easter-japanese

  1. ‘‘Kiṃ tavattho vane tāta, ujjuhānova pāvuse; Verambhā ramaṇīyā te, paviveko hi jhāyinaṃ.
  1. ‘‘Yathā abbhāni verambho, vāto nudati pāvuse; Saññā me abhikiranti, vivekapaṭisaññutā.
  1. ‘‘Apaṇḍaro aṇḍasambhavo, sīvathikāya niketacāriko; Uppādayateva me satiṃ, sandehasmiṃ virāganissitaṃ.
  1. ‘‘Yañca aññe na rakkhanti, yo ca aññe na rakkhati; Sa ve bhikkhu sukhaṃ seti, kāmesu anapekkhavā.
  1. ‘‘Acchodikā puthusilā, gonaṅgulamigāyutā; Ambusevālasañchannā, te selā ramayanti maṃ.
  1. ‘‘Vasitaṃ me araññesu, kandarāsu guhāsu ca; Senāsanesu pantesu, vāḷamiganisevite.
  1. ‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’; Saṅkappaṃ nābhijānāmi, anariyaṃ dosasaṃhitaṃ.
  1. ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ; Ohito garuko bhāro, bhavanetti samūhatā.
  1. ‘‘Yassa catthāya [yassatthāya (sī.)] pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, sabbasaṃyojanakkhayo.
  1. ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ; Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
  1. ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ; Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti.

… Saṃkicco thero….


Ekādasanipāto niṭṭhito.

Tatruddānaṃ –

Saṃkiccathero ekova, katakicco anāsavo; Ekādasanipātamhi, gāthā ekādaseva cāti.