PTS: Thag 219-266
Sumber
Vipassana Research Institute
Edisi lain:
Indonesia (Bhikkhu Sujato & Jessica Walton)
‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane; Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ
[akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ (ka.)]
.‘‘Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
‘‘Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo; Tevijjo nhātako
[nahātako (sī. aṭṭha.)]
camhi, sottiyo camhi vedagū’’ti.
… Aṅgaṇikabhāradvājo thero….
‘‘Pañcāhāhaṃ pabbajito, sekho appattamānaso, Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.
‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame; Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Paccayo thero….
‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati; Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade; Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ; Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.
… Bākulo [bākkulo (sī.)] thero….
‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā; Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.
‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā; Ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.
‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā; Itarītarena tusseyya, ekadhammañca bhāvaye’’ti.
… Dhaniyo thero….
‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu; Iti vissaṭṭhakammante, khaṇā accenti māṇave.
‘‘Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati; Karaṃ purisakiccāni, so sukhā na vihāyati.
‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ; Urasā panudissāmi, vivekamanubrūhaya’’nti.
… Mātaṅgaputto thero….
‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino; Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.
‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino; Tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.
‘‘Suyuddhena suyiṭṭhena, saṅgāmavijayena ca; Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī’’ti.
… Khujjasobhito thero….
‘‘Yodha koci manussesu, parapāṇāni hiṃsati; Asmā lokā paramhā ca, ubhayā dhaṃsate naro.
‘‘Yo ca mettena cittena, sabbapāṇānukampati; Bahuñhi so pasavati, puññaṃ tādisako naro.
‘‘Subhāsitassa sikkhetha, samaṇūpāsanassa ca; Ekāsanassa ca raho, cittavūpasamassa cā’’ti.
… Vāraṇo thero….
‘‘Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ; Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.
‘‘Niggayha anukampāya, coditā ñātayo mayā; Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.
‘‘Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ; Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti.
… Vassiko [passiko (sī. syā. pī.)] thero….
‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato; Mattaññū annapānamhi, adīnamanaso naro’’.
‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane; Nāgo saṅgāmasīseva, sato tatrādhivāsaye.
‘‘Yathā brahmā tathā eko, yathā devo tathā duve; Yathā gāmo tathā tayo, kolāhalaṃ tatuttari’’nti.
… Yasojo thero….
‘‘Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati; Yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.
‘‘Aniccā hi calā saddā, evaṃ diṭṭhā hi sā mayā; Rajjantipi virajjanti, tattha kiṃ jiyyate muni.
‘‘Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule; Piṇḍikāya carissāmi, atthi jaṅghabalaṃ
[jaṅghābalaṃ (sī.)]
mamā’’ti.
… Sāṭimattiyo thero….
‘‘Saddhāya abhinikkhamma, navapabbajito navo; Mitte bhajeyya kalyāṇe, suddhājīve atandite.
‘‘Saddhāya abhinikkhamma, navapabbajito navo; Saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.
‘‘Saddhāya abhinikkhamma, navapabbajito navo; Kappākappesu kusalo, careyya apurakkhato’’ti.
… Upālitthero….
‘‘Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ; Pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.
‘‘Pakkhando māravisaye, daḷhasallasamappito; Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.
‘‘Sabbe kāmā pahīnā me, bhavā sabbe padālitā
[vidālitā (sī. pī. aṭṭha.)]
; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.
… Uttarapālo thero….
‘‘Suṇātha ñātayo sabbe, yāvantettha samāgatā; Dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.
[saṃ. ni. 1.185] ‘‘Ārambhatha [ārabhatha (sī. syā.), ārabbhatha (ka.)]
nikkamatha, yuñjatha buddhasāsane; Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati
[vihessati (syā. pī.)]
; Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti.
… Abhibhūto thero….
‘‘Saṃsaraṃ hi nirayaṃ agacchissaṃ, petalokamagamaṃ punappunaṃ; Dukkhamamhipi tiracchānayoniyaṃ, nekadhā hi vusitaṃ ciraṃ mayā.
‘‘Mānusopi ca bhavobhirādhito, saggakāyamagamaṃ sakiṃ sakiṃ; Rūpadhātusu arūpadhātusu, nevasaññisu asaññisuṭṭhitaṃ.
‘‘Sambhavā suviditā asārakā, saṅkhatā pacalitā saderitā; Taṃ viditvā mahamattasambhavaṃ, santimeva satimā samajjhaga’’nti.
… Gotamo thero….
‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati; Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade; Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ; Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.
… Hārito thero….
‘‘Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ; Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.
‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave; Evaṃ kusītamāgamma, sādhujīvīpi sīdati; Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi; Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.
… Vimalo thero….
Tikanipāto niṭṭhito.
Tatruddānaṃ –
Aṅgaṇiko bhāradvājo, paccayo bākulo isi; Dhaniyo mātaṅgaputto, sobhito vāraṇo isi.
Vassiko ca yasojo ca, sāṭimattiyupāli ca; Uttarapālo abhibhūto, gotamo hāritopi ca.
Thero tikanipātamhi, nibbāne vimalo kato; Aṭṭhatālīsa gāthāyo, therā soḷasa kittitāti.