easter-japanese

133. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati isigilismiṃ pabbate. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Passatha no tumhe, bhikkhave, etaṃ vebhāraṃ pabbata’’nti? ‘‘Evaṃ, bhante’’. ‘‘Etassapi kho, bhikkhave, vebhārassa pabbatassa aññāva samaññā ahosi aññā paññatti’’.

‘‘Passatha no tumhe, bhikkhave, etaṃ paṇḍavaṃ pabbata’’nti? ‘‘Evaṃ, bhante’’. ‘‘Etassapi kho, bhikkhave, paṇḍavassa pabbatassa aññāva samaññā ahosi aññā paññatti’’.

‘‘Passatha no tumhe, bhikkhave, etaṃ vepullaṃ pabbata’’nti? ‘‘Evaṃ, bhante’’. ‘‘Etassapi kho, bhikkhave, vepullassa pabbatassa aññāva samaññā ahosi aññā paññatti’’.

‘‘Passatha no tumhe, bhikkhave, etaṃ gijjhakūṭaṃ pabbata’’nti? ‘‘Evaṃ, bhante’’. ‘‘Etassapi kho, bhikkhave, gijjhakūṭassa pabbatassa aññāva samaññā ahosi aññā paññatti’’.

‘‘Passatha no tumhe, bhikkhave, imaṃ isigiliṃ pabbata’’nti? ‘‘Evaṃ, bhante’’. ‘‘Imassa kho pana, bhikkhave, isigilissa pabbatassa esāva samaññā ahosi esā paññatti’’.

‘‘Bhūtapubbaṃ, bhikkhave, pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciranivāsino ahesuṃ. Te imaṃ pabbataṃ pavisantā dissanti, paviṭṭhā na dissanti. Tamenaṃ manussā disvā evamāhaṃsu – ‘ayaṃ pabbato ime isī [isayo (ka.)] gilatī’ti; ‘isigili isigili’ tveva samaññā udapādi. Ācikkhissāmi [acikkhissāmi vo (ka.)], bhikkhave, paccekabuddhānaṃ nāmāni; kittayissāmi, bhikkhave, paccekabuddhānaṃ nāmāni; desessāmi, bhikkhave, paccekabuddhānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

134. ‘‘Ariṭṭho nāma, bhikkhave, paccekasambuddho [paccekabuddho (ka. sī. pī.)] imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; upariṭṭho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; tagarasikhī [taggarasikhī (ka.)] nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; yasassī nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; sudassano nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; piyadassī nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; gandhāro nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; piṇḍolo nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; upāsabho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; nīto nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; tatho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi, sutavā nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; bhāvitatto nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi.

135. ‘‘Ye sattasārā anīghā nirāsā, Paccekamevajjhagamaṃsu bodhiṃ [paccekamevajjhagamuṃ subodhiṃ (sī. syā. kaṃ. pī.)]; Tesaṃ visallāna naruttamānaṃ, Nāmāni me kittayato suṇātha.

‘‘Ariṭṭho upariṭṭho tagarasikhī yasassī, Sudassano piyadassī ca susambuddho [buddho (sī. syā. kaṃ. pī.)]; Gandhāro piṇḍolo upāsabho ca, Nīto tatho sutavā bhāvitatto.

‘‘Sumbho subho matulo [methulo (sī. syā. kaṃ. pī.)] aṭṭhamo ca, Athassumegho [aṭṭhasumedho (ka.)] anīgho sudāṭho; Paccekabuddhā bhavanettikhīṇā, Hiṅgū ca hiṅgo ca mahānubhāvā.

‘‘Dve jālino munino aṭṭhako ca, Atha kosallo buddho atho subāhu; Upanemiso nemiso santacitto, Sacco tatho virajo paṇḍito ca.

‘‘Kāḷūpakāḷā vijito jito ca, Aṅgo ca paṅgo ca guttijito ca; Passi jahi upadhidukkhamūlaṃ [passī jahī upadhiṃ dukkhamūlaṃ (sī. syā. kaṃ. pī.)], Aparājito mārabalaṃ ajesi.

‘‘Satthā pavattā sarabhaṅgo lomahaṃso, Uccaṅgamāyo asito anāsavo; Manomayo mānacchido ca bandhumā, Tadādhimutto vimalo ca ketumā.

‘‘Ketumbharāgo ca mātaṅgo ariyo, Athaccuto accutagāmabyāmako; Sumaṅgalo dabbilo supatiṭṭhito, Asayho khemābhirato ca sorato.

‘‘Durannayo saṅgho athopi ujjayo, Aparo muni sayho anomanikkamo; Ānando nando upanando dvādasa, Bhāradvājo antimadehadhārī [antimadehadhāri (sī.)].

‘‘Bodhi mahānāmo athopi uttaro, Kesī sikhī sundaro dvārabhājo; Tissūpatissā bhavabandhanacchidā, Upasikhi taṇhacchido ca sikhari [upasīdarī taṇhacchido ca sīdarī (sī. syā. kaṃ. pī.)].

‘‘Buddho ahu maṅgalo vītarāgo, Usabhacchidā jāliniṃ dukkhamūlaṃ; Santaṃ padaṃ ajjhagamopanīto, Uposatho sundaro saccanāmo.

‘‘Jeto jayanto padumo uppalo ca, Padumuttaro rakkhito pabbato ca; Mānatthaddho sobhito vītarāgo, Kaṇho ca buddho suvimuttacitto.

‘‘Ete ca aññe ca mahānubhāvā, Paccekabuddhā bhavanettikhīṇā; Te sabbasaṅgātigate mahesī, Parinibbute vandatha appameyye’’ti.

Isigilisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.