easter-japanese

420. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ – cha chakkāni. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā.

421. ‘‘‘Cha ajjhattikāni āyatanāni veditabbānī’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. ‘Cha ajjhattikāni āyatanāni veditabbānī’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ paṭhamaṃ chakkaṃ.

‘‘‘Cha bāhirāni āyatanāni veditabbānī’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ. ‘Cha bāhirāni āyatanāni veditabbānī’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ dutiyaṃ chakkaṃ.

‘‘‘Cha viññāṇakāyā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. ‘Cha viññāṇakāyā veditabbā’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ tatiyaṃ chakkaṃ.

‘‘‘Cha phassakāyā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso; sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso; kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. ‘Cha phassakāyā veditabbā’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ catutthaṃ chakkaṃ.

‘‘‘Cha vedanākāyā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. ‘Cha vedanākāyā veditabbā’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ pañcamaṃ chakkaṃ.

‘‘‘Cha taṇhākāyā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ… kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. ‘Cha taṇhākāyā veditabbā’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ chaṭṭhaṃ chakkaṃ.

422. ‘‘‘Cakkhu attā’ti yo vadeyya taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘cakkhu attā’ti yo vadeyya. Iti cakkhu anattā.

‘‘‘Rūpā attā’ti yo vadeyya taṃ na upapajjati. Rūpānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘rūpā attā’ti yo vadeyya. Iti cakkhu anattā, rūpā anattā.

‘‘‘Cakkhuviññāṇaṃ attā’ti yo vadeyya taṃ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘cakkhuviññāṇaṃ attā’ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā.

‘‘‘Cakkhusamphasso attā’ti yo vadeyya taṃ na upapajjati. Cakkhusamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘cakkhusamphasso attā’ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā.

‘‘‘Vedanā attā’ti yo vadeyya taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘vedanā attā’ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā, vedanā anattā.

‘‘‘Taṇhā attā’ti yo vadeyya taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘taṇhā attā’ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā, vedanā anattā, taṇhā anattā.

423. ‘‘‘Sotaṃ attā’ti yo vadeyya…pe… ‘ghānaṃ attā’ti yo vadeyya… ‘jivhā attā’ti yo vadeyya… ‘kāyo attā’ti yo vadeyya… ‘mano attā’ti yo vadeyya taṃ na upapajjati. Manassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘mano attā’ti yo vadeyya. Iti mano anattā.

‘‘‘Dhammā attā’ti yo vadeyya taṃ na upapajjati. Dhammānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘dhammā attā’ti yo vadeyya. Iti mano anattā, dhammā anattā.

‘‘‘Manoviññāṇaṃ attā’ti yo vadeyya taṃ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘manoviññāṇaṃ attā’ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā.

‘‘‘Manosamphasso attā’ti yo vadeyya taṃ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘manosamphasso attā’ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā.

‘‘‘Vedanā attā’ti yo vadeyya taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘vedanā attā’ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā.

‘‘‘Taṇhā attā’ti yo vadeyya taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – ‘taṇhā attā’ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.

424. ‘‘Ayaṃ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā – cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; rūpe ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; cakkhuviññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; cakkhusamphassaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; vedanaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; taṇhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; sotaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati…pe… ghānaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati…pe… jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati…pe… kāyaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati…pe… manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, dhamme ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, manoviññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, manosamphassaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, vedanaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, taṇhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati.

‘‘Ayaṃ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā – cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Rūpe ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Cakkhuviññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Cakkhusamphassaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Vedanaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Taṇhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Sotaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati…pe… ghānaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati… jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati… kāyaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati… manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Manoviññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Manosamphassaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Vedanaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Taṇhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati.

425. ‘‘Cakkhuñca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

‘‘Sotañca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañca, bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ…pe… jivhañca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe… kāyañca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ…pe… manañca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

426. ‘‘Cakkhuñca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānametaṃ vijjati.

‘‘Sotañca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe….

‘‘Ghānañca, bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ…pe….

‘‘Jivhañca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe….

‘‘Kāyañca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ…pe….

‘‘Manañca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānametaṃ vijjati.

427. ‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmiṃ [cakkhusmimpi (syā. kaṃ.) evamitaresupi] nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati. Sotasmiṃ nibbindati, saddesu nibbindati…pe… ghānasmiṃ nibbindati, gandhesu nibbindati… jivhāya nibbindati, rasesu nibbindati… kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati… manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

Chachakkasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.