easter-japanese

  1. ‘‘Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā; Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ; Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ; Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ; Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato; Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ; Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino; Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito; Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.
  1. ‘‘Yadā sukhī malakhilasokanāsano, niraggaḷo nibbanatho visallo; Sabbāsave byantikatova jhāyati, tato ratiṃ paramataraṃ na vindatī’’ti.

… Bhūto thero….


Navakanipāto niṭṭhito.

Tatruddānaṃ –

Bhūto tathaddaso thero, eko khaggavisāṇavā; Navakamhi nipātamhi, gāthāyopi imā navāti.