easter-japanese

  1. ‘‘Disvāna pāṭihīrāni, gotamassa yasassino; Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.
  1. ‘‘Mama saṅkappamaññāya, codesi narasārathi; Tato me āsi saṃvego, abbhuto lomahaṃsano.
  1. ‘‘Pubbe jaṭilabhūtassa, yā me siddhi parittikā; Tāhaṃ tadā nirākatvā [niraṃkatvā (syā. ka.)], pabbajiṃ jinasāsane.
  1. ‘‘Pubbe yaññena santuṭṭho, kāmadhātupurakkhato; Pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.
  1. ‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ; Iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.
  1. ‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Uruveḷakassapo thero….

  1. ‘‘Atihitā vīhi, khalagatā sālī; Na ca labhe piṇḍaṃ, kathamahaṃ kassaṃ.
  1. ‘‘Buddhamappameyyaṃ anussara pasanno; Pītiyā phuṭasarīro hohisi satatamudaggo.
  1. ‘‘Dhammamappameyyaṃ anussara pasanno; Pītiyā phuṭasarīro hohisi satatamudaggo.
  1. ‘‘Saṅghamappameyyaṃ anussara pasanno; Pītiyā phuṭasarīro hohisi satatamudaggo.
  1. ‘‘Abbhokāse viharasi, sītā hemantikā imā ratyo; Mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.
  1. ‘‘Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ; Nāhaṃ sītena vihaññissaṃ, aniñjito viharanto’’ti.

… Tekicchakārī [tekicchakāni (sī. syā. pī.)] thero….

  1. ‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati; Parihāyati saddhammā, maccho appodake yathā.
  1. ‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati; Na virūhati saddhamme, khette bījaṃva pūtikaṃ.
  1. ‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati; Ārakā hoti nibbānā [nibbāṇā (sī.)], dhammarājassa sāsane.
  1. ‘‘Yassa sabrahmacārīsu, gāravo upalabbhati; Na vihāyati saddhammā, maccho bavhodake [bahvodake (sī.), bahodake (syā.)] yathā.
  1. ‘‘Yassa sabrahmacārīsu, gāravo upalabbhati; So virūhati saddhamme, khette bījaṃva bhaddakaṃ.
  1. ‘‘Yassa sabrahmacārīsu, gāravo upalabbhati; Santike hoti nibbānaṃ [nibbāṇaṃ (sī.)], dhammarājassa sāsane’’ti.

… Mahānāgo thero….

  1. ‘‘Kullo sivathikaṃ gantvā, addasa itthimujjhitaṃ; Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
  1. ‘‘Āturaṃ asuciṃ pūtiṃ, passa kulla samussayaṃ; Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.
  1. ‘‘Dhammādāsaṃ gahetvāna, ñāṇadassanapattiyā; Paccavekkhiṃ imaṃ kāyaṃ, tucchaṃ santarabāhiraṃ.
  1. ‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ; Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.
  1. ‘‘Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā; Yathā pure tathā pacchā, yathā pacchā tathā pure.
  1. ‘‘Pañcaṅgikena turiyena, na ratī hoti tādisī; Yathā ekaggacittassa, sammā dhammaṃ vipassato’’ti.

… Kullo thero….

  1. ‘‘Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya; So plavatī [plavati (sī. pī. ka.), pariplavati (syā.)] hurā huraṃ, phalamicchaṃva vanasmi vānaro.
  1. ‘‘Yaṃ esā sahate [sahati (pī. ka.)] jammī, taṇhā loke visattikā; Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva [abhivuṭṭhaṃva (syā.), abhivaḍḍhaṃva (ka.)] bīraṇaṃ.
  1. ‘‘Yo cetaṃ sahate [sahati (pī. ka.)] jammiṃ, taṇhaṃ loke duraccayaṃ; Sokā tamhā papatanti, udabindūva pokkharā.
  1. ‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā; Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ; Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.
  1. ‘‘Karotha buddhavacanaṃ, khaṇo vo mā upaccagā; Khaṇātītā hi socanti, nirayamhi samappitā.
  1. ‘‘Pamādo rajo pamādo [sabbadā (sī. ka.), suttanipātaṭṭhakathāyaṃ uṭṭhānasuttavaṇṇanā oloketabbā], pamādānupatito rajo; Appamādena vijjāya, abbahe sallamattano’’ti.

… Mālukyaputto [māluṅkyaputto (sī. syā. pī.)] thero….

  1. ‘‘Paṇṇavīsativassāni , yato pabbajito ahaṃ; Accharāsaṅghātamattampi, cetosantimanajjhagaṃ.
  1. ‘‘Aladdhā cittassekaggaṃ, kāmarāgena aṭṭito [addito (syā. sī. aṭṭha.), aḍḍito (ka.)]; Bāhā paggayha kandanto, vihārā upanikkhamiṃ [nūpanikkhamiṃ (sabbattha), dupanikkhamiṃ (?)].
  1. ‘‘Satthaṃ vā āharissāmi, ko attho jīvitena me; Kathaṃ hi sikkhaṃ paccakkhaṃ, kālaṃ kubbetha mādiso.
  1. ‘‘Tadāhaṃ khuramādāya, mañcakamhi upāvisiṃ; Parinīto khuro āsi, dhamaniṃ chettumattano.
  1. ‘‘Tato me manasīkāro, yoniso udapajjatha; Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
  1. ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Sappadāso thero….

  1. ‘‘Uṭṭhehi nisīda kātiyāna, mā niddābahulo ahu jāgarassu; Mā taṃ alasaṃ pamattabandhu, kūṭeneva jinātu maccurājā.
  1. ‘‘Seyyathāpi [sayathāpi (sī. pī.)] mahāsamuddavego, evaṃ jātijarātivattate taṃ; So karohi sudīpamattano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ.
  1. ‘‘Satthā hi vijesi maggametaṃ, saṅgā jātijarābhayā atītaṃ; Pubbāpararattamappamatto, anuyuñjassu daḷhaṃ karohi yogaṃ.
  1. ‘‘Purimāni pamuñca bandhanāni, saṅghāṭikhuramuṇḍabhikkhabhojī; Mā khiḍḍāratiñca mā niddaṃ, anuyuñjittha jhāya kātiyāna.
  1. ‘‘Jhāyāhi jināhi kātiyāna, yogakkhemapathesu kovidosi; Pappuyya anuttaraṃ visuddhiṃ, parinibbāhisi vārināva joti.
  1. ‘‘Pajjotakaro parittaraṃso, vātena vinamyate latāva; Evampi tuvaṃ anādiyāno, māraṃ indasagotta niddhunāhi; So vedayitāsu vītarāgo, kālaṃ kaṅkha idheva sītibhūto’’ti.

… Kātiyāno thero….

  1. ‘‘Sudesito cakkhumatā, buddhenādiccabandhunā; Sabbasaṃyojanātīto, sabbavaṭṭavināsano.
  1. ‘‘Niyyāniko uttaraṇo, taṇhāmūlavisosano; Visamūlaṃ āghātanaṃ, chetvā pāpeti nibbutiṃ.
  1. ‘‘Aññāṇamūlabhedāya , kammayantavighāṭano; Viññāṇānaṃ pariggahe, ñāṇavajiranipātano.
  1. ‘‘Vedanānaṃ viññāpano, upādānappamocano; Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassano [anupassako (sī. pī.)].
  1. ‘‘Mahāraso sugambhīro, jarāmaccunivāraṇo; Ariyo aṭṭhaṅgiko maggo, dukkhūpasamano sivo.
  1. ‘‘Kammaṃ kammanti ñatvāna, vipākañca vipākato; Paṭiccuppannadhammānaṃ, yathāvālokadassano; Mahākhemaṅgamo santo, pariyosānabhaddako’’ti.

… Migajālo thero….

  1. ‘‘Jātimadena mattohaṃ, bhogaissariyena ca; Saṇṭhānavaṇṇarūpena, madamatto acārihaṃ.
  1. ‘‘Nāttano samakaṃ kañci, atirekaṃ ca maññisaṃ; Atimānahato bālo, patthaddho ussitaddhajo.
  1. ‘‘Mātaraṃ pitarañcāpi, aññepi garusammate; Na kañci abhivādesiṃ, mānatthaddho anādaro.
  1. ‘‘Disvā vināyakaṃ aggaṃ, sārathīnaṃ varuttamaṃ; Tapantamiva ādiccaṃ, bhikkhusaṅghapurakkhataṃ.
  1. ‘‘Mānaṃ madañca chaḍḍetvā, vippasannena cetasā; Sirasā abhivādesiṃ, sabbasattānamuttamaṃ.
  1. ‘‘Atimāno ca omāno, pahīnā susamūhatā; Asmimāno samucchinno, sabbe mānavidhā hatā’’ti.

… Jento purohitaputto thero….

  1. ‘‘Yadā navo pabbajito, jātiyā sattavassiko; Iddhiyā abhibhotvāna, pannagindaṃ mahiddhikaṃ.
  1. ‘‘Upajjhāyassa udakaṃ, anotattā mahāsarā; Āharāmi tato disvā, maṃ satthā etadabravi’’.
  1. ‘‘Sāriputta imaṃ passa, āgacchantaṃ kumārakaṃ; Udakakumbhamādāya, ajjhattaṃ susamāhitaṃ.
  1. ‘‘Pāsādikena vattena, kalyāṇairiyāpatho; Sāmaṇeronuruddhassa, iddhiyā ca visārado.
  1. ‘‘Ājānīyena ājañño, sādhunā sādhukārito; Vinīto anuruddhena, katakiccena sikkhito.
  1. ‘‘So patvā paramaṃ santiṃ, sacchikatvā akuppataṃ; Sāmaṇero sa sumano, mā maṃ jaññāti icchatī’’ti.

… Sumano thero….

  1. ‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane; Paviddhagocare lūkhe, kathaṃ bhikkhu karissasi’’.
  1. ‘‘Pītisukhena vipulena, pharitvāna samussayaṃ; Lūkhampi abhisambhonto, viharissāmi kānane.
  1. ‘‘Bhāvento satta bojjhaṅge, indriyāni balāni ca; Jhānasokhummasampanno [jhānasukhumasampanno (syā. ka.)], viharissaṃ anāsavo.
  1. ‘‘Vippamuttaṃ kilesehi, suddhacittaṃ anāvilaṃ; Abhiṇhaṃ paccavekkhanto, viharissaṃ anāsavo.
  1. ‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā; Sabbe asesā ucchinnā, na ca uppajjare puna.
  1. ‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā; Dukkhakkhayo anuppatto, natthi dāni punabbhavo’’ti.

… Nhātakamunitthero….

  1. ‘‘Akkodhassa kuto kodho, dantassa samajīvino; Sammadaññā vimuttassa, upasantassa tādino.
  1. ‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati; Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
  1. [saṃ. ni. 1.188, 250] ‘‘Ubhinnamatthaṃ carati, attano ca parassa ca; Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
  1. [saṃ. ni. 1.188, 250] ‘‘Ubhinnaṃ tikicchantaṃ taṃ, attano ca parassa ca; Janā maññanti bāloti, ye dhammassa akovidā.
  1. ‘‘Uppajje te sace kodho, āvajja kakacūpamaṃ; Uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara.
  1. ‘‘Sace dhāvati cittaṃ te, kāmesu ca bhavesu ca; Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasu’’nti;

… Brahmadatto thero….

  1. [udā. 45; cūḷava. 385; pari. 339] ‘‘Channamativassati , vivaṭaṃ nātivassati; Tasmā channaṃ vivaretha, evaṃ taṃ nātivassati.
  1. [saṃ. ni. 1.66; netti. 18] ‘‘Maccunābbhahato loko, jarāya parivārito; Taṇhāsallena otiṇṇo, icchādhūpāyito sadā.
  1. ‘‘Maccunābbhahato loko, parikkhitto jarāya ca; Haññati niccamattāṇo, pattadaṇḍova takkaro.
  1. ‘‘Āgacchantaggikhandhāva, maccu byādhi jarā tayo; Paccuggantuṃ balaṃ natthi, javo natthi palāyituṃ.
  1. ‘‘Amoghaṃ divasaṃ kayirā, appena bahukena vā; Yaṃ yaṃ vijahate [virahate (sī. pī.), vivahate (syā.)] rattiṃ, tadūnaṃ tassa jīvitaṃ.
  1. ‘‘Carato tiṭṭhato vāpi, āsīnasayanassa vā; Upeti carimā ratti, na te kālo pamajjitu’’nti.

… Sirimaṇḍo [sirimando (sī.)] thero….

  1. ‘‘Dvipādakoyaṃ asuci, duggandho parihīrati [pariharati (ka.)]; Nānākuṇapaparipūro, vissavanto tato tato.
  1. ‘‘Migaṃ nilīnaṃ kūṭena, baḷiseneva ambujaṃ; Vānaraṃ viya lepena, bādhayanti puthujjanaṃ.
  1. ‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā; Pañca kāmaguṇā ete, itthirūpasmi dissare.
  1. ‘‘Ye etā upasevanti, rattacittā puthujjanā; Vaḍḍhenti kaṭasiṃ ghoraṃ, ācinanti punabbhavaṃ.
  1. ‘‘Yo cetā parivajjeti, sappasseva padā siro; Somaṃ visattikaṃ loke, sato samativattati.
  1. ‘‘Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato; Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti.

… Sabbakāmitthero….


Chakkanipāto niṭṭhito.

Tatruddānaṃ –

Uruveḷakassapo ca, thero tekicchakāri ca; Mahānāgo ca kullo ca, mālukyo [māluto (sī. ka.), māluṅkyo (syā.)] sappadāsako.

Kātiyāno migajālo, jento sumanasavhayo; Nhātamuni brahmadatto, sirimaṇḍo sabbakāmī ca; Gāthāyo caturāsīti, therā cettha catuddasāti.