easter-japanese

  1. ‘‘Alaṅkatā suvasanā, mālinī candanussadā; Majjhe mahāpathe nārī, turiye naccati naṭṭakī.
  1. ‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ; Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
  1. ‘‘Tato me manasīkāro, yoniso udapajjatha; Ādīnavo pāturahu, nibbidā samatiṭṭhatha [sampatiṭṭhatha (ka.)].
  1. ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Nāgasamālo thero….

  1. ‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ; Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.
  1. ‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ; Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.
  1. ‘‘Tato me manasīkāro, yoniso udapajjatha; Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
  1. ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Bhagutthero….

  1. [dha. pa. 6 dhammapadepi] ‘‘Pare ca na vijānanti, mayamettha yamāmase; Ye ca tattha vijānanti, tato sammanti medhagā.
  1. ‘‘Yadā ca avijānantā, iriyantyamarā viya; Vijānanti ca ye dhammaṃ, āturesu anāturā.
  1. ‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ; Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
  1. ‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati; Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti.

… Sabhiyo thero….

  1. ‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute; Navasotāni te kāye, yāni sandanti sabbadā.
  1. ‘‘Mā purāṇaṃ amaññittho, māsādesi tathāgate; Saggepi te na rajjanti, kimaṅgaṃ pana [kimaṅga pana (sī.)] mānuse.
  1. ‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā; Tādisā tattha rajjanti, mārakhittamhi bandhane.
  1. ‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā; Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti.

… Nandako thero….

  1. ‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ; Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.
  1. ‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ; Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.
  1. ‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ; Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
  1. ‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Jambuko thero….

  1. ‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā; Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.
  1. ‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ; Sadevakassa lokassa, jinaṃ atuladassanaṃ.
  1. ‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ; Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.
  1. ‘‘Cirasaṃkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ [sandhitaṃ (sī. syā.), sanditaṃ (pī. sī. aṭṭha.)]; Vimocayi so bhagavā, sabbaganthehi senaka’’nti.

… Senako thero….

  1. ‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye; Ayoni [ayoniso (syā.)] saṃvidhānena, bālo dukkhaṃ nigacchati.
  1. ‘‘Tassatthā parihāyanti, kāḷapakkheva candimā; Āyasakyañca [āyasasyañca (sī.)] pappoti, mittehi ca virujjhati.
  1. ‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye; Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.
  1. ‘‘Tassatthā paripūrenti, sukkapakkheva candimā; Yaso kittiñca pappoti, mittehi na virujjhatī’’ti.

… Sambhūto thero….

  1. ‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū; Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.
  1. ‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo; Arahā dakkhiṇeyyomhi, tevijjo amataddaso.
  1. ‘‘Kāmandhā jālapacchannā, taṇhāchādanachāditā; Pamattabandhunā baddhā, macchāva kumināmukhe.
  1. ‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ; Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti.

… Rāhulo thero….

  1. ‘‘Jātarūpena sañchannā [pacchannā (sī.)], dāsīgaṇapurakkhatā; Aṅkena puttamādāya, bhariyā maṃ upāgami.
  1. ‘‘Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ; Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
  1. ‘‘Tato me manasīkāro, yoniso udapajjatha; Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
  1. ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Candano thero….

  1. [jā. 1.10.102 jātakepi] ‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahati; Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
  1. [jā. 1.15.385] ‘‘Nahi dhammo adhammo ca, ubho samavipākino; Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.
  1. ‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā; Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.
  1. ‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato; So khīṇasaṃsāro na catthi kiñcanaṃ, Cando yathā dosinā puṇṇamāsiya’’nti.

… Dhammiko thero….

  1. ‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā; Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.
  1. ‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā; Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.
  1. ‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ; Sobhenti āpagākūlaṃ, mama leṇassa [mahāleṇassa (syā. ka.)] pacchato.
  1. ‘‘Tā matamadasaṅghasuppahīnā, Bhekā mandavatī panādayanti; ‘Nājja girinadīhi vippavāsasamayo, Khemā ajakaraṇī sivā surammā’’’ti.

… Sappako thero….

  1. ‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ; Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.
  1. ‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ [visiyantu (ka.)]; Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.
  1. ‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame; Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
  1. ‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Mudito thero….


Catukkanipāto niṭṭhito.

Tatruddānaṃ –

Nāgasamālo bhagu ca, sabhiyo nandakopi ca; Jambuko senako thero, sambhūto rāhulopi ca.

Bhavati candano thero, dasete [idāni naveva therā dissanti] buddhasāvakā; Dhammiko sappako thero, mudito cāpi te tayo; Gāthāyo dve ca paññāsa, therā sabbepi terasāti [idāni dvādaseva therā dissanti].