easter-japanese

162. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āḷavikā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthinī. Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi; Bhuñjassu kāmaratiyo, māhu pacchānutāpinī’’ti.

Atha kho āḷavikāya bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho āḷavikāya bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī’’ti. Atha kho āḷavikā bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ [suphassitaṃ (sī. pī.)]; Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā; Yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahū’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ āḷavikā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

163. Sāvatthinidānaṃ . Atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ; Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’ti.

Atha kho somāya bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho somāya bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī’’ti. Atha kho somā bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Itthibhāvo kiṃ kayirā, cittamhi susamāhite; Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.

‘‘Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā; Kiñci vā pana aññasmi [asmīti (syā. kaṃ. pī.)], taṃ māro vattumarahatī’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ somā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

164. Sāvatthinidānaṃ. Atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami , divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī; Vanamajjhagatā ekā, purisaṃ nu gavesasī’’ti.

Atha kho kisāgotamiyā bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho kisāgotamiyā bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī’’ti.

Atha kho kisāgotamī bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Accantaṃ mataputtāmhi, purisā etadantikā; Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito; Jetvāna maccuno [jetvā namucino (sī.)] senaṃ, viharāmi anāsavā’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ kisāgotamī bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

165. Sāvatthinidānaṃ. Atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Daharā tvaṃ rūpavatī, ahañca daharo susu; Pañcaṅgikena turiyena, ehayyebhiramāmase’’ti [ehi ayye ramāmaseti (sī.)].

Atha kho vijayāya bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho vijayāya bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī’’ti. Atha kho vijayā bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā; Niyyātayāmi tuyheva, māra nāhaṃ tenatthikā.

‘‘Iminā pūtikāyena, bhindanena pabhaṅgunā; Aṭṭīyāmi harāyāmi, kāmataṇhā samūhatā.

‘‘Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino [āruppaṭṭhāyino (sī. pī.)]; Yā ca santā samāpatti, sabbattha vihato tamo’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ vijayā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

166. Sāvatthinidānaṃ. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi. Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Supupphitaggaṃ upagamma bhikkhuni, Ekā tuvaṃ tiṭṭhasi sālamūle; Na catthi te dutiyā vaṇṇadhātu, Bāle na tvaṃ bhāyasi dhuttakāna’’nti.

Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī’’ti. Atha kho uppalavaṇṇā bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Sataṃ sahassānipi dhuttakānaṃ, Idhāgatā tādisakā bhaveyyuṃ; Lomaṃ na iñjāmi na santasāmi, Na māra bhāyāmi tamekikāpi.

‘‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te; Pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.

‘‘Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā; Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ uppalavaṇṇā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

167. Sāvatthinidānaṃ. Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca – ‘‘kiṃ nu tvaṃ, bhikkhuni, na rocesī’’ti? ‘‘Jātiṃ khvāhaṃ, āvuso, na rocemī’’ti.

‘‘Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati; Ko nu taṃ idamādapayi, jātiṃ mā roca [mā rocesi (sī. pī.)] bhikkhunī’’ti.

‘‘Jātassa maraṇaṃ hoti, jāto dukkhāni phussati [passati (sī. pī.)]; Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.

‘‘Buddho dhammamadesesi, jātiyā samatikkamaṃ; Sabbadukkhappahānāya, so maṃ sacce nivesayi.

‘‘Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino; Nirodhaṃ appajānantā, āgantāro punabbhava’’nti.

Atha kho māro pāpimā ‘‘jānāti maṃ cālā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

168. Sāvatthinidānaṃ . Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca – ‘‘kattha nu tvaṃ, bhikkhuni, uppajjitukāmā’’ti? ‘‘Na khvāhaṃ, āvuso, katthaci uppajjitukāmā’’ti.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā; Nimmānaratino devā, ye devā vasavattino; Tattha cittaṃ paṇidhehi, ratiṃ paccanubhossasī’’ti.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā; Nimmānaratino devā, ye devā vasavattino; Kāmabandhanabaddhā te, enti māravasaṃ puna.

‘‘Sabbo ādīpito [sabbova āditto (syā. kaṃ.)] loko, sabbo loko padhūpito; Sabbo pajjalito [pajjalito (sabbattha)] loko, sabbo loko pakampito.

‘‘Akampitaṃ apajjalitaṃ [acalitaṃ (sī. syā. kaṃ. pī.)], aputhujjanasevitaṃ; Agati yattha mārassa, tattha me nirato mano’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ upacālā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

169. Sāvatthinidānaṃ . Atha kho sīsupacālā [sīsūpacālā (sī.)] bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca – ‘‘kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī’’ti? ‘‘Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī’’ti.

‘‘Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi; Na ca rocesi pāsaṇḍaṃ, kimiva carasi momūhā’’ti.

‘‘Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te; Na tesaṃ dhammaṃ rocemi, te dhammassa akovidā.

‘‘Atthtththi sakyakule jāto, buddho appaṭipuggalo; Sabbābhibhū māranudo, sabbatthamaparājito.

‘‘Sabbattha mutto asito, sabbaṃ passati cakkhumā; Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye; So mayhaṃ bhagavā satthā, tassa rocemi sāsana’’nti.

Atha kho māro pāpimā ‘‘jānāti maṃ sīsupacālā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

170. Sāvatthinidānaṃ . Atha kho selā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo…pe… selaṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Kenidaṃ pakataṃ bimbaṃ, kvanu [kvannu (sī. pī.), kvaci (syā. kaṃ. ka.)] bimbassa kārako; Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhatī’’ti.

Atha kho selāya bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho selāya bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī’’ti. Atha kho selā bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Nayidaṃ attakataṃ [nayidaṃ pakataṃ (syā. kaṃ.)] bimbaṃ, nayidaṃ parakataṃ [nayidaṃ pakataṃ (syā. kaṃ.)] aghaṃ; Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhati.

‘‘Yathā aññataraṃ bījaṃ, khette vuttaṃ virūhati; Pathavīrasañcāgamma, sinehañca tadūbhayaṃ.

‘‘Evaṃ khandhā ca dhātuyo, cha ca āyatanā ime; Hetuṃ paṭicca sambhūtā, hetubhaṅgā nirujjhare’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ selā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.

171. Sāvatthinidānaṃ . Atha kho vajirā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi –

‘‘Kenāyaṃ pakato satto, kuvaṃ sattassa kārako; Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatī’’ti.

Atha kho vajirāya bhikkhuniyā etadahosi – ‘‘ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī’’ti? Atha kho vajirāya bhikkhuniyā etadahosi – ‘‘māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī’’ti. Atha kho vajirā bhikkhunī ‘‘māro ayaṃ pāpimā’’ iti viditvā, māraṃ pāpimantaṃ gāthāhi paccabhāsi –

‘‘Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te; Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

‘‘Yathā hi aṅgasambhārā, hoti saddo ratho iti; Evaṃ khandhesu santesu, hoti sattoti sammuti [sammati (syā. kaṃ.)].

‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca; Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ vajirā bhikkhunī’’ti dukkhī dummano tatthevantaradhāyīti.


Bhikkhunīsaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Āḷavikā ca somā ca, gotamī vijayā saha; Uppalavaṇṇā ca cālā, upacālā sīsupacālā ca; Selā vajirāya te dasāti.