easter-japanese

304. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘saḷāyatanavibhaṅgaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘‘Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, aṭṭhārasa manopavicārā veditabbā, chattiṃsa sattapadā veditabbā, tatra idaṃ nissāya idaṃ pajahatha, tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati, so vuccati yoggācariyānaṃ [yogācariyānaṃ (ka.)] anuttaro purisadammasārathī’ti – ayamuddeso saḷāyatanavibhaṅgassa.

305. ‘‘‘Cha ajjhattikāni āyatanāni veditabbānī’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ – cha ajjhattikāni āyatanāni veditabbānī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Cha bāhirāni āyatanāni veditabbānī’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ – cha bāhirāni āyatanāni veditabbānī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Cha viññāṇakāyā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ – cha viññāṇakāyā veditabbā’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Cha phassakāyā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso – cha phassakāyā veditabbā’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Aṭṭhārasa manopavicārā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati. Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā, aṭṭhārasa manopavicārā veditabbā’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

306. ‘‘‘Chattiṃsa sattapadā veditabbā’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cha gehasitāni [gehassitāni (?)] somanassāni, cha nekkhammasitāni [nekkhammassitāni (ṭīkā)] somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā. Tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Sotaviññeyyānaṃ saddānaṃ… ghānaviññeyyānaṃ gandhānaṃ… jivhāviññeyyānaṃ rasānaṃ… kāyaviññeyyānaṃ phoṭṭhabbānaṃ… manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ…pe… somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Imāni cha gehasitāni somanassāni.

‘‘Tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ [vipariṇāmaṃ virāgaṃ nirodhaṃ (ka.)], ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Saddānaṃtveva… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtve aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.

307. ‘‘Tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaṃ rūpānaṃ…pe… sotaviññeyyānaṃ saddānaṃ… ghānaviññeyyānaṃ gandhānaṃ… jivhāviññeyyānaṃ rasānaṃ… kāyaviññeyyānaṃ phoṭṭhabbānaṃ… manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassaṃ. Imāni cha gehasitāni domanassāni.

‘‘Tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti – ‘kudāssu [kadāssu (syā. kaṃ. pī.)] nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Saddānaṃtveva…pe… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti – ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkhammasitāni domanassāni.

308. ‘‘Tattha katamā cha gehasitā upekkhā? Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa ( ) [(mandassa) (ka.)] puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati. Tasmā sā [sāyaṃ (ka.)] upekkhā ‘gehasitā’ti vuccati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṃ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati. Imā cha gehasitā upekkhā.

‘‘Tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati. Saddānaṃtveva… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, dhammaṃ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati. Imā cha nekkhammasitā upekkhā. ‘Chattiṃsa sattapadā veditabbā’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

309. ‘‘Tatra idaṃ nissāya idaṃ pajahathā’’ti – iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

‘‘Tatra, bhikkhave, yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

‘‘Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yā cha gehasitā upekkhā tā pajahatha, tā samatikkamatha. Evametāsaṃ pahānaṃ hoti, evametāsaṃ samatikkamo hoti.

‘‘Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha nekkhammasitāni domanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

‘‘Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

310. ‘‘Atthi, bhikkhave, upekkhā nānattā nānattasitā, atthi upekkhā ekattā ekattasitā. Katamā ca, bhikkhave, upekkhā nānattā nānattasitā? Atthi, bhikkhave, upekkhā rūpesu, atthi saddesu, atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu – ayaṃ, bhikkhave, upekkhā nānattā nānattasitā. Katamā ca, bhikkhave, upekkhā ekattā ekattasitā? Atthi, bhikkhave, upekkhā ākāsānañcāyatananissitā, atthi viññāṇañcāyatananissitā, atthi ākiñcaññāyatananissitā, atthi nevasaññānāsaññāyatananissitā – ayaṃ, bhikkhave, upekkhā ekattā ekattasitā.

‘‘Tatra, bhikkhave, yāyaṃ upekkhā ekattā ekattasitā taṃ nissāya taṃ āgamma yāyaṃ upekkhā nānattā nānattasitā taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti.

‘‘Atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā ekattā ekattasitā taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti. ‘Tatra idaṃ nissāya idaṃ pajahathā’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

311. ‘‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’ti – iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

‘‘Puna caparaṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa ekacce sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti; ekacce sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti; na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatā ca attamanatā ca – tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

‘‘Puna caparaṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati. ‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

312. ‘‘‘So vuccati yoggācariyānaṃ anuttaro purisadammasārathī’ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati – puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena, bhikkhave, assadammo sārito ekaññeva disaṃ dhāvati – puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Godamakena, bhikkhave, godammo sārito ekaṃyeva disaṃ dhāvati – puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati. Rūpī rūpāni passati – ayaṃ ekā disā; ajjhattaṃ arūpasaññī bahiddhā rūpāni passati – ayaṃ dutiyā disā; subhantveva adhimutto hoti – ayaṃ tatiyā disā; sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati – ayaṃ catutthī disā; sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati – ayaṃ pañcamī disā; sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati – ayaṃ chaṭṭhī disā; sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati – ayaṃ sattamī disā; sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – ayaṃ aṭṭhamī disā. Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati. ‘So vuccati yoggācariyānaṃ anuttaro purisadammasārathī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta’’nti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.