easter-japanese

187. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī [dhānañjānī (pī. sī. aṭṭha.)] nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā tikkhattuṃ udānaṃ udānesi –

‘‘Namo tassa bhagavato arahato sammāsambuddhassa; Namo tassa bhagavato arahato sammāsambuddhassa; Namo tassa bhagavato arahato sammāsambuddhassā’’ti.

Evaṃ vutte, bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca – ‘‘evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati. Idāni tyāhaṃ, vasali, tassa satthuno vādaṃ āropessāmī’’ti. ‘‘Na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa. Api ca tvaṃ, brāhmaṇa, gaccha, gantvā vijānissasī’’ti [gantvāpi jānissasīti (syā. kaṃ.)].

Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati; Kissassu ekadhammassa, vadhaṃ rocesi gotamā’’ti.

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati; Kodhassa visamūlassa, madhuraggassa brāhmaṇa; Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti.

Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada’’nti.

Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

188. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho akkosakabhāradvājo brāhmaṇo – ‘‘bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito’’ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.

Evaṃ vutte, bhagavā akkosakabhāradvājaṃ brāhmaṇaṃ etadavoca – ‘‘taṃ kiṃ maññasi, brāhmaṇa, api nu kho te āgacchanti mittāmaccā ñātisālohitā atithiyo [atithayo (?)]’’ti? ‘‘Appekadā me, bho gotama, āgacchanti mittāmaccā ñātisālohitā atithiyo’’ti. ‘‘‘Taṃ kiṃ maññasi, brāhmaṇa, api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā’’’ti? ‘‘‘Appekadā nesāhaṃ, bho gotama, anuppademi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā’’’ti. ‘‘‘Sace kho pana te, brāhmaṇa, nappaṭiggaṇhanti, kassa taṃ hotī’’’ti? ‘‘‘Sace te, bho gotama, nappaṭiggaṇhanti, amhākameva taṃ hotī’’’ti. ‘‘Evameva kho, brāhmaṇa, yaṃ tvaṃ amhe anakkosante akkosasi, arosente rosesi, abhaṇḍante bhaṇḍasi, taṃ te mayaṃ nappaṭiggaṇhāma. Tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hoti’’.

‘‘Yo kho, brāhmaṇa, akkosantaṃ paccakkosati, rosentaṃ paṭiroseti, bhaṇḍantaṃ paṭibhaṇḍati, ayaṃ vuccati, brāhmaṇa, sambhuñjati vītiharatīti. Te mayaṃ tayā neva sambhuñjāma na vītiharāma. Tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hotī’’ti. ‘‘Bhavantaṃ kho gotamaṃ sarājikā parisā evaṃ jānāti – ‘arahaṃ samaṇo gotamo’ti. Atha ca pana bhavaṃ gotamo kujjhatī’’ti.

‘‘Akkodhassa kuto kodho, dantassa samajīvino; Sammadaññā vimuttassa, upasantassa tādino.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati; Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

‘‘Ubhinnamatthaṃ carati, attano ca parassa ca; Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.

‘‘Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca; Janā maññanti bāloti, ye dhammassa akovidā’’ti.

Evaṃ vutte, akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada’’nti.

Alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

189. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo – ‘‘bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito’’ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte, bhagavā tuṇhī ahosi. Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘jitosi, samaṇa, jitosi, samaṇā’’ti.

‘‘Jayaṃ ve maññati bālo, vācāya pharusaṃ bhaṇaṃ; Jayañcevassa taṃ hoti, yā titikkhā vijānato.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati; Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

‘‘Ubhinnamatthaṃ carati, attano ca parassa ca; Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.

‘‘Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca; Janā maññanti bāloti, ye dhammassa akovidā’’ti.

Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī’’ti.

190. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho bilaṅgikabhāradvājo brāhmaṇo – ‘‘bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito’’ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā bilaṅgikassa bhāradvājassa brāhmaṇassa cetasā cetoparivitakkamaññāya bilaṅgikaṃ bhāradvājaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –

‘‘Yo appaduṭṭhassa narassa dussati, Suddhassa posassa anaṅgaṇassa; Tameva bālaṃ pacceti pāpaṃ, Sukhumo rajo paṭivātaṃva khitto’’ti.

Evaṃ vutte, vilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī’’ti.

191. Sāvatthinidānaṃ. Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā’’ti.

‘‘Yathā nāmaṃ tathā cassa, siyā kho tvaṃ ahiṃsako; Yo ca kāyena vācāya, manasā ca na hiṃsati; Sa ve ahiṃsako hoti, yo paraṃ na vihiṃsatī’’ti.

Evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosī’’ti.

192. Sāvatthinidānaṃ. Atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Antojaṭā bahijaṭā, jaṭāya jaṭitā pajā; Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa’’nti.

‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ; Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā; Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.

‘‘Yattha nāmañca rūpañca, asesaṃ uparujjhati; Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā’’ti.

Evaṃ vutte, jaṭābhāradvājo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī’’ti.

193. Sāvatthinidānaṃ. Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi –

‘‘Na brāhmaṇo [nābrāhmaṇo (?)] sujjhati koci, loke sīlavāpi tapokaraṃ; Vijjācaraṇasampanno, so sujjhati na aññā itarā pajā’’ti.

‘‘Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo; Antokasambu saṅkiliṭṭho, kuhanaṃ upanissito.

‘‘Khattiyo brāhmaṇo vesso, suddo caṇḍālapukkuso; Āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo; Pappoti paramaṃ suddhiṃ, evaṃ jānāhi brāhmaṇā’’ti.

Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī’’ti.

194. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti – ‘‘aggiṃ juhissāmi, aggihuttaṃ paricarissāmī’’ti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Tīhi vijjāhi sampanno, jātimā sutavā bahū; Vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasa’’nti.

‘‘Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo; Antokasambu saṃkiliṭṭho, kuhanāparivārito.

‘‘Pubbenivāsaṃ yo vedī, saggāpāyañca passati; Atho jātikkhayaṃ patto, abhiññāvosito muni.

‘‘Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo; Vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasa’’nti.

‘‘Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhava’’nti.

‘‘Gāthābhigītaṃ me abhojaneyyaṃ, Sampassataṃ brāhmaṇa nesa dhammo; Gāthābhigītaṃ panudanti buddhā, Dhamme sati brāhmaṇa vuttiresā.

‘‘Aññena ca kevalinaṃ mahesiṃ, Khīṇāsavaṃ kukkuccavūpasantaṃ; Annena pānena upaṭṭhahassu, Khettañhi taṃ puññapekkhassa hotī’’ti.

Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosī’’ti.

195. Ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi – ‘‘ko nu kho imaṃ habyasesaṃ bhuñjeyyā’’ti? Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ. Disvāna vāmena hatthena habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami. Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho sundarikabhāradvājo brāhmaṇo ‘muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhava’nti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi – ‘muṇḍāpi hi idhekacce brāhmaṇā bhavanti; yaṃnūnāhaṃ taṃ upasaṅkamitvā jātiṃ puccheyya’nti.

Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘kiṃjacco bhava’nti?

‘‘Mā jātiṃ puccha caraṇañca puccha, Kaṭṭhā have jāyati jātavedo; Nīcākulīnopi muni dhitimā, Ājānīyo hoti hirīnisedho.

‘‘Saccena danto damasā upeto, Vedantagū vusitabrahmacariyo; Yaññopanīto tamupavhayetha, Kālena so juhati dakkhiṇeyye’’ti.

‘‘Addhā suyiṭṭhaṃ suhutaṃ mama yidaṃ, Yaṃ tādisaṃ vedagumaddasāmi; Tumhādisānañhi adassanena, Añño jano bhuñjati habyasesa’’nti.

‘‘Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhava’’nti.

‘‘Gāthābhigītaṃ me abhojaneyyaṃ, Sampassataṃ brāhmaṇa nesa dhammo; Gāthābhigītaṃ panudanti buddhā, Dhamme sati brāhmaṇa vuttiresā.

‘‘Aññena ca kevalinaṃ mahesiṃ, Khīṇāsavaṃ kukkuccavūpasantaṃ; Annena pānena upaṭṭhahassu, Khettañhi taṃ puññapekkhassa hotī’’ti.

‘‘Atha kassa cāhaṃ, bho gotama, imaṃ habyasesaṃ dammī’’ti? ‘‘Na khvāhaṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso habyaseso bhutto sammā pariṇāmaṃ gaccheyya aññatra, brāhmaṇa, tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, brāhmaṇa, taṃ habyasesaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehī’’ti.

Atha kho sundarikabhāradvājo brāhmaṇo taṃ habyasesaṃ appāṇake udake opilāpesi. Atha kho so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati. Seyyathāpi nāma phālo [loho (ka.)] divasaṃsantatto [divasasantatto (sī. syā. kaṃ. pī.)] udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati; evameva so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.

Atha kho sundarikabhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sundarikabhāradvājaṃ brāhmaṇaṃ bhagavā gāthāhi ajjhabhāsi –

‘‘Mā brāhmaṇa dāru samādahāno, Suddhiṃ amaññi bahiddhā hi etaṃ; Na hi tena suddhiṃ kusalā vadanti, Yo bāhirena parisuddhimicche.

‘‘Hitvā ahaṃ brāhmaṇa dārudāhaṃ Ajjhattamevujjalayāmi [ajjhattameva jalayāmi (sī. syā. kaṃ. pī.)] jotiṃ; Niccagginī niccasamāhitatto, Arahaṃ ahaṃ brahmacariyaṃ carāmi.

‘‘Māno hi te brāhmaṇa khāribhāro, Kodho dhumo bhasmani mosavajjaṃ; Jivhā sujā hadayaṃ jotiṭhānaṃ, Attā sudanto purisassa joti.

‘‘Dhammo rahado brāhmaṇa sīlatittho, Anāvilo sabbhi sataṃ pasattho; Yattha have vedaguno sinātā, Anallagattāva [anallīnagattāva (sī. pī. ka.)] taranti pāraṃ.

‘‘Saccaṃ dhammo saṃyamo brahmacariyaṃ, Majjhe sitā brāhmaṇa brahmapatti; Sa tujjubhūtesu namo karohi, Tamahaṃ naraṃ dhammasārīti brūmī’’ti.

Evaṃ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī’’ti.

196. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa catuddasa balībaddā naṭṭhā honti. Atha kho bhāradvājagotto brāhmaṇo te balībadde gavesanto yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā addasa bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi –

‘‘Na hi nūnimassa [nahanūnimassa (sī. syā. kaṃ.)] samaṇassa, balībaddā catuddasa; Ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī.

‘‘Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā; Ekapaṇṇā dupaṇṇā [dvipaṇṇā (sī. pī.)] ca, tenāyaṃ samaṇo sukhī.

‘‘Na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā; Ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.

‘‘Na hi nūnimassa samaṇassa, santhāro sattamāsiko; Uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.

‘‘Na hi nūnimassa samaṇassa, vidhavā satta dhītaro; Ekaputtā duputtā [dviputtā (sī. pī.)] ca, tenāyaṃ samaṇo sukhī.

‘‘Na hi nūnimassa samaṇassa, piṅgalā tilakāhatā; Sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.

‘‘Na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā; Detha dethāti codenti, tenāyaṃ samaṇo sukhī’’ti.

‘‘Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa; Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.

‘‘Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā; Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.

‘‘Na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā; Ussoḷhikāya naccanti, tenāhaṃ brāhmaṇā sukhī.

‘‘Na hi mayhaṃ brāhmaṇa, santhāro sattamāsiko; Uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.

‘‘Na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro; Ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.

‘‘Na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā; Sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.

‘‘Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā; Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī’’ti.

Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada’’nti.

Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.


Arahantavaggo paṭhamo.

Tassuddānaṃ –

Dhanañjānī ca akkosaṃ, asurindaṃ bilaṅgikaṃ; Ahiṃsakaṃ jaṭā ceva, suddhikañceva aggikā; Sundarikaṃ bahudhītarena ca te dasāti.

197. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme. Tena kho pana samayena kasibhāradvājassa [kasikabhāradvājassa (ka.)] brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami.

Tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati. Atha kho bhagavā yena parivesanā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvā bhagavantaṃ etadavoca – ‘‘ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi. Tvampi, samaṇa, kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū’’ti. ‘‘Ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī’’ti. Na kho mayaṃ passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balībadde vā, atha ca pana bhavaṃ gotamo evamāha – ‘‘ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī’’ti. Atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kassako paṭijānāsi, na ca passāmi te kasiṃ; Kassako pucchito brūhi, kathaṃ jānemu taṃ kasi’’nti.

‘‘Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ; Hirī īsā mano yottaṃ, sati me phālapācanaṃ.

‘‘Kāyagutto vacīgutto, āhāre udare yato; Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ; Gacchati anivattantaṃ, yattha gantvā na socati.

‘‘Evamesā kasī kaṭṭhā, sā hoti amatapphalā; Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī’’ti.

‘‘Bhuñjatu bhavaṃ gotamo. Kassako bhavaṃ. Yañhi bhavaṃ gotamo amatapphalampi kasiṃ kasatī’’ti [bhāsatīti (ka.)].

‘‘Gāthābhigītaṃ me abhojaneyyaṃ, Sampassataṃ brāhmaṇa nesa dhammo; Gāthābhigītaṃ panudanti buddhā, Dhamme sati brāhmaṇa vuttiresā.

‘‘Aññena ca kevalinaṃ mahesiṃ, Khīṇāsavaṃ kukkuccavūpasantaṃ; Annena pānena upaṭṭhahassu, Khettañhi taṃ puññapekkhassa hotī’’ti.

Evaṃ vutte, kasibhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

198. Sāvatthinidānaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Dutiyampi kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami…pe… tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūretvā bhagavantaṃ etadavoca – ‘‘pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī’’ti.

‘‘Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā; Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

‘‘Punappunaṃ yācakā yācayanti, punappunaṃ dānapatī dadanti; Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

‘‘Punappunaṃ khīranikā duhanti, punappunaṃ vaccho upeti mātaraṃ; Punappunaṃ kilamati phandati ca, punappunaṃ gabbhamupeti mando.

‘‘Punappunaṃ jāyati mīyati ca, punappunaṃ sivathikaṃ [sīvathikaṃ (sī. syā. kaṃ. pī.)] haranti;

Maggañca laddhā apunabbhavāya, na punappunaṃ jāyati bhūripañño’’ti [punappunaṃ jāyati bhūripaññoti (syā. kaṃ. ka.)].

Evaṃ vutte, udayo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

199. Sāvatthinidānaṃ. Tena kho pana samayena bhagavā vātehābādhiko hoti; āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi – ‘‘iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Addasā kho devahito brāhmaṇo āyasmantaṃ upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. Disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi –

‘‘Tuṇhībhūto bhavaṃ tiṭṭhaṃ, muṇḍo saṅghāṭipāruto; Kiṃ patthayāno kiṃ esaṃ, kiṃ nu yācitumāgato’’ti.

‘‘Arahaṃ sugato loke, vātehābādhiko muni; Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.

‘‘Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato; Apacito apaceyyānaṃ [apacineyyānaṃ (sī. syā. kaṃ.) ṭīkā oloketabbā], tassa icchāmi hātave’’ti.

Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato upavāṇassa pādāsi. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ uṇhodakena nhāpetvā [nahāpetvā (sī. pī.)] uṇhodakena phāṇitaṃ āloletvā bhagavato pādāsi. Atha kho bhagavato ābādho paṭippassambhi.

Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ; Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā’’ti.

‘‘Pubbenivāsaṃ yo vedī, saggāpāyañca passati; Atho jātikkhayaṃ patto, abhiññāvosito muni.

‘‘Ettha dajjā deyyadhammaṃ, ettha dinnaṃ mahapphalaṃ; Evañhi yajamānassa, evaṃ ijjhati dakkhiṇā’’ti.

Evaṃ vutte, devahito brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

200. Sāvatthinidānaṃ. Atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo [lūkhapāpuraṇo (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇamahāsālaṃ bhagavā etadavoca – ‘‘kinnu tvaṃ, brāhmaṇa, lūkho lūkhapāvuraṇo’’ti? ‘‘Idha me, bho gotama, cattāro puttā. Te maṃ dārehi saṃpuccha gharā nikkhāmentī’’ti. ‘‘Tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu –

‘‘Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ; Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.

‘‘Asantā kira maṃ jammā, tāta tātāti bhāsare; Rakkhasā puttarūpena, te jahanti vayogataṃ.

‘‘Assova jiṇṇo nibbhogo, khādanā apanīyati; Bālakānaṃ pitā thero, parāgāresu bhikkhati.

‘‘Daṇḍova kira me seyyo, yañce puttā anassavā; Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.

‘‘Andhakāre pure hoti, gambhīre gādhamedhati; Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī’’ti.

Atha kho so brāhmaṇamahāsālo bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu abhāsi –

‘‘Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ; Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.

‘‘Asantā kira maṃ jammā, tāta tātāti bhāsare; Rakkhasā puttarūpena, te jahanti vayogataṃ.

‘‘Assova jiṇṇo nibbhogo, khādanā apanīyati; Bālakānaṃ pitā thero, parāgāresu bhikkhati.

‘‘Daṇḍova kira me seyyo, yañce puttā anassavā; Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.

‘‘Andhakāre pure hoti, gambhīre gādhamedhati; Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī’’ti.

Atha kho naṃ brāhmaṇamahāsālaṃ puttā gharaṃ netvā nhāpetvā paccekaṃ dussayugena acchādesuṃ. Atha kho so brāhmaṇamahāsālo ekaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇamahāsālo bhagavantaṃ etadavoca – ‘‘mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma. Paṭiggaṇhatu me bhavaṃ gotamo ācariyadhana’’nti. Paṭiggahesi bhagavā anukampaṃ upādāya. Atha kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

201. Sāvatthinidānaṃ. Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. Atha kho mānatthaddhassa brāhmaṇassa etadahosi – ‘‘ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. No ce maṃ samaṇo gotamo ālapissati, ahampi nālapissāmī’’ti. Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā taṃ nālapi. Atha kho mānatthaddho brāhmaṇo – ‘nāyaṃ samaṇo gotamo kiñci jānātī’ti tatova puna nivattitukāmo ahosi. Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –

‘‘Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa; Yena atthena āgacchi, tamevamanubrūhaye’’ti.

Atha kho mānatthaddho brāhmaṇo – ‘‘cittaṃ me samaṇo gotamo jānātī’’ti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati, nāmañca sāveti – ‘‘mānatthaddhāhaṃ, bho gotama, mānatthaddhāhaṃ, bho gotamā’’ti. Atha kho sā parisā abbhutacittajātā [abbhutacittajātā (sī. syā. kaṃ. pī.), acchariyabbhutacittajātā (ka.)] ahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti; atha ca pana samaṇe gotame evarūpaṃ paramanipaccakāraṃ karotī’ti. Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca – ‘‘alaṃ, brāhmaṇa, uṭṭhehi, sake āsane nisīda. Yato te mayi cittaṃ pasanna’’nti. Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kesu na mānaṃ kayirātha, kesu cassa sagāravo; Kyassa apacitā assu, kyassu sādhu supūjitā’’ti.

‘‘Mātari pitari cāpi, atho jeṭṭhamhi bhātari; Ācariye catutthamhi, Tesu na mānaṃ kayirātha; Tesu assa sagāravo, Tyassa apacitā assu; Tyassu sādhu supūjitā.

‘‘Arahante sītībhūte, katakicce anāsave; Nihacca mānaṃ athaddho, te namasse anuttare’’ti.

Evaṃ vutte, mānatthaddho brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

202. Sāvatthinidānaṃ. Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi – ‘‘yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ [tadeva sāhaṃ (ka.)] paccanīkāssa’’nti [paccanīkassanti (pī.), paccanīkasātanti (ka.)]. Tena kho pana samayena bhagavā abbhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca – ‘bhaṇa samaṇadhamma’nti.

‘‘Na paccanīkasātena, suvijānaṃ subhāsitaṃ; Upakkiliṭṭhacittena, sārambhabahulena ca.

‘‘Yo ca vineyya sārambhaṃ, appasādañca cetaso; Āghātaṃ paṭinissajja, sa ve [sace (syā. kaṃ. ka.)] jaññā subhāsita’’nti.

Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

203. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvānassa etadahosi – ‘‘ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. Ayaṃ samaṇo gotamo kiṃ kārāpento ramatī’’ti? Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Ke nu kammantā karīyanti, bhikkhu sālavane tava; Yadekako araññasmiṃ, ratiṃ vindati gotamo’’ti.

‘‘Na me vanasmiṃ karaṇīyamatthi, Ucchinnamūlaṃ me vanaṃ visūkaṃ; Svāhaṃ vane nibbanatho visallo, Eko rame aratiṃ vippahāyā’’ti.

Evaṃ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

204. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ – ‘‘yagghe, bhavaṃ jāneyyāsi! Asukasmiṃ vanasaṇḍe samaṇo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā’’. Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami. Addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Gambhīrarūpe bahubherave vane, Suññaṃ araññaṃ vijanaṃ vigāhiya; Aniñjamānena ṭhitena vaggunā, Sucārurūpaṃ vata bhikkhu jhāyasi.

‘‘Na yattha gītaṃ napi yattha vāditaṃ, Eko araññe vanavassito muni; Accherarūpaṃ paṭibhāti maṃ idaṃ, Yadekako pītimano vane vase.

‘‘Maññāmahaṃ lokādhipatisahabyataṃ, Ākaṅkhamāno tidivaṃ anuttaraṃ; Kasmā bhavaṃ vijanamaraññamassito, Tapo idha kubbasi brahmapattiyā’’ti.

‘‘Yā kāci kaṅkhā abhinandanā vā, Anekadhātūsu puthū sadāsitā; Aññāṇamūlappabhavā pajappitā, Sabbā mayā byantikatā samūlikā.

‘‘Svāhaṃ akaṅkho asito anūpayo, Sabbesu dhammesu visuddhadassano; Pappuyya sambodhimanuttaraṃ sivaṃ, Jhāyāmahaṃ brahma raho visārado’’ti.

Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

205. Sāvatthinidānaṃ. Atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca – ‘‘ahañhi, bho gotama, dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi. Kaccāhaṃ, bho gotama, evaṃkārī kiccakārī homī’’ti? ‘‘Taggha tvaṃ, brāhmaṇa, evaṃkārī kiccakārī hosi. Yo kho, brāhmaṇa, dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī’’ti.

‘‘Yo mātaraṃ pitaraṃ vā, macco dhammena posati; Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā; Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.

Evaṃ vutte, mātuposako brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

206. Sāvatthinidānaṃ. Atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca – ‘‘ahampi kho, bho gotama, bhikkhako, bhavampi bhikkhako, idha no kiṃ nānākaraṇa’’nti?

‘‘Na tena bhikkhako hoti, yāvatā bhikkhate pare; Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

‘‘Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ; Saṅkhāya loke carati, sa ve bhikkhūti vuccatī’’ti.

Evaṃ vutte, bhikkhako brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

207. Sāvatthinidānaṃ. Tena kho pana samayena saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko, udakena parisuddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘idha, bhante, saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko, udakena suddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati. Sādhu, bhante, bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho saṅgāravaṃ brāhmaṇaṃ bhagavā etadavoca – ‘‘saccaṃ kira tvaṃ, brāhmaṇa, udakasuddhiko, udakena suddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī’’ti? ‘‘Evaṃ, bho gotama’’. ‘‘Kiṃ pana tvaṃ, brāhmaṇa, atthavasaṃ sampassamāno udakasuddhiko, udakasuddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī’’ti? ‘‘Idha me, bho gotama [idha me bho gotama ahaṃ (pī. ka.)], yaṃ divā pāpakammaṃ kataṃ hoti, taṃ sāyaṃ nhānena [nahānena (sī. syā. kaṃ. pī.)] pavāhemi, yaṃ rattiṃ pāpakammaṃ kataṃ hoti taṃ pātaṃ nhānena pavāhemi. Imaṃ khvāhaṃ, bho gotama, atthavasaṃ sampassamāno udakasuddhiko, udakena suddhiṃ paccemi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharāmī’’ti.

‘‘Dhammo rahado brāhmaṇa sīlatittho, Anāvilo sabbhi sataṃ pasattho; Yattha have vedaguno sinātā, Anallagattāva [anallīnagattāva (ka.)] taranti pāra’’nti.

Evaṃ vutte, saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

208. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāmaṃ sakyānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ nigamaṃ piṇḍāya pāvisi. Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ sannipatitā honti kenacideva karaṇīyena, devo ca ekamekaṃ phusāyati. Atha kho bhagavā yena sā sabhā tenupasaṅkami. Addasaṃsu khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ. Disvāna etadavocuṃ – ‘‘ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī’’ti? Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi –

‘‘Nesā sabhā yattha na santi santo, Santo na te ye na vadanti dhammaṃ; Rāgañca dosañca pahāya mohaṃ, Dhammaṃ vadantā ca bhavanti santo’’ti.

Evaṃ vutte, khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama; seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti.


Upāsakavaggo dutiyo.

Tassuddānaṃ –

Kasi udayo devahito, aññataramahāsālaṃ; Mānathaddhaṃ paccanīkaṃ, navakammikakaṭṭhahāraṃ; Mātuposakaṃ bhikkhako, saṅgāravo ca khomadussena dvādasāti. Brāhmaṇasaṃyuttaṃ samattaṃ.