easter-japanese

342. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena rājagahaṃ tadavasari; yena bhaggavo kumbhakāro tenupasaṅkami; upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca – ‘‘sace te, bhaggava, agaru viharemu āvesane [viharāmāvesane (sī. pī.), viharāma nivesane (syā. kaṃ.), viharemu nivesane (ka.)] ekaratta’’nti. ‘‘Na kho me, bhante, garu. Atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti, viharatha [vihara (sī. pī.)], bhante, yathāsukha’’nti.

Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito. So tasmiṃ kumbhakārāvesane [kumbhakāranivesane (syā. kaṃ. ka.)] paṭhamaṃ vāsūpagato hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pukkusātiṃ etadavoca – ‘‘sace te, bhikkhu, agaru viharemu āvesane ekaratta’’nti. ‘‘Urundaṃ, āvuso [ūrūndaṃ (sī. syā. kaṃ. pī.), urūddhaṃ (ka.) dī. ni. 2 sakkapañhasuttaṭīkā oloketabbā], kumbhakārāvesanaṃ. Viharatāyasmā yathāsukha’’nti.

Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthārakaṃ [tiṇasantharikaṃ (sī.), tiṇasantharakaṃ (syā. kaṃ.)] paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi.

Atha kho bhagavato etadahosi – ‘‘pāsādikaṃ kho ayaṃ kulaputto iriyati. Yaṃnūnāhaṃ puccheyya’’nti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ etadavoca – ‘‘kaṃsi tvaṃ, bhikkhu, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī’’ti? ‘‘Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaṃ bhagavato dhammaṃ rocemī’’ti. ‘‘Kahaṃ pana, bhikkhu, etarahi so bhagavā viharati arahaṃ sammāsambuddho’’ti. ‘‘Atthāvuso, uttaresu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho’’ti. ‘‘Diṭṭhapubbo pana te, bhikkhu, so bhagavā; disvā ca pana jāneyyāsī’’ti? ‘‘Na kho me, āvuso, diṭṭhapubbo so bhagavā; disvā cāhaṃ na jāneyya’’nti.

Atha kho bhagavato etadahosi – ‘‘mamañca khvāyaṃ [maṃ tvāyaṃ (sī.), mamaṃ khvāyaṃ (syā. kaṃ.), maṃ khvāyaṃ (pī.)] kulaputto uddissa pabbajito. Yaṃnūnassāhaṃ dhammaṃ deseyya’’nti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ āmantesi – ‘‘dhammaṃ te, bhikkhu, desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca –

343. ‘‘‘Chadhāturo [chaddhāturo (sī.)] ayaṃ, bhikkhu, puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno; yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccati. Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti – ayamuddeso dhātuvibhaṅgassa [chadhātuvibhaṅgassa (sī. syā. kaṃ. pī.)].

344. ‘‘‘Chadhāturo ayaṃ, bhikkhu, puriso’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? (Chayimā, bhikkhu, dhātuyo) [( ) natthi sī. pī. potthakesu] – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. ‘Chadhāturo ayaṃ, bhikkhu, puriso’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

345. ‘‘‘Chaphassāyatano ayaṃ, bhikkhu, puriso’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhusamphassāyatanaṃ, sotasamphassāyatanaṃ, ghānasamphassāyatanaṃ, jivhāsamphassāyatanaṃ, kāyasamphassāyatanaṃ, manosamphassāyatanaṃ. ‘Chaphassāyatano ayaṃ, bhikkhu, puriso’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

346. ‘‘‘Aṭṭhārasamanopavicāro ayaṃ, bhikkhu, puriso’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati – iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā. ‘Aṭṭhārasamanopavicāro ayaṃ, bhikkhu, puriso’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

347. ‘‘‘Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Paññādhiṭṭhāno, saccādhiṭṭhāno, cāgādhiṭṭhāno, upasamādhiṭṭhāno. ‘Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

348. ‘‘‘Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Kathañca, bhikkhu, paññaṃ nappamajjati? Chayimā, bhikkhu, dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

349. ‘‘Katamā ca, bhikkhu, pathavīdhātu? Pathavīdhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ [upādiṇṇaṃ (pī. ka.)], seyyathidaṃ – kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ [aṭṭhimiñjā (sī. pī.)] vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ – ayaṃ vuccati, bhikkhu, ajjhattikā pathavīdhātu. Yā ceva kho pana ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu pathavīdhāturevesā. ‘Taṃ netaṃ mama nesohamasmi na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.

350. ‘‘Katamā ca, bhikkhu, āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathidaṃ – pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ – ayaṃ vuccati, bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

351. ‘‘Katamā ca, bhikkhu, tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ – ayaṃ vuccati, bhikkhu, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

352. ‘‘Katamā ca, bhikkhu, vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā [koṭṭhasayā (sī. syā. kaṃ. pī.)] vātā aṅgamaṅgānusārino vātā assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccati, bhikkhu, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

353. ‘‘Katamā ca, bhikkhu, ākāsadhātu? Ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā ākāsadhātu? Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ, seyyathidaṃ – kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgaṃ [adhobhāgā (sī. syā. kaṃ. pī.) devadūtasuttena sameti] nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ – ayaṃ vuccati bhikkhu ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.

354. ‘‘Athāparaṃ viññāṇaṃyeva avasissati parisuddhaṃ pariyodātaṃ. Tena ca viññāṇena kiṃ [tena viññāṇena kiñca (sī.)] vijānāti? ‘Sukha’ntipi vijānāti, ‘dukkha’ntipi vijānāti, ‘adukkhamasukha’ntipi vijānāti. Sukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.

355. ‘‘Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.

356. ‘‘Adukkhamasukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.

357. ‘‘Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭā [samphassa (sī. pī.), saṅghaṭā (syā. kaṃ.)] samodhānā usmā jāyati, tejo abhinibbattati, tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vikkhepā yā tajjā usmā sā nirujjhati, sā vūpasammati; evameva kho, bhikkhu, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.

358. ‘‘Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.

359. ‘‘Adukkhamasukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.

360. ‘‘Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tamenaṃ kālena kālaṃ abhidhameyya, kālena kālaṃ udakena paripphoseyya, kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ [jātarūpaṃ dhantaṃ (sī. pī.)] sudhantaṃ niddhantaṃ nīhaṭaṃ [nihataṃ (syā. kaṃ. ka.)] ninnītakasāvaṃ [nihatakasāvaṃ (ka.)] mudu ca kammaññañca pabhassarañca, yassā yassā ca piḷandhanavikatiyā ākaṅkhati – yadi paṭṭikāya [pavaṭṭikāya (sī. syā.)] yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti; evameva kho, bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.

361. ‘‘So evaṃ pajānāti – ‘imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā taṃnissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā taṃnissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā taṃnissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā taṃnissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyā’’’ti.

362. ‘‘So evaṃ pajānāti – ‘imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatameta’’’nti.

‘‘So neva taṃ abhisaṅkharoti, na abhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

363. ‘‘So sukhañce vedanaṃ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti. Dukkhañce vedanaṃ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti. Adukkhamasukhañce vedanaṃ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti.

364. ‘‘So sukhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti; dukkhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti; adukkhamasukhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā paraṃ maraṇā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti.

365. ‘‘Seyyathāpi, bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati; tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupahārā [anupāhārā (sī. pī.), anupādānā (ka.)] anāhāro nibbāyati; evameva kho, bhikkhu, kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā paraṃ maraṇā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti. Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi, bhikkhu, paramā ariyā paññā yadidaṃ – sabbadukkhakkhaye ñāṇaṃ.

366. ‘‘Tassa sā vimutti sacce ṭhitā akuppā hoti. Tañhi, bhikkhu, musā yaṃ mosadhammaṃ, taṃ saccaṃ yaṃ amosadhammaṃ nibbānaṃ. Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etañhi, bhikkhu, paramaṃ ariyasaccaṃ yadidaṃ – amosadhammaṃ nibbānaṃ.

367. ‘‘Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo cāgo yadidaṃ – sabbūpadhipaṭinissaggo.

368. ‘‘Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo upasamo yadidaṃ – rāgadosamohānaṃ upasamo. ‘Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

369. ‘‘‘Yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccatī’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Asmī’ti, bhikkhu, maññitametaṃ, ‘ayamahamasmī’ti maññitametaṃ, ‘bhavissa’nti maññitametaṃ, ‘na bhavissa’nti maññitametaṃ, ‘rūpī bhavissa’nti maññitametaṃ, ‘arūpī bhavissa’nti maññitametaṃ, ‘saññī bhavissa’nti maññitametaṃ, ‘asaññī bhavissa’nti maññitametaṃ, ‘nevasaññīnāsaññī bhavissa’nti maññitametaṃ. Maññitaṃ, bhikkhu, rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ. Sabbamaññitānaṃ tveva, bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana, bhikkhu, santo na jāyati, na jīyati, na mīyati, na kuppati, na piheti. Tañhissa, bhikkhu, natthi yena jāyetha, ajāyamāno kiṃ jīyissati, ajīyamāno kiṃ mīyissati, amīyamāno kiṃ kuppissati, akuppamāno kissa [kiṃ (ka.)] pihessati? ‘Yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccatī’ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Imaṃ kho me tvaṃ, bhikkhu, saṃkhittena chadhātuvibhaṅgaṃ dhārehī’’ti.

370. Atha kho āyasmā pukkusāti – ‘‘satthā kira me anuppatto, sugato kira me anuppatto sammāsambuddho kira me anuppatto’’ti uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – ‘‘accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā’’ti. ‘‘Taggha tvaṃ, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha. Yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhihesā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti. ‘‘Labheyyāhaṃ, bhante, bhagavato santike upasampada’’nti. ‘‘Paripuṇṇaṃ pana te, bhikkhu, pattacīvara’’nti? ‘‘Na kho me, bhante, paripuṇṇaṃ pattacīvara’’nti. ‘‘Na kho, bhikkhu, tathāgatā aparipuṇṇapattacīvaraṃ upasampādentī’’ti.

Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi. Atha kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ vibbhantā gāvī [bhantagāvī (sī. pī.), gāvī (syā. kaṃ.)] jīvitā voropesi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yo so, bhante, pukkusāti nāma kulaputto bhagavatā saṃkhittena ovādena ovadito so kālaṅkato. Tassa kā gati, ko abhisamparāyo’’ti? ‘‘Paṇḍito, bhikkhave, pukkusāti kulaputto paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi [viheṭhesi (sī. syā. kaṃ.) viheseti (ka.)]. Pukkusāti, bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Dhātuvibhaṅgasuttaṃ niṭṭhitaṃ dasamaṃ.