easter-japanese

  1. ‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane; Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ (ka.)].
  1. ‘‘Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
  1. ‘‘Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo; Tevijjo nhātako [nahātako (sī. aṭṭha.)] camhi, sottiyo camhi vedagū’’ti.

… Aṅgaṇikabhāradvājo thero….

  1. ‘‘Pañcāhāhaṃ pabbajito, sekho appattamānaso, Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.
  1. ‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame; Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
  1. ‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Paccayo thero….

  1. ‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati; Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
  1. ‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade; Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
  1. ‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ; Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.

… Bākulo [bākkulo (sī.)] thero….

  1. ‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā; Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.
  1. ‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā; Ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.
  1. ‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā; Itarītarena tusseyya, ekadhammañca bhāvaye’’ti.

… Dhaniyo thero….

  1. ‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu; Iti vissaṭṭhakammante, khaṇā accenti māṇave.
  1. ‘‘Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati; Karaṃ purisakiccāni, so sukhā na vihāyati.
  1. ‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ; Urasā panudissāmi, vivekamanubrūhaya’’nti.

… Mātaṅgaputto thero….

  1. ‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino; Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.
  1. ‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino; Tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.
  1. ‘‘Suyuddhena suyiṭṭhena, saṅgāmavijayena ca; Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī’’ti.

… Khujjasobhito thero….

  1. ‘‘Yodha koci manussesu, parapāṇāni hiṃsati; Asmā lokā paramhā ca, ubhayā dhaṃsate naro.
  1. ‘‘Yo ca mettena cittena, sabbapāṇānukampati; Bahuñhi so pasavati, puññaṃ tādisako naro.
  1. ‘‘Subhāsitassa sikkhetha, samaṇūpāsanassa ca; Ekāsanassa ca raho, cittavūpasamassa cā’’ti.

… Vāraṇo thero….

  1. ‘‘Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ; Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.
  1. ‘‘Niggayha anukampāya, coditā ñātayo mayā; Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.
  1. ‘‘Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ; Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti.

… Vassiko [passiko (sī. syā. pī.)] thero….

  1. ‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato; Mattaññū annapānamhi, adīnamanaso naro’’.
  1. ‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane; Nāgo saṅgāmasīseva, sato tatrādhivāsaye.
  1. ‘‘Yathā brahmā tathā eko, yathā devo tathā duve; Yathā gāmo tathā tayo, kolāhalaṃ tatuttari’’nti.

… Yasojo thero….

  1. ‘‘Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati; Yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.
  1. ‘‘Aniccā hi calā saddā, evaṃ diṭṭhā hi sā mayā; Rajjantipi virajjanti, tattha kiṃ jiyyate muni.
  1. ‘‘Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule; Piṇḍikāya carissāmi, atthi jaṅghabalaṃ [jaṅghābalaṃ (sī.)] mamā’’ti.

… Sāṭimattiyo thero….

  1. ‘‘Saddhāya abhinikkhamma, navapabbajito navo; Mitte bhajeyya kalyāṇe, suddhājīve atandite.
  1. ‘‘Saddhāya abhinikkhamma, navapabbajito navo; Saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.
  1. ‘‘Saddhāya abhinikkhamma, navapabbajito navo; Kappākappesu kusalo, careyya apurakkhato’’ti.

… Upālitthero….

  1. ‘‘Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ; Pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.
  1. ‘‘Pakkhando māravisaye, daḷhasallasamappito; Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.
  1. ‘‘Sabbe kāmā pahīnā me, bhavā sabbe padālitā [vidālitā (sī. pī. aṭṭha.)]; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Uttarapālo thero….

  1. ‘‘Suṇātha ñātayo sabbe, yāvantettha samāgatā; Dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.
  1. [saṃ. ni. 1.185] ‘‘Ārambhatha [ārabhatha (sī. syā.), ārabbhatha (ka.)] nikkamatha, yuñjatha buddhasāsane; Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
  1. ‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (syā. pī.)]; Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti.

… Abhibhūto thero….

  1. ‘‘Saṃsaraṃ hi nirayaṃ agacchissaṃ, petalokamagamaṃ punappunaṃ; Dukkhamamhipi tiracchānayoniyaṃ, nekadhā hi vusitaṃ ciraṃ mayā.
  1. ‘‘Mānusopi ca bhavobhirādhito, saggakāyamagamaṃ sakiṃ sakiṃ; Rūpadhātusu arūpadhātusu, nevasaññisu asaññisuṭṭhitaṃ.
  1. ‘‘Sambhavā suviditā asārakā, saṅkhatā pacalitā saderitā; Taṃ viditvā mahamattasambhavaṃ, santimeva satimā samajjhaga’’nti.

… Gotamo thero….

  1. ‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati; Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
  1. ‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade; Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
  1. ‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ; Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.

… Hārito thero….

  1. ‘‘Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ; Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.
  1. ‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave; Evaṃ kusītamāgamma, sādhujīvīpi sīdati; Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
  1. ‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi; Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

… Vimalo thero….


Tikanipāto niṭṭhito.

Tatruddānaṃ –

Aṅgaṇiko bhāradvājo, paccayo bākulo isi; Dhaniyo mātaṅgaputto, sobhito vāraṇo isi.

Vassiko ca yasojo ca, sāṭimattiyupāli ca; Uttarapālo abhibhūto, gotamo hāritopi ca.

Thero tikanipātamhi, nibbāne vimalo kato; Aṭṭhatālīsa gāthāyo, therā soḷasa kittitāti.