easter-japanese

  1. ‘‘Yāhu raṭṭhe samukkaṭṭho, rañño aṅgassa paddhagū [patthagū (syā.), paṭṭhagū (ka.)]; Svājja dhammesu ukkaṭṭho, soṇo dukkhassa pāragū.
  1. ‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye; Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.
  1. ‘‘Unnaḷassa pamattassa, bāhirāsassa [bāhirāsayassa (ka.)] bhikkhuno; Sīlaṃ samādhi paññā ca, pāripūriṃ na gacchati.
  1. ‘‘Yañhi kiccaṃ apaviddhaṃ [tadapaviddhaṃ (sī. syā.)], akiccaṃ pana karīyati; Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
  1. ‘‘Yesañca susamāraddhā, niccaṃ kāyagatā sati; Akiccaṃ te na sevanti, kicce sātaccakārino; Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.
  1. ‘‘Ujumaggamhi akkhāte, gacchatha mā nivattatha; Attanā codayattānaṃ, nibbānamabhihāraye.
  1. ‘‘Accāraddhamhi vīriyamhi, satthā loke anuttaro; Vīṇopamaṃ karitvā me, dhammaṃ desesi cakkhumā; Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato.
  1. ‘‘Samathaṃ paṭipādesiṃ, uttamatthassa pattiyā; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Nekkhamme [nikkhame (ka.), nekkhammaṃ (mahāva. 244; a. ni. 6.55)] adhimuttassa, pavivekañca cetaso; Abyāpajjhādhimuttassa [abyāpajjhādhimhattassa (ka.)], upādānakkhayassa ca.
  1. ‘‘Taṇhakkhayādhimuttassa, asammohañca cetaso; Disvā āyatanuppādaṃ, sammā cittaṃ vimuccati.
  1. ‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno; Katassa paṭicayo natthi, karaṇīyaṃ na vijjati.
  1. ‘‘Selo yathā ekaghano [ekaghano (ka.)], vātena na samīrati; Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
  1. ‘‘Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino; Ṭhitaṃ cittaṃ visaññuttaṃ, vayañcassānupassatī’’ti.

… Soṇo koḷiviso thero….


Terasanipāto niṭṭhito.

Tatruddānaṃ –

Soṇo koḷiviso thero, ekoyeva mahiddhiko; Terasamhi nipātamhi, gāthāyo cettha terasāti.