easter-japanese

376. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati [mahāpajāpatī (sī. syā. kaṃ. pī.)] gotamī navaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mahāpajāpati gotamī bhagavantaṃ etadavoca – ‘‘idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti. Evaṃ vutte, bhagavā mahāpajāpatiṃ gotamiṃ etadavoca – ‘‘saṅghe, gotami, dehi. Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti. Dutiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca – ‘‘idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti. Dutiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca – ‘‘saṅghe, gotami, dehi. Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti. Tatiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca – ‘‘idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti. Tatiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca – ‘‘saṅghe, gotami, dehi. Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti.

377. Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘paṭiggaṇhātu, bhante, bhagavā mahāpajāpatiyā gotamiyā navaṃ dussayugaṃ. Bahūpakārā [bahukārā (syā. kaṃ.)], bhante, mahāpajāpati gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā; bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi. Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā’’ti.

378. ‘‘Evametaṃ, ānanda. Yaṃ hānanda, puggalo puggalaṃ āgamma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ – abhivādana-paccuṭṭhāna-añjalikamma sāmīcikammacīvarapiṇḍapātasenāsanagilā- nappaccayabhesajjaparikkhārānuppadānena.

‘‘Yaṃ hānanda, puggalo puggalaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ – abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikammacīvarapiṇḍapātasenāsanagilā- nappaccayabhesajjaparikkhārānuppadānena.

‘‘Yaṃ hānanda, puggalo puggalaṃ āgamma buddhe aveccappasādena samannāgato hoti, dhamme… saṅghe… ariyakantehi sīlehi samannāgato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ – abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikammacīvarapiṇḍapātasenāsanagilā- nappaccayabhesajjaparikkhārānuppadānena.

‘‘Yaṃ hānanda, puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ – abhivādana-paccuṭṭhānaañjalikamma-sāmīcikamma-cīvarapiṇḍapātasenāsanagilā- nappaccayabhesajjaparikkhārānuppadānena.

379. ‘‘Cuddasa kho panimānanda, pāṭipuggalikā dakkhiṇā. Katamā cuddasa? Tathāgate arahante sammāsambuddhe dānaṃ deti – ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekasambuddhe [paccekabuddhe (sī. pī.)] dānaṃ deti – ayaṃ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaṃ deti – ayaṃ tatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaṃ deti – ayaṃ catutthī pāṭipuggalikā dakkhiṇā. Anāgāmissa dānaṃ deti – ayaṃ pañcamī pāṭipuggalikā dakkhiṇā. Anāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti – ayaṃ chaṭṭhī pāṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaṃ deti – ayaṃ sattamī pāṭipuggalikā dakkhiṇā. Sakadāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti – ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaṃ deti – ayaṃ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ deti – ayaṃ dasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaṃ deti – ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā. Puthujjanasīlavante dānaṃ deti – ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā. Puthujjanadussīle dānaṃ deti – ayaṃ terasamī pāṭipuggalikā dakkhiṇā. Tiracchānagate dānaṃ deti – ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.

‘‘Tatrānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo arahante, ko pana vādo paccekasambuddhe, ko pana vādo tathāgate arahante sammāsambuddhe!

380. ‘‘Satta kho panimānanda, saṅghagatā dakkhiṇā. Katamā satta? Buddhappamukhe ubhatosaṅghe dānaṃ deti – ayaṃ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhatosaṅghe dānaṃ deti – ayaṃ dutiyā saṅghagatā dakkhiṇā. Bhikkhusaṅghe dānaṃ deti – ayaṃ tatiyā saṅghagatā dakkhiṇā. Bhikkhunisaṅghe dānaṃ deti – ayaṃ catutthī saṅghagatā dakkhiṇā. ‘Ettakā me bhikkhū ca bhikkhuniyo ca saṅghato uddissathā’ti dānaṃ deti – ayaṃ pañcamī saṅghagatā dakkhiṇā. ‘Ettakā me bhikkhū saṅghato uddissathā’ti dānaṃ deti – ayaṃ chaṭṭhī saṅghagatā dakkhiṇā. ‘Ettakā me bhikkhuniyo saṅghato uddissathā’ti dānaṃ deti – ayaṃ sattamī saṅghagatā dakkhiṇā.

‘‘Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā. Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti. Tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi. Na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi.

381. ‘‘Catasso kho imā, ānanda, dakkhiṇā visuddhiyo. Katamā catasso? Atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

‘‘Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato? Idhānanda, dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā – evaṃ kho, ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

‘‘Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idhānanda, dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto [sīlavantā (sī.)] kalyāṇadhammā – evaṃ kho, ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

‘‘Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato? Idhānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā – evaṃ kho, ānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

‘‘Kathañcānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idhānanda, dāyako ca hoti sīlavā kalyāṇadhammo, paṭiggāhakā ca honti sīlavanto kalyāṇadhammā – evaṃ kho, ānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho, ānanda, catasso dakkhiṇā visuddhiyo’’ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

382.

‘‘Yo sīlavā dussīlesu dadāti dānaṃ, Dhammena laddhaṃ [laddhā (sī. pī.)] supasannacitto; Abhisaddahaṃ kammaphalaṃ uḷāraṃ, Sā dakkhiṇā dāyakato visujjhati.

‘‘Yo dussīlo sīlavantesu dadāti dānaṃ, Adhammena laddhaṃ appasannacitto; Anabhisaddahaṃ kammaphalaṃ uḷāraṃ, Sā dakkhiṇā paṭiggāhakato visujjhati.

‘‘Yo dussīlo dussīlesu dadāti dānaṃ, Adhammena laddhaṃ appasannacitto; Anabhisaddahaṃ kammaphalaṃ uḷāraṃ, Na taṃ dānaṃ vipulapphalanti brūmi.

‘‘Yo sīlavā sīlavantesu dadāti dānaṃ, Dhammena laddhaṃ supasannacitto; Abhisaddahaṃ kammaphalaṃ uḷāraṃ, Taṃ ve dānaṃ vipulapphalanti brūmi [sā dakkhiṇā nevubhato visujjhati (sī. pī.)].

‘‘Yo vītarāgo vītarāgesu dadāti dānaṃ, Dhammena laddhaṃ supasannacitto; Abhisaddahaṃ kammaphalaṃ uḷāraṃ, Taṃ ve dānaṃ āmisadānānamagga’’ [taṃ ve dānaṃ vipulanti brūmi (sī.)] nti.

Dakkhiṇāvibhaṅgasuttaṃ niṭṭhitaṃ dvādasamaṃ.