easter-japanese

  1. ‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame; So ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāho.
  1. ‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu; Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.
  1. ‘‘Na parassupanidhāya, kammaṃ maccassa pāpakaṃ; Attanā taṃ na seveyya, kammabandhūhi mātiyā.
  1. ‘‘Na pare vacanā coro, na pare vacanā muni; Attā ca naṃ yathāvedi [yathā vetti (sī.)], devāpi naṃ tathā vidū.
  1. ‘‘Pare ca na vijānanti, mayamettha yamāmase; Ye ca tattha vijānanti, tato sammanti medhagā.
  1. ‘‘Jīvate vāpi sappañño, api vittaparikkhayo; Paññāya ca alābhena [abhāvena (sī. aṭṭha.)], vittavāpi na jīvati.
  1. ‘‘Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā; Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitumarahati.
  1. ‘‘Cakkhumāssa yathā andho, sotavā badhiro yathā; Paññavāssa yathā mūgo, balavā dubbaloriva; Atha atthe samuppanne, sayetha [passetha (ka.)] matasāyika’’nti.

… Mahākaccāyano thero….

  1. ‘‘Akkodhanonupanāhī, amāyo rittapesuṇo; Sa ve tādisako bhikkhu, evaṃ pecca na socati.
  1. ‘‘Akkodhanonupanāhī, amāyo rittapesuṇo; Guttadvāro sadā bhikkhu, evaṃ pecca na socati.
  1. ‘‘Akkodhanonupanāhī , amāyo rittapesuṇo; Kalyāṇasīlo so [yo (syā.)] bhikkhu, evaṃ pecca na socati.
  1. ‘‘Akkodhanonupanāhī, amāyo rittapesuṇo; Kalyāṇamitto so bhikkhu, evaṃ pecca na socati.
  1. ‘‘Akkodhanonupanāhī , amāyo rittapesuṇo; Kalyāṇapañño so bhikkhu, evaṃ pecca na socati.
  1. ‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā; Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
  1. ‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ; ‘Adaliddo’ti taṃ āhu, amoghaṃ tassa jīvitaṃ.
  1. ‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ; Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

… Sirimitto thero….

  1. ‘‘Yadā paṭhamamaddakkhiṃ, satthāramakutobhayaṃ; Tato me ahu saṃvego, passitvā purisuttamaṃ.
  1. ‘‘Siriṃ hatthehi pādehi, yo paṇāmeyya āgataṃ; Etādisaṃ so satthāraṃ, ārādhetvā virādhaye.
  1. ‘‘Tadāhaṃ puttadārañca, dhanadhaññañca chaḍḍayiṃ; Kesamassūni chedetvā, pabbajiṃ anagāriyaṃ.
  1. ‘‘Sikkhāsājīvasampanno, indriyesu susaṃvuto; Namassamāno sambuddhaṃ, vihāsiṃ aparājito.
  1. ‘‘Tato me paṇidhī āsi, cetaso abhipatthito; Na nisīde muhuttampi, taṇhāsalle anūhate.
  1. ‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ; Arahā dakkhiṇeyyomhi, vippamutto nirūpadhi.
  1. ‘‘Tato ratyā vivasāne [vivasane (sī. syā.)], sūriyassuggamanaṃ pati; Sabbaṃ taṇhaṃ visosetvā, pallaṅkena upāvisi’’nti.

… Mahāpanthako thero….


Aṭṭhakanipāto niṭṭhito.

Tatruddānaṃ –

Mahākaccāyano thero, sirimitto mahāpanthako; Ete aṭṭhanipātamhi, gāthāyo catuvīsatīti.