easter-japanese

  1. ‘‘Natthi koci bhavo nicco, saṅkhārā vāpi sassatā; Uppajjanti ca te khandhā, cavanti aparāparaṃ.
  1. ‘‘Etamādīnaṃ ñatvā, bhavenamhi anatthiko; Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti.

Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.

  1. ‘‘Nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko; Āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.
  1. ‘‘Paṅkoti hi naṃ pavedayuṃ, yāyaṃ vandanapūjanā kulesu; Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho’’ti.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.

  1. ‘‘Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya; Dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.
  1. ‘‘Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure; Niggahītosi paññāya, neva dūraṃ gamissatī’’ti.

… Valliyo thero….

  1. ‘‘Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā; Chavasittova me patto, paṃsukūlañca cīvaraṃ.
  1. ‘‘Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā; Tatiye antaravassamhi, tamokhandho [tamokkhandho (sī. syā.)] padālito’’ti.

… Gaṅgātīriyo thero….

  1. ‘‘Api ce hoti tevijjo, maccuhāyī anāsavo; Appaññātoti naṃ bālā, avajānanti ajānatā.
  1. ‘‘Yo ca kho annapānassa, lābhī hotīdha puggalo; Pāpadhammopi ce hoti, so nesaṃ hoti sakkato’’ti.

… Ajino thero….

  1. ‘‘Yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno; Na kaṅkhamabhijānāmi, sabbaññūaparājite.
  1. ‘‘Satthavāhe mahāvīre, sārathīnaṃ varuttame; Magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī’’ti.

… Meḷajino thero….

  1. [dha. pa. 13 dhammapade] ‘‘Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati; Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
  1. [dha. pa. 14 dhammapade] ‘‘Yathā agāraṃ succhannaṃ, vuḍḍhī na samativijjhati; Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī’’ti.

… Rādho thero….

  1. ‘‘Khīṇā hi mayhaṃ jāti, vusitaṃ jinasāsanaṃ; Pahīno jālasaṅkhāto, bhavanetti samūhatā.
  1. ‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ; So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Surādho thero….

  1. ‘‘Sukhaṃ supanti munayo, ye itthīsu na bajjhare; Sadā ve rakkhitabbāsu, yāsu saccaṃ sudullabhaṃ.
  1. ‘‘Vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ; Gacchāma dāni nibbānaṃ, yattha gantvā na socatī’’ti.

… Gotamo thero….

  1. Vasabhattheragāthā
  1. ‘‘Pubbe hanati attānaṃ, pacchā hanati so pare; Suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.
  1. ‘‘Na brāhmaṇo bahivaṇṇo, anto vaṇṇo hi brāhmaṇo; Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī’’ti.

… Vasabho thero….

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Uttaro ceva piṇḍolo, valliyo tīriyo isi; Ajino ca meḷajino, rādho surādho gotamo; Vasabhena ime honti, dasa therā mahiddhikāti.

  1. ‘‘Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ; Paññāya atthaṃ jānāti, ñāto attho sukhāvaho.
  1. ‘‘Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ; Sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satimā’’ti.

… Mahācundo thero….

  1. ‘‘Ye kho te veṭhamissena [veghamissena (sī. syā.), ve gamissena, vekhamissena (ka.)], nānattena ca kammunā; Manusse uparundhanti, pharusūpakkamā janā; Tepi tattheva kīranti, na hi kammaṃ panassati.
  1. ‘‘Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ; Tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī’’ti.

… Jotidāso thero….

  1. ‘‘Accayanti ahorattā, jīvitaṃ uparujjhati; Āyu khīyati maccānaṃ, kunnadīnaṃva odakaṃ.
  1. ‘‘Atha pāpāni kammāni, karaṃ bālo na bujjhati; Pacchāssa kaṭukaṃ hoti, vipāko hissa pāpako’’ti.

… Heraññakānitthero….

  1. ‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave; Evaṃ kusītamāgamma, sādhujīvīpi sīdati; Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
  1. ‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi; Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

… Somamitto thero….

  1. ‘‘Jano janamhi sambaddho [sambaddho (syā. ka.)], janamevassito jano; Jano janena heṭhīyati, heṭheti ca [bodhiyati, bādheti ca (ka.)] jano janaṃ.
  1. ‘‘Ko hi tassa janenattho, janena janitena vā; Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā [bādhayitvā (ka.)] bahuṃ jana’’nti.

… Sabbamitto thero….

  1. ‘‘Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ; Bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva; Esā nisinnā abhisandahitvā.
  1. ‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando; Tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissa’’nti [passissanti (ka.)].

… Mahākāḷo thero….

  1. ‘‘Bahū sapatte labhati, muṇḍo saṅghāṭipāruto; Lābhī annassa pānassa, vatthassa sayanassa ca.
  1. ‘‘Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ; Appalābho anavassuto, sato bhikkhu paribbaje’’ti.

… Tisso thero….

  1. ‘‘Pācīnavaṃsadāyamhi , sakyaputtā sahāyakā; Pahāyānappake bhoge, uñchāpattāgate ratā.
  1. ‘‘Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā; Ramanti dhammaratiyā, hitvāna lokiyaṃ rati’’nti.

… Kimilo [kimbilo (sī. syā. pī.)] thero….

  1. ‘‘Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ; Uddhato capalo cāsiṃ, kāmarāgena aṭṭito.
  1. ‘‘Upāyakusalenāhaṃ, buddhenādiccabandhunā; Yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti.

… Nando thero….

  1. ‘‘Pare ca naṃ pasaṃsanti, attā ce asamāhito; Moghaṃ pare pasaṃsanti, attā hi asamāhito.
  1. ‘‘Pare ca naṃ garahanti, attā ce susamāhito; Moghaṃ pare garahanti, attā hi susamāhito’’ti.

… Sirimā thero….

Vaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Cundo ca jotidāso ca, thero heraññakāni ca; Somamitto sabbamitto, kālo tisso ca kimilo [kimbilo (sī. syā. pī.), chandalakkhaṇānulomaṃ]; Nando ca sirimā ceva, dasa therā mahiddhikāti.

  1. ‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā; Bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.
  1. ‘‘Sohaṃ khandhe pariññāya, abbahitvāna [abbuhitvāna (ka.)] jāliniṃ; Bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti.

… Uttaro thero….

  1. ‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo; Tiriyaṃ soḷasubbedho [soḷasapabbedho (sī. aṭṭha.), soḷasabbāṇo (?)], ubbhamāhu [uddhamāhu (sī.), uccamāhu (syā.)] sahassadhā.
  1. ‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo; Anaccuṃ tattha gandhabbā, chasahassāni sattadhā’’ti.

… Bhaddajitthero….

  1. ‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo; Pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.
  1. ‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ; Pañca kappasatānāhaṃ, ekarattiṃ anussari’’nti.

… Sobhito thero….

  1. ‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā; Karissaṃ nāvarajjhissaṃ [nāvarujjhissaṃ (ka. sī. ka.)], passa vīriyaṃ parakkama.
  1. ‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ; Ahaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti.

… Valliyo thero….

  1. ‘‘Kese me olikhissanti, kappako upasaṅkami; Tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.
  1. ‘‘Tuccho kāyo adissittha, andhakāro tamo byagā; Sabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti.

… Vītasoko thero….

  1. ‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā; Dhammādāsaṃ gahetvāna, ñāṇadassanamattano.
  1. ‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ; Ajjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti.

… Puṇṇamāso thero….

  1. ‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati; Bhiyyo laddāna saṃvegaṃ, adīno vahate dhuraṃ.
  1. ‘‘Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ; Ājānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa’’nti.

… Nandako thero….

  1. ‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ; Sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.
  1. ‘‘Yāya no anukampāya, amhe pabbājayī muni; So no attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Bharato thero….

  1. ‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare; Vīrā vijitasaṅgāmā, jetvā māraṃ savāhaniṃ [savāhanaṃ (bahūsu)].
  1. ‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito; Ahañca vitto sumano, puttaṃ disvā anāsava’’nti.

… Bhāradvājo thero….

  1. ‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso; Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.
  1. ‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati; Na cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti.

… Kaṇhadinno thero….

Vaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Uttaro bhaddajitthero, sobhito valliyo isi; Vītasoko ca yo thero, puṇṇamāso ca nandako; Bharato bhāradvājo ca, kaṇhadinno mahāmunīti.

  1. ‘‘Yato ahaṃ pabbajito, sammāsambuddhasāsane; Vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.
  1. ‘‘Brahmuno pekkhamānassa, tato cittaṃ vimucci me; Akuppā me vimuttīti, sabbasaṃyojanakkhayā’’ti.

… Migasiro thero….

  1. ‘‘Aniccāni gahakāni, tattha tattha punappunaṃ; Gahakāraṃ [gahakārakaṃ (sī. pī.)] gavesanto, dukkhā jāti punappunaṃ.
  1. ‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi; Sabbā te phāsukā bhaggā, thūṇikā [thūṇirā (pī. ka.), dhuṇirā (syā.)] ca vidālitā [padālitā (sī. syā.)]; Vimariyādikataṃ cittaṃ, idheva vidhamissatī’’ti.

… Sivako [sīvako (sī.)] thero….

  1. ‘‘Arahaṃ sugato loke, vātehābādhito [… bādhito (ka.)] muni; Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
  1. ‘‘Pūjito pūjaneyyānaṃ [pūjanīyānaṃ (sī.)], sakkareyyāna sakkato; Apacitopaceyyānaṃ [apacanīyānaṃ (sī.), apacineyyānaṃ (syā.)], tassa icchāmi hātave’’ti.

… Upavāṇo thero….

  1. ‘‘Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā; Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.
  1. ‘‘Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu; Rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā’’ti.

… Isidinno thero….

  1. ‘‘Devo ca vassati devo ca gaḷagaḷāyati, Ekako cāhaṃ bherave bile viharāmi; Tassa mayhaṃ ekakassa bherave bile viharato, Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
  1. ‘‘Dhammatā mamasā yassa me, ekakassa bherave bile; Viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā’’ti.

… Sambulakaccāno [sambahulakaccāno (ka.)] thero….

  1. [udā. 34 udānepi] ‘‘Kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati; Virattaṃ rajanīyesu, kuppanīye na kuppati; Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessati.
  1. ‘‘Mama selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati; Virattaṃ rajanīyesu, kuppanīye na kuppati; Mamevaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkhamessatī’’ti.

… Nitako [khitako (sī. syā.)] thero….

  1. ‘‘Na tāva supituṃ hoti, ratti nakkhattamālinī; Paṭijaggitumevesā, ratti hoti vijānatā.
  1. ‘‘Hatthikkhandhāvapatitaṃ , kuñjaro ce anukkame; Saṅgāme me mataṃ seyyo, yañce jīve parājito’’ti.

… Soṇo poṭiriyo [selissariyo (sī.), poṭṭiriyaputto (syā.)] thero ….

  1. ‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame; Saddhāya gharā nikkhamma, dukkhassantakaro bhave.
  1. ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ; Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti.

… Nisabho thero….

  1. ‘‘Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ; Nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.
  1. ‘‘Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā; Sohaṃ ditto tadā santo, patto me āsavakkhayo’’ti.

… Usabho thero….

  1. ‘‘Ayamiti kappaṭo kappaṭakuro, acchāya atibharitāya [atibhariyāya (sī. ka.), accaṃ bharāya (syā.)]; Amataghaṭikāyaṃ dhammakaṭamatto [dhammakaṭapatto (syā. ka. aṭṭha.), dhammakaṭamaggo (sī. aṭṭha.)], katapadaṃ jhānāni ocetuṃ.
  1. ‘‘Mā kho tvaṃ kappaṭa pacālesi, mā tvaṃ upakaṇṇamhi tāḷessaṃ; Na hi [na vā (ka.)] tvaṃ kappaṭa mattamaññāsi, saṅghamajjhamhi pacalāyamānoti.

… Kappaṭakuro thero….

Vaggo catuttho niṭṭhito.

Tassuddānaṃ –

Migasiro sivako ca, upavāno ca paṇḍito; Isidinno ca kaccāno, nitako ca mahāvasī; Poṭiriyaputto nisabho, usabho kappaṭakuroti.

  1. ‘‘Aho buddhā aho dhammā, aho no satthu sampadā; Yattha etādisaṃ dhammaṃ, sāvako sacchikāhi’’ti.
  1. ‘‘Asaṅkheyyesu kappesu, sakkāyādhigatā ahū; Tesamayaṃ pacchimako, carimoyaṃ samussayo; Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti.

… Kumārakassapo thero….

  1. ‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane; Jāgaro sa hi suttesu [patisuttesu (sī. ka.)], amoghaṃ tassa jīvitaṃ.
  1. ‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ; Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

… Dhammapālo thero….

  1. ‘‘Kassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā; Pahīnamānassa anāsavassa, devāpi kassa [tassa (bahūsu)] pihayanti tādino’’ti.
  1. [dha. pa. 94 dhammapadepi] ‘‘Mayhindriyāni samathaṅgatāni, assā yathā sārathinā sudantā; Pahīnamānassa anāsavassa, devāpi mayhaṃ pihayanti tādino’’ti.

… Brahmāli thero….

  1. ‘‘Chavipāpaka cittabhaddaka, mogharāja satataṃ samāhito; Hemantikasītakālarattiyo [hemantikakālarattiyo (ka.)], bhikkhu tvaṃsi kathaṃ karissasi’’.
  1. ‘‘Sampannasassā magadhā, kevalā iti me sutaṃ; Palālacchannako seyyaṃ, yathaññe sukhajīvino’’ti.

… Mogharājā thero….

  1. ‘‘Na ukkhipe no ca parikkhipe pare, okkhipe pāragataṃ na eraye; Na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.
  1. ‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā; Saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabha’’nti.

… Visākho pañcālaputto thero ….

  1. ‘‘Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino; Susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.
  1. ‘‘Sukallarūpo sumanassa jhāyataṃ [jhāyitaṃ (syā. ka.)], sunikkamo sādhu subuddhasāsane; Susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ pada’’nti.

… Cūḷako [cūlako (sī. aṭṭha.)] thero….

  1. ‘‘Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ; Tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.
  1. ‘‘Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ; Satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti.

… Anūpamo thero….

  1. ‘‘Saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ; Apassaṃ ariyasaccāni, andhabhūto [andhībhūto (ka.)] puthujjano.
  1. ‘‘Tassa me appamattassa, saṃsārā vinaḷīkatā; Sabbā gatī samucchinnā, natthi dāni punabbhavo’’ti.

… Vajjito thero….

  1. ‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape; Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ [alabhiṃ haṃ (ka.)] patissato.
  1. ‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā; Tassā saññāya vāhasā, patto me āsavakkhayo’’ti.

… Sandhito thero….


Vaggo pañcamo niṭṭhito.

Tassuddānaṃ –

Kumārakassapo thero, dhammapālo ca brahmāli; Mogharājā visākho ca, cūḷako ca anūpamo; Vajjito sandhito thero, kilesarajavāhanoti.

Dukanipāto niṭṭhito.

Tatruddānaṃ –

Gāthādukanipātamhi, navuti ceva aṭṭha ca; Therā ekūnapaññāsaṃ, bhāsitā nayakovidāti.