easter-japanese

  1. ‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya; Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.
  1. ‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti; Pattaṃ pahāya phalamāsasānā [phalamāsamāno (ka.)], kālo ito pakkamanāya vīra.
  1. ‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante; Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.
  1. ‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati; Āsāya vāṇijā yanti, samuddaṃ dhanahārakā; Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.
  1. [saṃ. ni. 1.198] ‘‘Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati devarājā; Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
  1. [saṃ. ni. 1.198] ‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti; Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
  1. ‘‘Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño; Maññāmahaṃ sakkati devadevo, tayā hi jāto [tayābhijāto (sī.)] muni saccanāmo.
  1. ‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā; Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.
  1. ‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā; Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.
  1. ‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino; Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti.

… Kāḷudāyī thero….

  1. ‘‘Purato pacchato vāpi, aparo ce na vijjati; Atīva phāsu bhavati, ekassa vasato vane.
  1. ‘‘Handa eko gamissāmi, araññaṃ buddhavaṇṇitaṃ; Phāsu [phāsuṃ (syā. pī.)] ekavihārissa, pahitattassa bhikkhuno.
  1. ‘‘Yogī-pītikaraṃ rammaṃ, mattakuñjarasevitaṃ; Eko attavasī khippaṃ, pavisissāmi kānanaṃ.
  1. ‘‘Supupphite sītavane, sītale girikandare; Gattāni parisiñcitvā, caṅkamissāmi ekako.
  1. ‘‘Ekākiyo adutiyo, ramaṇīye mahāvane; Kadāhaṃ viharissāmi, katakicco anāsavo.
  1. ‘‘Evaṃ me kattukāmassa, adhippāyo samijjhatu; Sādhiyissāmahaṃyeva, nāñño aññassa kārako.
  1. ‘‘Esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ; Na tato nikkhamissāmi, appatto āsavakkhayaṃ.
  1. ‘‘Mālute upavāyante, sīte surabhigandhike [gandhake (syā. pī. ka.)]; Avijjaṃ dālayissāmi, nisinno nagamuddhani.
  1. ‘‘Vane kusumasañchanne, pabbhāre nūna sītale; Vimuttisukhena sukhito, ramissāmi giribbaje.
  1. ‘‘Sohaṃ paripuṇṇasaṅkappo, cando pannaraso yathā; Sabbāsavaparikkhīṇo, natthi dāni punabbhavo’’ti.

… Ekavihāriyo thero….

  1. ‘‘Anāgataṃ yo paṭikacca [paṭigacca (sī.)] passati, hitañca atthaṃ ahitañca taṃ dvayaṃ; Viddesino tassa hitesino vā, randhaṃ na passanti samekkhamānā.
  1. [paṭi. ma. 1.160 paṭisambhidāmagge] ‘‘Ānāpānasatī yassa, paripuṇṇā subhāvitā; Anupubbaṃ paricitā, yathā buddhena desitā; Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
  1. ‘‘Odātaṃ vata me cittaṃ, appamāṇaṃ subhāvitaṃ; Nibbiddhaṃ paggahītañca, sabbā obhāsate disā.
  1. ‘‘Jīvate vāpi sappañño, api vittaparikkhayo; Paññāya ca alābhena, vittavāpi na jīvati.
  1. ‘‘Paññā sutavinicchinī, paññā kittisilokavaddhanī; Paññāsahito naro idha, api dukkhesu sukhāni vindati.
  1. ‘‘Nāyaṃ ajjatano dhammo, nacchero napi abbhuto; Yattha jāyetha mīyetha, tattha kiṃ viya abbhutaṃ.
  1. ‘‘Anantaraṃ hi jātassa, jīvitā maraṇaṃ dhuvaṃ; Jātā jātā marantīdha, evaṃdhammā hi pāṇino.
  1. ‘‘Na hetadatthāya matassa hoti, yaṃ jīvitatthaṃ paraporisānaṃ; Matamhi ruṇṇaṃ na yaso na lokyaṃ, na vaṇṇitaṃ samaṇabrāhmaṇehi.
  1. ‘‘Cakkhuṃ sarīraṃ upahanti tena [upahanti ruṇṇaṃ (sī.), upahanti roṇṇaṃ (syā. pī.)], nihīyati vaṇṇabalaṃ matī ca; Ānandino tassa disā bhavanti, hitesino nāssa sukhī bhavanti.
  1. ‘‘Tasmā hi iccheyya kule vasante, medhāvino ceva bahussute ca; Yesaṃ hi paññāvibhavena kiccaṃ, taranti nāvāya nadiṃva puṇṇa’’nti.

… Mahākappino thero….

  1. ‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ; Bhātā ca maṃ paṇāmesi, ‘gaccha dāni tuvaṃ gharaṃ’.
  1. ‘‘Sohaṃ paṇāmito santo [bhātā (aṭṭha.)], saṅghārāmassa koṭṭhake; Dummano tattha aṭṭhāsiṃ, sāsanasmiṃ apekkhavā.
  1. ‘‘Bhagavā tattha āgacchi [āgañchi (sī. pī.)], sīsaṃ mayhaṃ parāmasi; Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.
  1. ‘‘Anukampāya me satthā, pādāsi pādapuñchaniṃ; ‘Etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitaṃ’.
  1. ‘‘Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato; Samādhiṃ paṭipādesiṃ, uttamatthassa pattiyā.
  1. ‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Sahassakkhattumattānaṃ , nimminitvāna panthako; Nisīdambavane ramme, yāva kālappavedanā.
  1. ‘‘Tato me satthā pāhesi, dūtaṃ kālappavedakaṃ; Paveditamhi kālamhi, vehāsādupasaṅkamiṃ [vehāsānupasaṅkamiṃ (syā. ka.)].
  1. ‘‘Vanditvā satthuno pāde, ekamantaṃ nisīdahaṃ; Nisinnaṃ maṃ viditvāna, atha satthā paṭiggahi.
  1. ‘‘Āyāgo sabbalokassa, āhutīnaṃ paṭiggaho; Puññakkhettaṃ manussānaṃ, paṭigaṇhittha dakkhiṇa’’nti.

… Cūḷapanthako thero….

  1. ‘‘Nānākulamalasampuṇṇo, mahāukkārasambhavo; Candanikaṃva paripakkaṃ, mahāgaṇḍo mahāvaṇo.
  1. ‘‘Pubbaruhirasampuṇṇo, gūthakūpena gāḷhito [gūthakūpe nigāḷhito (syā. pī. ka.)]; Āpopaggharaṇo kāyo, sadā sandati pūtikaṃ.
  1. ‘‘Saṭṭhikaṇḍarasambandho , maṃsalepanalepito; Cammakañcukasannaddho, pūtikāyo niratthako.
  1. ‘‘Aṭṭhisaṅghātaghaṭito, nhārusuttanibandhano; Nekesaṃ saṃgatībhāvā, kappeti iriyāpathaṃ.
  1. ‘‘Dhuvappayāto maraṇāya, maccurājassa santike; Idheva chaḍḍayitvāna, yenakāmaṅgamo naro.
  1. ‘‘Avijjāya nivuto kāyo, catuganthena ganthito; Oghasaṃsīdano kāyo, anusayajālamotthato.
  1. ‘‘Pañcanīvaraṇe yutto, vitakkena samappito; Taṇhāmūlenānugato, mohacchādanachādito.
  1. ‘‘Evāyaṃ vattate kāyo, kammayantena yantito; Sampatti ca vipatyantā, nānābhāvo vipajjati.
  1. ‘‘Yemaṃ kāyaṃ mamāyanti, andhabālā puthujjanā; Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ.
  1. ‘‘Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannagaṃ; Bhavamūlaṃ vamitvāna, parinibbissantināsavā’’ti [parinibbantunāsavā (sī.)].

… Kappo thero….

  1. ‘‘Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ; Seve senāsanaṃ bhikkhu, paṭisallānakāraṇā.
  1. ‘‘Saṅkārapuñjā āhatvā [āhitvā (ka.)], susānā rathiyāhi ca; Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāreyya cīvaraṃ.
  1. ‘‘Nīcaṃ manaṃ karitvāna, sapadānaṃ kulā kulaṃ; Piṇḍikāya care bhikkhu, guttadvāro susaṃvuto.
  1. ‘‘Lūkhenapi vā [lūkhenapi ca (bahūsu)] santusse, nāññaṃ patthe rasaṃ bahuṃ; Rasesu anugiddhassa, jhāne na ramatī mano.
  1. ‘‘Appiccho ceva santuṭṭho, pavivitto vase muni; Asaṃsaṭṭho gahaṭṭhehi, anāgārehi cūbhayaṃ.
  1. ‘‘Yathā jaḷo va mūgo va, attānaṃ dassaye tathā; Nātivelaṃ sambhāseyya, saṅghamajjhamhi paṇḍito.
  1. ‘‘Na so upavade kañci, upaghātaṃ vivajjaye; Saṃvuto pātimokkhasmiṃ, mattaññū cassa bhojane.
  1. ‘‘Suggahītanimittassa, cittassuppādakovido; Samaṃ anuyuñjeyya, kālena ca vipassanaṃ.
  1. ‘‘Vīriyasātaccasampanno , yuttayogo sadā siyā; Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito.
  1. ‘‘Evaṃ viharamānassa, suddhikāmassa bhikkhuno; Khīyanti āsavā sabbe, nibbutiñcādhigacchatī’’ti.

… Upaseno vaṅgantaputto thero….

  1. ‘‘Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ; Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhupagatassa.
  1. ‘‘Mittaṃ idha ca kalyāṇaṃ, sikkhā vipulaṃ samādānaṃ; Sussūsā ca garūnaṃ, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Buddhesu sagāravatā, dhamme apaciti yathābhūtaṃ; Saṅghe ca cittikāro, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Ācāragocare yutto, ājīvo sodhito agārayho; Cittassa ca saṇṭhapanaṃ, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Cārittaṃ atha vārittaṃ, iriyāpathiyaṃ pasādaniyaṃ; Adhicitte ca āyogo, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Āraññakāni senāsanāni, pantāni appasaddāni; Bhajitabbāni muninā, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Sīlañca bāhusaccañca, dhammānaṃ pavicayo yathābhūtaṃ; Saccānaṃ abhisamayo, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Bhāveyya ca aniccanti, anattasaññaṃ asubhasaññañca; Lokamhi ca anabhiratiṃ, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Bhāveyya ca bojjhaṅge, iddhipādāni indriyāni balāni; Aṭṭhaṅgamaggamariyaṃ, etaṃ samaṇassa patirūpaṃ.
  1. ‘‘Taṇhaṃ pajaheyya muni, samūlake āsave padāleyya; Vihareyya vippamutto, etaṃ samaṇassa patirūpa’’nti.

… Gotamo thero….


Dasakanipāto niṭṭhito.

Tatruddānaṃ –

Kāḷudāyī ca so thero, ekavihārī ca kappino; Cūḷapanthako kappo ca, upaseno ca gotamo; Sattime dasake therā, gāthāyo cettha sattatīti.