easter-japanese

  1. ‘‘Na gaṇena purakkhato care, vimano hoti samādhi dullabho; Nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.
  1. ‘‘Na kulāni upabbaje muni, vimano hoti samādhi dullabho; So ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.
  1. ‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu; Sukhumaṃ salla durubbahaṃ, sakkāro kāpurisena dujjaho.
  1. ‘‘Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ; Bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.
  1. ‘‘So me [taṃ (sī. ka.)] pakkena hatthena, ālopaṃ upanāmayi; Ālopaṃ pakkhipantassa, aṅguli cettha [pettha (sī. ka.)] chijjatha.
  1. ‘‘Kuṭṭamūlañca [kuḍḍamūlañca (sī. syā.)] nissāya, ālopaṃ taṃ abhuñjisaṃ; Bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.
  1. ‘‘Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ; Senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ; Yassete abhisambhutvā [abhibhuñjati (?)], sa ve cātuddiso naro.
  1. ‘‘Yattha eke vihaññanti, āruhantā siluccayaṃ; Tassa buddhassa dāyādo, sampajāno patissato; Iddhibalenupatthaddho , kassapo abhirūhati.
  1. ‘‘Piṇḍapātapaṭikkanto , selamāruyha kassapo; Jhāyati anupādāno, pahīnabhayabheravo.
  1. ‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo; Jhāyati anupādāno, ḍayhamānesu nibbuto.
  1. ‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo; Jhāyati anupādāno, katakicco anāsavo.
  1. ‘‘Karerimālāvitatā , bhūmibhāgā manoramā; Kuñjarābhirudā rammā, te selā ramayanti maṃ.
  1. ‘‘Nīlabbhavaṇṇā rucirā, vārisītā sucindharā; Indagopakasañchannā, te selā ramayanti maṃ.
  1. ‘‘Nīlabbhakūṭasadisā, kūṭāgāravarūpamā; Vāraṇābhirudā rammā, te selā ramayanti maṃ.
  1. ‘‘Abhivuṭṭhā rammatalā, nagā isibhi sevitā; Abbhunnaditā sikhīhi, te selā ramayanti maṃ.
  1. ‘‘Alaṃ jhāyitukāmassa, pahitattassa me sato; Alaṃ me atthakāmassa [attakāmassa (?)], pahitattassa bhikkhuno.
  1. ‘‘Alaṃ me phāsukāmassa, pahitattassa bhikkhuno; Alaṃ me yogakāmassa, pahitattassa tādino.
  1. ‘‘Umāpupphena samānā, gaganāvabbhachāditā; Nānādijagaṇākiṇṇā , te selā ramayanti maṃ.
  1. ‘‘Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā; Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
  1. ‘‘Acchodikā puthusilā, gonaṅgulamigāyutā; Ambusevālasañchannā, te selā ramayanti maṃ.
  1. ‘‘Na pañcaṅgikena turiyena, rati me hoti tādisī; Yathā ekaggacittassa, sammā dhammaṃ vipassato.
  1. ‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame; Ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.
  1. ‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ; Kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.
  1. ‘‘Oṭṭhappahatamattena, attānampi na passati; Patthaddhagīvo carati, ahaṃ seyyoti maññati.
  1. ‘‘Aseyyo seyyasamānaṃ, bālo maññati attānaṃ; Na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.
  1. ‘‘Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana; Hīno taṃsadiso [tīnohaṃ sadiso (syā.)] vāti, vidhāsu na vikampati.
  1. ‘‘Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ; Cetosamathamanuttaṃ, tañce viññū pasaṃsare.
  1. ‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati; Ārakā hoti saddhammā, nabhato puthavī yathā.
  1. ‘‘Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ; Virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.
  1. ‘‘Uddhato capalo bhikkhu, paṃsukūlena pāruto; Kapīva sīhacammena, na so tenupasobhati.
  1. ‘‘Anuddhato acapalo, nipako saṃvutindriyo; Sobhati paṃsukūlena, sīhova girigabbhare.
  1. ‘‘Ete sambahulā devā, iddhimanto yasassino; Dasadevasahassāni, sabbe te brahmakāyikā.
  1. ‘‘Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ; Sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.
  1. ‘‘‘Namo te purisājañña, namo te purisuttama; Yassa te nābhijānāma, yampi nissāya jhāyati [jhāyasi (ka. aṭṭha.)].
  1. ‘‘‘Accheraṃ vata buddhānaṃ, gambhīro gocaro sako; Ye mayaṃ nābhijānāma, vālavedhisamāgatā’.
  1. ‘‘Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ; Sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.
  1. ‘‘Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ; Dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.
  1. ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ; Ohito garuko bhāro, natthi dāni punabbhavo.
  1. ‘‘Na cīvare na sayane, bhojane nupalimpati; Gotamo anappameyyo, muḷālapupphaṃ vimalaṃva; Ambunā nekkhammaninno, tibhavābhinissaṭo.
  1. ‘‘Satipaṭṭhānagīvo so, saddhāhattho mahāmuni; Paññāsīso mahāñāṇī, sadā carati nibbuto’’ti.

… Mahākassapo thero….


Cattālīsanipāto niṭṭhito.

Tatruddānaṃ –

Cattālīsanipātamhi, mahākassapasavhayo; Ekova thero gāthāyo, cattāsīla duvepi cāti.