easter-japanese

‘‘Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ; Cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi vassa devā’’ti.

Itthaṃ sudaṃ [itthaṃ sumaṃ (ka. aṭṭha.)] āyasmā subhūtitthero gāthaṃ abhāsitthāti.

‘‘Upasanto uparato, mantabhāṇī anuddhato; Dhunāti pāpake dhamme, dumapattaṃva māluto’’ti.

Itthaṃ sudaṃ āyasmā mahākoṭṭhiko [mahākoṭṭhito (sī. syā.)] thero gāthaṃ abhāsitthāti.

‘‘Paññaṃ imaṃ passa tathāgatānaṃ, aggi yathā pajjalito nisīthe; Ālokadā cakkhudadā bhavanti, ye āgatānaṃ vinayanti kaṅkha’’nti.

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthāti.

‘‘Sambhireva samāsetha, paṇḍitehatthadassibhi; Atthaṃ mahantaṃ gambhīraṃ, duddasaṃ nipuṇaṃ aṇuṃ; Dhīrā samadhigacchanti, appamattā vicakkhaṇā’’ti.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto [mantāniputto (syā. ka.)] thero gāthaṃ abhāsitthāti.

‘‘Yo duddamiyo damena danto, dabbo santusito vitiṇṇakaṅkho; Vijitāvī apetabheravo hi, dabbo so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthāti.

‘‘Yo sītavanaṃ upagā bhikkhu, eko santusito samāhitatto; Vijitāvī apetalomahaṃso, rakkhaṃ kāyagatāsatiṃ dhitimā’’ti.

Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthāti.

‘‘Yopānudī maccurājassa senaṃ, naḷasetuṃva sudubbalaṃ mahogho; Vijitāvī apetabheravo hi, danto so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthāti.

‘‘Yo duddamiyo damena danto, vīro santusito vitiṇṇakaṅkho; Vijitāvī apetalomahaṃso, vīro so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsitthāti.

‘‘Svāgataṃ na durāgataṃ [nāpagataṃ (sī. syā.)], nayidaṃ dumantitaṃ mama; Saṃvibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgami’’nti.

Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero gāthaṃ abhāsitthāti.

‘‘Vihari apekkhaṃ idha vā huraṃ vā, yo vedaūū samito yatatto; Sabbesu dhammesu anūpalitto, lokassa jaññā udayabbayañcā’’ti.

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthāti.


Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Subhūti koṭṭhiko thero, kaṅkhārevatasammato; Mantāṇiputto dabbo ca, sītavaniyo ca bhalliyo; Vīro pilindavaccho ca, puṇṇamāso tamonudoti.

‘‘Pāmojjabahulo bhikkhu, dhamme buddhappavedite; Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti.

… Cūḷavaccho [cūlagavaccho (sī.)] thero….

‘‘Paññābalī sīlavatūpapanno, samāhito jhānarato satīmā; Yadatthiyaṃ bhojanaṃ bhuñjamāno, kaṅkhetha kālaṃ idha vītarāgo’’ti.

… Mahāvaccho [mahāgavaccho (sī.)] thero….

‘‘Nīlabbhavaṇṇā rucirā, sītavārī sucindharā; Indagopakasañchannā, te selā ramayanti ma’’nti.

… Vanavaccho thero….

‘‘Upajjhāyo maṃ avaca, ito gacchāma sīvaka; Gāme me vasati kāyo, araññaṃ me gato mano; Semānakopi gacchāmi, natthi saṅgo vijānata’’nti.

… Sivako sāmaṇero….

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye; Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.

… Kuṇḍadhāno thero….

‘‘Yathāpi bhaddo ājañño, naṅgalāvattanī sikhī; Gacchati appakasirena, evaṃ rattindivā mama; Gacchanti appakasirena, sukhe laddhe nirāmise’’ti.

… Belaṭṭhasīso thero….

‘‘Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī; Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti.

… Dāsako thero….

‘‘Ahu buddhassa dāyādo, bhikkhu bhesakaḷāvane; Kevalaṃ aṭṭhisaññāya, apharī pathaviṃ [paṭhaviṃ (sī. syā.)] imaṃ; Maññehaṃ kāmarāgaṃ so, khippameva pahissatī’’ti [pahīyabhi (sabbattha pāḷiyaṃ)].

… Siṅgālapitā [sīgālapitā (sī.)] thero….

[dha. pa. 80, 145 dhammapadepi] ‘‘Udakaṃ hi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ; Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā’’ti.

… Kulo [kuṇḍalo (sī.), kuḷo (syā. ka.)] thero….

‘‘Maraṇe me bhayaṃ natthi, nikanti natthi jīvite; Sandehaṃ nikkhipissāmi, sampajāno paṭissato’’ti [patissatoti (sī. syā.)];;

… Ajito thero ….


Vaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Cūḷavaccho mahāvaccho, vanavaccho ca sīvako; Kuṇḍadhāno ca belaṭṭhi, dāsako ca tatopari; Siṅgālapitiko thero, kulo ca ajito dasāti.

‘‘Nāhaṃ bhayassa bhāyāmi, satthā no amatassa kovido; Yattha bhayaṃ nāvatiṭṭhati, tena maggena vajanti bhikkhavo’’ti.

… Nigrodho thero….

‘‘Nīlā sugīvā sikhino, morā kārambhiyaṃ [kāraṃviyaṃ (sī.), kāraviyaṃ (syā.)] abhinadanti; Te sītavātakīḷitā [sītavātakadditakalitā (sī.), sītavātakalitā (syā.)], suttaṃ jhāyaṃ [jhānaṃ (syā.), jhāyiṃ (?)] nibodhentī’’ti.

… Cittako thero….

‘‘Ahaṃ kho veḷugumbasmiṃ, bhutvāna madhupāyasaṃ; Padakkhiṇaṃ sammasanto, khandhānaṃ udayabbayaṃ; Sānuṃ paṭigamissāmi, vivekamanubrūhaya’’nti.

… Gosālo thero….

‘‘Anuvassiko pabbajito, passa dhammasudhammataṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Sugandho thero….

‘‘Obhāsajātaṃ phalagaṃ, cittaṃ yassa abhiṇhaso; Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasī’’ti.

… Nandiyo thero….

‘‘Sutvā subhāsitaṃ vācaṃ, buddhassādiccabandhuno; Paccabyadhiṃ hi nipuṇaṃ, vālaggaṃ usunā yathā’’ti.

… Abhayo thero….

‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ; Urasā panudissāmi, vivekamanubrūhaya’’nti.

… Lomasakaṅgiyo thero….

‘‘Kacci no vatthapasuto, kacci no bhūsanārato; Kacci sīlamayaṃ gandhaṃ, kiṃ tvaṃ vāyasi [kacci sīlamayaṃ gandhaṃ, tvaṃ vāsi (syā.)] netarā pajā’’ti.

… Jambugāmikaputto thero….

‘‘Samunnamayamattānaṃ, usukārova tejanaṃ; Cittaṃ ujuṃ karitvāna, avijjaṃ bhinda hāritā’’ti.

… Hārito thero….

‘‘Ābādhe me samuppanne, sati me udapajjatha; Ābādho me samuppanno, kālo me nappamajjitu’’nti.

… Uttiyo thero….


Vaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Nigrodho cittako thero, gosālathero sugandho; Nandiyo abhayo thero, thero lomasakaṅgiyo; Jambugāmikaputto ca, hārito uttiyo isīti.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane; Nāgo saṃgāmasīseva, sato tatrādhivāsaye’’ti.

… Gahvaratīriyo thero….

‘‘Ajaraṃ jīramānena, tappamānena nibbutiṃ; Nimiyaṃ [nimmissaṃ (sī.), nirāmisaṃ (syā.), nimineyyaṃ (?)] paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti.

… Suppiyo thero….

‘‘Yathāpi ekaputtasmiṃ, piyasmiṃ kusalī siyā; Evaṃ sabbesu pāṇesu, sabbattha kusalo siyā’’ti.

… Sopāko thero….

‘‘Anāsannavarā etā, niccameva vijānatā; Gāmā araññamāgamma, tato gehaṃ upāvisi [upāvisiṃ (sī.)]; Tato uṭṭhāya pakkāmi, anāmantetvā [anāmantiya (sī.)] posiyo’’ti.

… Posiyo thero….

‘‘Sukhaṃ sukhattho labhate tadācaraṃ, kittiñca pappoti yasassa vaḍḍhati; Yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā’’ti.

… Sāmaññakānitthero….

‘‘Sādhu sutaṃ sādhu caritakaṃ, sādhu sadā aniketavihāro; Atthapucchanaṃ padakkhiṇakammaṃ, etaṃ sāmaññamakiñcanassā’’ti.

… Kumāputto thero….

‘‘Nānājanapadaṃ yanti, vicarantā asaññatā; Samādhiñca virādhenti, kiṃsu raṭṭhacariyā karissati; Tasmā vineyya sārambhaṃ, jhāyeyya apurakkhato’’ti.

… Kumāputtattherassa sahāyako thero….

‘‘Yo iddhiyā sarabhuṃ aṭṭhapesi, so gavampati asito anejo; Taṃ sabbasaṅgātigataṃ mahāmuniṃ, devā namassanti bhavassa pāragu’’nti.

… Gavampatitthero….

[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake; Kāmarāgappahānāya, sato bhikkhu paribbaje’’ti.

… Tisso thero….

‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake; Bhavarāgappahānāya, sato bhikkhu paribbaje’’ti.

… Vaḍḍhamāno thero….


Vaggo catuttho niṭṭhito.

Tassuddānaṃ –

Gahvaratīriyo suppiyo, sopāko ceva posiyo; Sāmaññakāni kumāputto, kumāputtasahāyako; Gavampati tissatthero, vaḍḍhamāno mahāyasoti.

‘‘Vivaramanupatanti vijjutā, vebhārassa ca paṇḍavassa ca; Nagavivaragato ca jhāyati, putto appaṭimassa tādino’’ti.

… Sirivaḍḍho thero….

‘‘Cāle upacāle sīsūpacāle ( ) [(cālā upacālā, sīsūpacālā) (ka.)] patissatā [paṭissatikā (syā. ka.)] nu kho viharatha; Āgato vo vālaṃ viya vedhī’’ti.

… Khadiravaniyo thero….

‘‘Sumuttiko sumuttiko sāhu, sumuttikomhi tīhi khujjakehi; Asitāsu mayā naṅgalāsu, mayā khuddakuddālāsu mayā.

Yadipi idhameva idhameva, atha vāpi alameva alameva; Jhāya sumaṅgala jhāya sumaṅgala, appamatto vihara sumaṅgalā’’ti.

… Sumaṅgalo thero….

[saṃ. ni. 1.239] ‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati; Jīvantaṃ maṃ amma passantī, kasmā maṃ amma rodasī’’ti.

… Sānutthero….

‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati; Evaṃ dassanasampannaṃ, sammāsambuddhasāvaka’’nti.

… Ramaṇīyavihāritthero….

‘‘Saddhāyāhaṃ pabbajito, agārasmānagāriyaṃ; Sati paññā ca me vuḍḍhā, cittañca susamāhitaṃ; Kāmaṃ karassu rūpāni, neva maṃ byādhayissasī’’ti [bādhayissasīti (sī.), byāthayissasīti (?)].

… Samiddhitthero….

‘‘Namo te buddha vīratthu, vippamuttosi sabbadhi; Tuyhāpadāne viharaṃ, viharāmi anāsavo’’ti.

… Ujjayo thero….

‘‘Yato ahaṃ pabbajito, agārasmānagāriyaṃ; Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhita’’nti.

… Sañjayo thero….

‘‘Cihacihābhinadite [vihavihābhinadite (sī. syā.)], sippikābhirutehi ca; Na me taṃ phandati cittaṃ, ekattanirataṃ hi me’’ti.

… Rāmaṇeyyako thero….

‘‘Dharaṇī ca siñcati vāti, māluto vijjutā carati nabhe; Upasamanti vitakkā, cittaṃ susamāhitaṃ mamā’’ti.

… Vimalo thero….


Vaggo pañcamo niṭṭhito.

Tassuddānaṃ –

Sirīvaḍḍho revato thero, sumaṅgalo sānusavhayo ; Ramaṇīyavihārī ca, samiddhiujjayasañjayā; Rāmaṇeyyo ca so thero, vimalo ca raṇañjahoti.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā; Cittaṃ susamāhitañca mayhaṃ, atha ce patthayasi pavassa devā’’ti.

… Godhiko thero….

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā; Cittaṃ susamāhitañca kāye, atha ce patthayasi pavassa devā’’ti.

… Subāhutthero….

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā; Tassaṃ viharāmi appamatto, atha ce patthayasi pavassa devā’’ti.

… Valliyo thero….

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā; Tassaṃ viharāmi adutiyo, atha ce patthayasi pavassa devā’’ti.

… Uttiyo thero….

‘‘Āsandiṃ kuṭikaṃ katvā, ogayha añjanaṃ vanaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Añjanavaniyo thero….

‘‘Ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ, vītarāgo susamāhitacitto; Evaṃ jānāhi āvuso, amoghā te kuṭikā katā’’ti.

… Kuṭivihāritthero….

‘‘Ayamāhu purāṇiyā kuṭi, aññaṃ patthayase navaṃ kuṭiṃ; Āsaṃ kuṭiyā virājaya, dukkhā bhikkhu puna navā kuṭī’’ti.

… Dutiyakuṭivihāritthero….

‘‘Ramaṇīyā me kuṭikā, saddhādeyyā manoramā; Na me attho kumārīhi, yesaṃ attho tahiṃ gacchatha nāriyo’’ti.

… Ramaṇīyakuṭiko thero….

‘‘Saddhāyāhaṃ pabbajito, araññe me kuṭikā katā; Appamatto ca ātāpī, sampajāno patissato’’ti [paṭissatoti (ka.)].

… Kosalavihāritthero….

‘‘Te me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ; Vijjāvimuttiṃ paccesaṃ, mānānusayamujjaha’’nti.

… Sīvalitthero….


Vaggo chaṭṭho niṭṭhito.

Tassuddānaṃ –

Godhiko ca subāhu ca, valliyo uttiyo isi; Añjanavaniyo thero, duve kuṭivihārino; Ramaṇīyakuṭiko ca, kosalavhayasīvalīti.

‘‘Passati passo passantaṃ, apassantañca passati; Apassanto apassantaṃ, passantañca na passatī’’ti.

… Vappo thero….

‘‘Ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ; Tassa me bahukā pihayanti, nerayikā viya saggagāmina’’nti.

… Vajjiputto thero….

‘‘Cutā patanti patitā, giddhā ca punarāgatā; Kataṃ kiccaṃ rataṃ rammaṃ, sukhenanvāgataṃ sukha’’nti.

… Pakkho thero….

‘‘Dumavhayāya uppanno, jāto paṇḍaraketunā; Ketuhā ketunāyeva, mahāketuṃ padhaṃsayī’’ti.

… Vimalakoṇḍañño thero….

‘‘Ukkhepakatavacchassa, saṅkalitaṃ bahūhi vassehi; Taṃ bhāsati gahaṭṭhānaṃ, sunisinno uḷārapāmojjo’’ti.

… Ukkhepakatavaccho thero….

‘‘Anusāsi mahāvīro, sabbadhammāna pāragū; Tassāhaṃ dhammaṃ sutvāna, vihāsiṃ santike sato; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Meghiyo thero….

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Ekadhammasavanīyo thero….

[udā. 37; pāci. 153] ‘‘Adhicetaso appamajjato, munino monapathesu sikkhato; Sokā na bhavanti tādino, upasantassa sadā satīmato’’ti.

… Ekudāniyo thero….

‘‘Sutvāna dhammaṃ mahato mahārasaṃ, sabbaññutaññāṇavarena desitaṃ; Maggaṃ papajjiṃ [papajjaṃ (ka.)] amatassa pattiyā, so yogakkhemassa pathassa kovido’’ti.

… Channo thero….

‘‘Sīlameva idha aggaṃ, paññavā pana uttamo; Manussesu ca devesu, sīlapaññāṇato jaya’’nti.

… Puṇṇo thero….


Vaggo sattamo niṭṭhito.

Tassuddānaṃ –

Vappo ca vajjiputto ca, pakkho vimalakoṇḍañño; Ukkhepakatavaccho ca, meghiyo ekadhammiko; Ekudāniyachannā ca, puṇṇatthero mahabbaloti.

‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā; Saṃsevitavuddhasīlinā [saṃsevitabuddhasīlinā (ka.)], nibbānaṃ na hi tena dullabha’’nti.

… Vacchapālo thero….

‘‘Yathā kaḷīro susu vaḍḍhitaggo, dunnikkhamo hoti pasākhajāto; Evaṃ ahaṃ bhariyāyānitāya, anumaññaṃ maṃ pabbajitomhi dānī’’ti.

… Ātumo thero….

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ; Tato ahaṃ nikkhamitūna pabbajiṃ, pahāya kāmāni manoramānī’’ti.

… Māṇavo thero….

‘‘Kāmacchando ca byāpādo, thinamiddhañca [thīnamiddhañca (sī. syā.)] bhikkhuno; Uddhaccaṃ vicikicchā ca, sabbasova na vijjatī’’ti.

… Suyāmano thero….

‘‘Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati buddhi vaḍḍhati; Bālampi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo’’ti.

… Susārado thero….

‘‘Uppatantesu nipate, nipatantesu uppate; Vase avasamānesu, ramamānesu no rame’’ti.

… Piyañjaho thero….

‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ; Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho’’ti.

… Hatthārohaputto thero….

‘‘Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ; Tassa me dukkhajātassa, dukkhakkhandho aparaddho’’ti.

… Meṇḍasiro thero….

‘‘Sabbo rāgo pahīno me, sabbo doso samūhato; Sabbo me vigato moho, sītibhūtosmi nibbuto’’ti.

… Rakkhito thero….

‘‘Yaṃ mayā pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ; Sabbametaṃ parikkhīṇaṃ, natthi dāni punabbhavo’’ti.

… Uggo thero….


Vaggo aṭṭhamo niṭṭhito.

Tassuddānaṃ –

Vacchapālo ca yo thero, ātumo māṇavo isi; Suyāmano susārado, thero yo ca piyañjaho; Ārohaputto meṇḍasiro, rakkhito uggasavhayoti.

‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu; Idheva taṃ vedanīyaṃ, vatthu aññaṃ na vijjatī’’ti.

… Samitigutto thero….

‘‘Yena yena subhikkhāni, sivāni abhayāni ca; Tena puttaka gacchassu, mā sokāpahato bhavā’’ti.

… Kassapo thero….

‘‘Sīhappamatto vihara, rattindivamatandito; Bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussaya’’nti.

… Sīho thero….

‘‘Sabbarattiṃ supitvāna, divā saṅgaṇike rato; Kudāssu nāma dummedho, dukkhassantaṃ karissatī’’ti.

… Nīto thero….

‘‘Cittanimittassa kovido, pavivekarasaṃ vijāniya; Jhāyaṃ nipako patissato, adhigaccheyya sukhaṃ nirāmisa’’nti.

… Sunāgo thero….

‘‘Ito bahiddhā puthu aññavādinaṃ, maggo na nibbānagamo yathā ayaṃ; Itissu saṅghaṃ bhagavānusāsati, satthā sayaṃ pāṇitaleva dassaya’’nti.

… Nāgito thero….

‘‘Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Paviṭṭho thero….

‘‘Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ; Vuyhamāno mahogheva, saccāni paṭivijjhaha’’nti.

… Ajjuno thero….

‘‘Uttiṇṇā paṅkapalipā, pātālā parivajjitā; Mutto oghā ca ganthā ca, sabbe mānā visaṃhatā’’ti.

… Devasabho thero….

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā; Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Sāmidatto thero….


Vaggo navamo niṭṭhito.

Tassuddānaṃ –

Thero samitigutto ca, kassapo sīhasavhayo; Nīto sunāgo nāgito, paviṭṭho ajjuno isi; Devasabho ca yo thero, sāmidatto mahabbaloti.

‘‘Na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttaṃ; Aparimitadassinā gotamena, buddhena desito dhammo’’ti.

… Paripuṇṇako thero….

‘‘Yassāsavā parikkhīṇā, āhāre ca anissito; Suññatā animitto ca, vimokkho yassa gocaro; Ākāseva sakuntānaṃ, padaṃ tassa durannaya’’nti.

… Vijayo thero….

‘‘Dukkhā kāmā eraka, na sukhā kāmā eraka; Yo kāme kāmayati, dukkhaṃ so kāmayati eraka; Yo kāme na kāmayati, dukkhaṃ so na kāmayati erakā’’ti.

… Erako thero….

‘‘Namo hi tassa bhagavato, sakyaputtassa sirīmato; Tenāyaṃ aggappattena, aggadhammo [aggo dhammo (sī.)] sudesito’’ti.

… Mettaji thero….

‘‘Andhohaṃ hatanettosmi, kantāraddhānapakkhando [pakkhanno (sī.), pakkanto (syā. sī. aṭṭha.)]; Sayamānopi gacchissaṃ, na sahāyena pāpenā’’ti.

… Cakkhupālo thero….

‘‘Ekapupphaṃ cajitvāna, asīti [asītiṃ (sī.)] vassakoṭiyo; Saggesu paricāretvā, sesakenamhi nibbuto’’ti.

… Khaṇḍasumano thero….

‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ; Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecana’’nti.

… Tisso thero….

‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto; Sārattacitto vedeti, tañca ajjhosa tiṭṭhati; Tassa vaḍḍhanti āsavā, bhavamūlopagāmino’’ti [bhavamūlā bhavagāminoti (sī. ka.)].

… Abhayo thero….

‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto; Sārattacitto vedeti, tañca ajjhosa tiṭṭhati; Tassa vaḍḍhanti āsavā, saṃsāraṃ upagāmino’’ti.

… Uttiyo thero….

‘‘Sammappadhānasampanno, satipaṭṭhānagocaro; Vimuttikusumasañchanno, parinibbissatyanāsavo’’ti.

… Devasabho thero….


Vaggo dasamo niṭṭhito.

Tassuddānaṃ –

Paripuṇṇako ca vijayo, erako mettajī muni; Cakkhupālo khaṇḍasumano, tisso ca abhayo tathā; Uttiyo ca mahāpañño, thero devasabhopi cāti.

‘‘Hitvā gihittaṃ anavositatto, mukhanaṅgalī odariko kusīto; Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti.

… Belaṭṭhāniko thero….

‘‘Mānena vañcitāse, saṅkhāresu saṃkilissamānāse; Lābhālābhena mathitā, samādhiṃ nādhigacchantī’’ti.

… Setuccho thero….

‘‘Nāhaṃ etena atthiko, sukhito dhammarasena tappito; Pitvā [pītvāna (sī. syā.)] rasaggamuttamaṃ, na ca kāhāmi visena santhava’’nti.

… Bandhuro [bandhano (ka.)] thero….

‘‘Lahuko vata me kāyo, phuṭṭho ca pītisukhena vipulena; Tūlamiva eritaṃ mālutena, pilavatīva me kāyo’’ti.

… Khitako thero….

‘‘Ukkaṇṭhitopi na vase, ramamānopi pakkame; Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇo’’ti.

… Malitavambho thero….

‘‘Sataliṅgassa atthassa, satalakkhaṇadhārino; Ekaṅgadassī dummedho, satadassī ca paṇḍito’’ti.

… Suhemanto thero….

‘‘Pabbajiṃ tulayitvāna, agārasmānagāriyaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Dhammasavo thero….

‘‘Sa vīsavassasatiko, pabbajiṃ anagāriyaṃ; Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Dhammasavapitu thero….

‘‘Na nūnāyaṃ paramahitānukampino, rahogato anuvigaṇeti sāsanaṃ; Tathāhayaṃ viharati pākatindriyo, migī yathā taruṇajātikā vane’’ti.

… Saṅgharakkhito thero….

‘‘Nagā nagaggesu susaṃvirūḷhā, udaggameghena navena sittā; Vivekakāmassa araññasaññino, janeti bhiyyo usabhassa kalyata’’nti.

… Usabho thero….


Vaggo ekādasamo niṭṭhito.

Tassuddānaṃ –

Belaṭṭhāniko setuccho, bandhuro khitako isi; Malitavambho suhemanto, dhammasavo dhammasavapitā; Saṅgharakkhitatthero ca, usabho ca mahāmunīti.

‘‘Duppabbajjaṃ ve duradhivāsā gehā, dhammo gambhīro duradhigamā bhogā; Kicchā vutti no itarītareneva, yuttaṃ cintetuṃ satatamaniccata’’nti.

… Jento thero….

‘‘Tevijjohaṃ mahājhāyī, cetosamathakovido; Sadattho me anuppatto, kataṃ buddhassa sāsana’’nti.

… Vacchagotto thero….

‘‘Acchodikā puthusilā,gonaṅgulamigāyutā; Ambusevālasañchannā, te selā ramayanti ma’’nti.

… Vanavaccho thero….

‘‘Kāyaduṭṭhullagaruno, hiyyamānamhi [hīyamānamhi (sī.)] jīvite; Sarīrasukhagiddhassa, kuto samaṇasādhutā’’ti.

… Adhimutto thero….

‘‘Esāvahiyyase pabbatena, bahukuṭajasallakikena [sallakitena (sī.), sallarikena (syā.)]; Nesādakena girinā, yasassinā paricchadenā’’ti.

… Mahānāmo thero….

‘‘Chaphassāyatane hitvā, guttadvāro susaṃvuto; Aghamūlaṃ vamitvāna, patto me āsavakkhayo’’ti.

… Pārāpariyo [pārāsariyo (sī.), pāraṃpariyo (ka.)] thero ….

‘‘Suvilitto suvasano,sabbābharaṇabhūsito; Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti.

… Yaso thero….

‘‘Abhisattova nipatati, vayo rūpaṃ aññamiva tatheva santaṃ; Tasseva sato avippavasato, aññasseva sarāmi attāna’’nti.

… Kimilo [kimbilo (sī. syā.)] thero….

‘‘Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya; Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī’’ti.

… Vajjiputto thero….

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā; Dukkhakkhayo anuppatto,patto me āsavakkhayo’’ti.

… Isidatto thero….


Vaggo dvādasamo niṭṭhito.

Tassuddānaṃ –

Jento ca vacchagotto ca, vaccho ca vanasavhayo; Adhimutto mahānāmo, pārāpariyo yasopi ca; Kimilo vajjiputto ca, isidatto mahāyasoti.


Ekakanipāto niṭṭhito.

Tatruddānaṃ –

Vīsuttarasataṃ therā, katakiccā anāsavā; Ekakeva nipātamhi, susaṅgītā mahesibhīti.