easter-japanese

  1. ‘‘Bhikkhu sivathikaṃ [sīvathikaṃ (sī. syā. pī.)] gantvā, addasa itthimujjhitaṃ; Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
  1. ‘‘Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ; Kāmarāgo pāturahu, andhova savatī [vasatī (sī.)] ahuṃ.
  1. ‘‘Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ; Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.
  1. ‘‘Tato me manasīkāro, yoniso udapajjatha; Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
  1. ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Rājadatto thero….

  1. ‘‘Ayoge yuñjamattānaṃ, puriso kiccamicchako [kiccamicchato (sī.), kiccamicchayaṃ (katthaci)]; Caraṃ ce nādhigaccheyya, ‘taṃ me dubbhagalakkhaṇaṃ’.
  1. ‘‘Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā; Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.
  1. ‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade; Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
  1. [dha. pa. 51 dhammapadepi] ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ; Evaṃ subhāsitā vācā, aphalā hoti akubbato.
  1. [dha. pa. 52] ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ [sagandhakaṃ (sī. syā. pī.)]; Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti [sakubbato (sī. pī.), sukubbato (syā.)].

… Subhūto thero….

  1. ‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā; Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.
  1. ‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā; Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.
  1. ‘‘Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….
  1. ‘‘Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….
  1. ‘‘Vassati devo…pe… tassaṃ viharāmi vītamoho; Atha ce patthayasī pavassa devā’’ti.

… Girimānando thero….

  1. ‘‘Yaṃ patthayāno dhammesu, upajjhāyo anuggahi; Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.
  1. ‘‘Anuppatto sacchikato, sayaṃ dhammo anītiho; Visuddhiñāṇo nikkaṅkho, byākaromi tavantike.
  1. ‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ; Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Appamattassa me sikkhā, sussutā tava sāsane; Sabbe me āsavā khīṇā, natthi dāni punabbhavo.
  1. ‘‘Anusāsi maṃ ariyavatā, anukampi anuggahi; Amogho tuyhamovādo, antevāsimhi sikkhito’’ti.

… Sumano thero….

  1. ‘‘Sādhū hi kira me mātā, patodaṃ upadaṃsayi; Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā; Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.
  1. ‘‘Arahā dakkhiṇeyyomhi, tevijjo amataddaso; Jetvā namucino senaṃ, viharāmi anāsavo.
  1. ‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā; Sabbe asesā ucchinnā, na ca uppajjare puna.
  1. ‘‘Visāradā kho bhaginī, etamatthaṃ abhāsayi; ‘Apihā nūna mayipi, vanatho te na vijjati’.
  1. ‘‘Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo; Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti.

… Vaḍḍho thero….

  1. ‘‘Atthāya vata me buddho, nadiṃ nerañjaraṃ agā; Yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.
  1. ‘‘Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ; ‘Esā suddhī’ti maññanto, andhabhūto [andhībhūto (ka.)] puthujjano.
  1. ‘‘Diṭṭhigahanapakkhando [pakkhanto (sī.), pakkhanno (syā. pī.)], parāmāsena mohito; Asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.
  1. ‘‘Micchādiṭṭhi pahīnā me, bhavā sabbe padālitā [vidālitā (ka.)]; Juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.
  1. ‘‘Mohā sabbe pahīnā me, bhavataṇhā padālitā; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Nadīkassapo thero….

  1. ‘‘Pāto majjhanhikaṃ sāyaṃ, tikkhattuṃ divasassahaṃ; Otariṃ udakaṃ sohaṃ, gayāya gayaphagguyā.
  1. ‘‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu; Taṃ dānīdha pavāhemi’, evaṃdiṭṭhi pure ahuṃ.
  1. ‘‘Sutvā subhāsitaṃ vācaṃ, dhammatthasahitaṃ padaṃ; Tathaṃ yāthāvakaṃ atthaṃ, yoniso paccavekkhisaṃ;
  1. ‘‘Ninhātasabbapāpomhi, nimmalo payato suci; Suddho suddhassa dāyādo, putto buddhassa oraso.
  1. ‘‘Ogayhaṭṭhaṅgikaṃ sotaṃ, sabbapāpaṃ pavāhayiṃ; Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti.

… Gayākassapo thero….

  1. ‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane; Paviṭṭhagocare lūkhe, kathaṃ bhikkhu karissasi.
  1. ‘‘Pītisukhena vipulena, pharamāno samussayaṃ; Lūkhampi abhisambhonto, viharissāmi kānane.
  1. ‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca; Bojjhaṅgāni ca bhāvento, viharissāmi kānane.
  1. ‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame [āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo (sī.)]; Samagge sahite disvā, viharissāmi kānane.
  1. ‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ; Atandito rattindivaṃ, viharissāmi kānane’’ti.

… Vakkalitthero….

  1. ‘‘Olaggessāmi te citta, āṇidvāreva hatthinaṃ; Na taṃ pāpe niyojessaṃ, kāmajāla [kāmajālaṃ (syā.)] sarīraja [sarīrajaṃ (syā. ka.)].
  1. ‘‘Tvaṃ olaggo na gacchasi [na gañchisi (pī)], dvāravivaraṃ gajova alabhanto; Na ca cittakali punappunaṃ, pasakka [pasahaṃ (sī. syā. pī.)] pāparato carissasi.
  1. ‘‘Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho; Balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.
  1. ‘‘Yathā varahayadamakusalo, sārathi pavaro dameti ājaññaṃ; Evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.
  1. ‘‘Satiyā taṃ nibandhissaṃ, payutto te damessāmi [payatatto vodapessāmi (sī.)]; Vīriyadhuraniggahito, na yito dūraṃ gamissase cittā’’ti.

… Vijitaseno thero….

  1. ‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ; Ārakā hoti saddhammā, nabhaso pathavī yathā.
  1. ‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ; Parihāyati saddhammā, kāḷapakkheva candimā.
  1. ‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ; Parisussati saddhamme, maccho appodake yathā.
  1. ‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ; Na virūhati saddhamme, khette bījaṃva pūtikaṃ.
  1. ‘‘Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ; Khepetvā āsave sabbe, sacchikatvā akuppataṃ; Pappuyya paramaṃ santiṃ, parinibbātināsavo’’ti.

… Yasadatto thero….

  1. ‘‘Upasampadā ca me laddhā, vimutto camhi anāsavo; So ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.
  1. ‘‘Bahudeva rattiṃ bhagavā, abbhokāsetināmayi; Vihārakusalo satthā, vihāraṃ pāvisī tadā.
  1. ‘‘Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi gotamo; Sīho selaguhāyaṃva, pahīnabhayabheravo.
  1. ‘‘Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako; Soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.
  1. ‘‘Pañcakkhandhe pariññāya, bhāvayitvāna añjasaṃ; Pappuyya paramaṃ santiṃ, parinibbissatyanāsavo’’ti.

… Soṇo kuṭikaṇṇathero….

  1. ‘‘Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ; So bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
  1. ‘‘Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ; So thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
  1. ‘‘Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī; Asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
  1. ‘‘Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī; So tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
  1. ‘‘Atthañca yo jānāti bhāsitassa, atthañca ñatvāna tathā karoti; Atthantaro nāma sa hoti paṇḍito, ñatvā ca dhammesu visesi assā’’ti.

… Kosiyo thero….


Pañcakanipāto niṭṭhito.

Tatruddānaṃ –

Rājadatto subhūto ca, girimānandasumanā; Vaḍḍho ca kassapo thero, gayākassapavakkalī.

Vijito yasadatto ca, soṇo kosiyasavhayo; Saṭṭhi ca pañca gāthāyo, therā ca ettha dvādasāti.