easter-japanese

  1. ‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ; Sīlaṃ hi sabbasampattiṃ, upanāmeti sevitaṃ.
  1. ‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe; Pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ [pecca sagge ca modanaṃ (sī. pī.)].
  1. ‘‘Sīlavā hi bahū mitte, saññamenādhigacchati; Dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.
  1. ‘‘Avaṇṇañca akittiñca, dussīlo labhate naro; Vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.
  1. ‘‘Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ; Pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.
  1. ‘‘Velā ca saṃvaraṃ sīlaṃ [saṃvaro sīlaṃ (sī.), saṃvarasīlaṃ (sī. aṭṭha.)], cittassa abhihāsanaṃ; Titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.
  1. ‘‘Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ; Sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.
  1. ‘‘Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro; Sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.
  1. ‘‘Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ; Sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.
  1. ‘‘Idheva nindaṃ labhati, peccāpāye ca dummano; Sabbattha dummano bālo, sīlesu asamāhito.
  1. ‘‘Idheva kittiṃ labhati, pecca sagge ca summano; Sabbattha sumano dhīro, sīlesu susamāhito.
  1. ‘‘Sīlameva idha aggaṃ, paññavā pana uttamo; Manussesu ca devesu, sīlapaññāṇato jaya’’nti.

… Sīlavo thero….

  1. ‘‘Nīce kulamhi jātohaṃ, daliddo appabhojano; Hīnakammaṃ [hīnaṃ kammaṃ (syā.)] mamaṃ āsi, ahosiṃ pupphachaḍḍako.
  1. ‘‘Jigucchito manussānaṃ, paribhūto ca vambhito; Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.
  1. ‘‘Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ; Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.
  1. ‘‘Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ; Mameva anukampāya, aṭṭhāsi purisuttamo.
  1. ‘‘Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā; Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.
  1. ‘‘Tato kāruṇiko satthā, sabbalokānukampako; ‘Ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.
  1. ‘‘Sohaṃ eko araññasmiṃ, viharanto atandito; Akāsiṃ satthuvacanaṃ, yathā maṃ ovadī jino.
  1. ‘‘Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ; Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ [dibbacakkhu visodhitaṃ (ka.)]; Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.
  1. ‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati; Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.
  1. ‘‘‘Namo te purisājañña, namo te purisuttama; Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.
  1. ‘‘Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ; Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.
  1. [su. ni. 660 suttanipātepi] ‘‘‘Tapena brahmacariyena, saṃyamena damena ca; Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama’’’nti.

… Sunīto thero….


Dvādasakanipāto niṭṭhito.

Tatruddānaṃ –

Sīlavā ca sunīto ca, therā dve te mahiddhikā; Dvādasamhi nipātamhi, gāthāyo catuvīsatīti.