easter-japanese

124. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāni kānici, bhikkhave, bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato; ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato; ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto [aggimukko (sī. pī.)] kūṭāgārānipi dahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni; evameva kho, bhikkhave, yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato; ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato; ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; saupaddavo bālo, anupaddavo paṇḍito; saupasaggo bālo, anupasaggo paṇḍito. Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo. Tasmātiha, bhikkhave, ‘paṇḍitā bhavissāma vīmaṃsakā’ti – evañhi vo, bhikkhave, sikkhitabba’’nti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, paṇḍito bhikkhu ‘vīmaṃsako’ti alaṃ vacanāyā’’ti? ‘‘Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti – ettāvatā kho, ānanda, paṇḍito bhikkhu ‘vīmaṃsako’ti alaṃ vacanāyā’’ti.

125. ‘‘Kittāvatā pana, bhante, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Aṭṭhārasa kho imā, ānanda, dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātu. Imā kho, ānanda, aṭṭhārasa dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo, yathā ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Siyā, ānanda. Chayimā, ānanda, dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. Imā kho, ānanda, cha dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo, yathā ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Siyā, ānanda. Chayimā, ānanda, dhātuyo – sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu. Imā kho, ānanda, cha dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo, yathā ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Siyā, ānanda. Chayimā, ānanda, dhātuyo – kāmadhātu, nekkhammadhātu, byāpādadhātu, abyāpādadhātu, vihiṃsādhātu, avihiṃsādhātu. Imā kho, ānanda, cha dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo, yathā ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Siyā, ānanda. Tisso imā, ānanda, dhātuyo – kāmadhātu, rūpadhātu, arūpadhātu. Imā kho, ānanda, tisso dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo, yathā ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Siyā, ānanda. Dve imā, ānanda, dhātuyo – saṅkhatādhātu, asaṅkhatādhātu. Imā kho, ānanda, dve dhātuyo yato jānāti passati – ettāvatāpi kho, ānanda, ‘dhātukusalo bhikkhū’ti alaṃ vacanāyā’’ti.

126. ‘‘Kittāvatā pana, bhante, ‘āyatanakusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Cha kho panimāni, ānanda, ajjhattikabāhirāni āyatanāni – cakkhuceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca. Imāni kho, ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati – ettāvatā kho, ānanda, ‘āyatanakusalo bhikkhū’ti alaṃ vacanāyā’’ti.

‘‘Kittāvatā pana, bhante, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Idhānanda, bhikkhu evaṃ pajānāti – ‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti’. Ettāvatā kho, ānanda, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṃ vacanāyā’’ti.

127. ‘‘Kittāvatā pana, bhante, ‘ṭhānāṭhānakusalo bhikkhū’ti alaṃ vacanāyā’’ti? ‘‘Idhānanda, bhikkhu ‘aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (syā. kaṃ. ka.)] saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī’ti pajānāti; ‘aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti, ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya, ṭhānametaṃ vijjatī’ti pajānāti.

128. ‘‘‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya…pe… arahantaṃ jīvitā voropeyya, ṭhānametaṃ vijjatī’ti pajānāti; ‘aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano saṅghaṃ bhindeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya, ṭhānametaṃ vijjatī’ti pajānāti.

129. ‘‘‘Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī’ti pajānāti.

130. ‘‘‘Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kareyya … mārattaṃ kareyya… brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kareyya… mārattaṃ kareyya… brahmattaṃ kareyya, ṭhānametaṃ vijjatī’ti pajānāti.

131. ‘‘‘Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatīti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa…pe… yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritassa…pe… yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’ti pajānāti.

‘‘‘Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī’ti pajānāti. ‘Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’ti pajānāti; ‘ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī’ti pajānāti. Ettāvatā kho, ānanda, ‘ṭhānāṭhānakusalo bhikkhū’ti alaṃ vacanāyā’’ti.

132. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Konāmo ayaṃ, bhante, dhammapariyāyo’’ti? ‘‘Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ ‘bahudhātuko’tipi naṃ dhārehi, ‘catuparivaṭṭo’tipi naṃ dhārehi, ‘dhammādāso’tipi naṃ dhārehi, ‘amatadundubhī’tipi [dudrabhītipi (ka.)] naṃ dhārehi, ‘anuttaro saṅgāmavijayo’tipi naṃ dhārehī’’ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Bahudhātukasuttaṃ niṭṭhitaṃ pañcamaṃ.