhamhi, dibbacakkhu visujjhi me.
  1. ‘‘Cutūpapātaṃ jānāmi, sattānaṃ āgatiṃ gatiṃ; Itthabhāvaññathābhāvaṃ, jhāne pañcaṅgike ṭhito.
  1. ‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.
  1. ‘‘Vajjīnaṃ veḷuvagāme, ahaṃ jīvitasaṅkhayā; Heṭṭhato veḷugumbasmiṃ, nibbāyissaṃ anāsavo’’ti.

… Anuruddho thero….

  1. Pārāpariyattheragāthā
  1. Samaṇassa ahu cintā, pupphitamhi mahāvane; Ekaggassa nisinnassa, pavivittassa jhāyino.
  1. ‘‘Aññathā lokanāthamhi, tiṭṭhante purisuttame; Iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissati.
  1. ‘‘Sītavātaparittānaṃ, hirikopīnachādanaṃ; Mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.
  1. ‘‘Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ; Yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.
  1. ‘‘Jīvitānaṃ parikkhāre, bhesajje atha paccaye; Na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.
  1. ‘‘Araññe rukkhamūlesu, kandarāsu guhāsu ca; Vivekamanubrūhantā, vihaṃsu tapparāyanā.
  1. ‘‘Nīcā niviṭṭhā subharā, mudū atthaddhamānasā; Abyāsekā amukharā, atthacintā vasānugā.
  1. ‘‘Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ; Siniddhā teladhārāva, ahosi iriyāpatho.
  1. ‘‘Sabbāsavaparikkhīṇā, mahājhāyī mahāhitā; Nibbutā dāni te therā, parittā dāni tādisā.
  1. ‘‘Kusalānañca dhammānaṃ, paññāya ca parikkhayā; Sabbākāravarūpetaṃ, lujjate jinasāsanaṃ.
  1. ‘‘Pāpakānañca dhammānaṃ, kilesānañca yo utu; Upaṭṭhitā vivekāya, ye ca saddhammasesakā.
  1. ‘‘Te kilesā pavaḍḍhantā, āvisanti bahuṃ janaṃ; Kīḷanti maññe bālehi, ummattehiva rakkhasā.
  1. ‘‘Kilesehābhibhūtā te, tena tena vidhāvitā; Narā kilesavatthūsu, sasaṅgāmeva ghosite.
  1. ‘‘Pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare; Diṭṭhigatāni anventā, idaṃ seyyoti maññare.
  1. ‘‘Dhanañca puttaṃ bhariyañca, chaḍḍayitvāna niggatā; Kaṭacchubhikkhahetūpi, akicchāni nisevare.
  1. ‘‘Udarāvadehakaṃ bhutvā, sayantuttānaseyyakā; Kathaṃ vattenti [kathā vaḍḍhenti (sī. ka.)] paṭibuddhā, yā kathā satthugarahitā.
  1. ‘‘Sabbakārukasippāni , cittiṃ katvāna [cittīkatvāna (sī.), cittaṃ katvāna (syā.)] sikkhare; Avūpasantā ajjhattaṃ, sāmaññatthoti acchati [tiriñcati (?)].
  1. ‘‘Mattikaṃ telacuṇṇañca, udakāsanabhojanaṃ; Gihīnaṃ upanāmenti, ākaṅkhantā bahuttaraṃ.
  1. ‘‘Dantaponaṃ kapitthañca, pupphaṃ khādaniyāni ca; Piṇḍapāte ca sampanne, ambe āmalakāni ca.
  1. ‘‘Bhesajjesu yathā vejjā, kiccākicce yathā gihī; Gaṇikāva vibhūsāyaṃ, issare khattiyā yathā.
  1. ‘‘Nekatikā vañcanikā, kūṭasakkhī apāṭukā; Bahūhi parikappehi, āmisaṃ paribhuñjare.
  1. ‘‘Lesakappe pariyāye, parikappenudhāvitā; Jīvikatthā upāyena, saṅkaḍḍhanti bahuṃ dhanaṃ.
  1. ‘‘Upaṭṭhāpenti parisaṃ, kammato no ca dhammato; Dhammaṃ paresaṃ desenti, lābhato no ca atthato.
  1. ‘‘Saṅghalābhassa bhaṇḍanti, saṅghato paribāhirā; Paralābhopajīvantā, ahirīkā na lajjare.
  1. ‘‘Nānuyuttā tathā eke, muṇḍā saṅghāṭipārutā; Sambhāvanaṃyevicchanti, lābhasakkāramucchitā.
  1. ‘‘Evaṃ nānappayātamhi, na dāni sukaraṃ tathā; Aphusitaṃ vā phusituṃ, phusitaṃ vānurakkhituṃ.
  1. ‘‘Yathā kaṇṭakaṭṭhānamhi, careyya anupāhano; Satiṃ upaṭṭhapetvāna, evaṃ gāme munī care.
  1. ‘‘Saritvā pubbake yogī, tesaṃ vattamanussaraṃ; Kiñcāpi pacchimo kālo, phuseyya amataṃ padaṃ.
  1. ‘‘Idaṃ vatvā sālavane, samaṇo bhāvitindriyo; Brāhmaṇo parinibbāyī, isi khīṇapunabbhavo’’ti.

… Pārāpariyo [pārāsariyo (syā.)] thero….


Vīsatinipāto niṭṭhito.

Tatruddānaṃ –

Adhimutto pārāpariyo, telakāni raṭṭhapālo; Mālukyaselo bhaddiyo, aṅguli dibbacakkhuko.

Pārāpariyo dasete, vīsamhi parikittitā; Gāthāyo dve satā honti, pañcatālīsa [244 gāthāyoyeva dissanti] uttarinti.