easter-japanese

286. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lomasakaṅgiyo [lomasakakaṅgiyo (ṭīkā)] sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candano devaputto āyasmantaṃ lomasakaṅgiyaṃ etadavoca – ‘‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’’ti? ‘‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’’ti? ‘‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’’ti? ‘‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’’ti? ‘‘Dhāremi kho ahaṃ, bhikkhu, bhaddekarattiyo gāthā’’ti. ‘‘Yathā kathaṃ pana tvaṃ, āvuso, dhāresi bhaddekarattiyo gāthā’’ti? ‘‘Ekamidaṃ, bhikkhu, samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi –

‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

‘‘Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate munī’’ti.

‘‘Evaṃ kho ahaṃ, bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’’ti. Idamavoca candano devaputto. Idaṃ vatvā tatthevantaradhāyi.

287. Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṃ etadavoca –

‘‘Ekamidāhaṃ, bhante, samayaṃ sakkesu viharāmi kapilavatthusmiṃ nigrodhārāme. Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhante, so devaputto maṃ etadavoca – ‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti? Evaṃ vutte ahaṃ, bhante, taṃ devaputtaṃ etadavocaṃ – ‘na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti? ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’ti? ‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’ti? ‘Dhāremi kho ahaṃ, bhikkhu, bhaddekarattiyo gāthā’ti. ‘Yathā kathaṃ pana tvaṃ, āvuso, dhāresi bhaddekarattiyo gāthā’ti? Ekamidaṃ, bhikkhu, samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi –

‘‘Atītaṃ nānvāgameyya…pe… Taṃ ve bhaddekarattoti, santo ācikkhate munī’’ti.

‘‘Evaṃ kho ahaṃ, bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti. Idamavoca, bhante, so devaputto; idaṃ vatvā tatthevantaradhāyi. Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū’’ti.

288. ‘‘Jānāsi pana tvaṃ, bhikkhu, taṃ devaputta’’nti? ‘‘Na kho ahaṃ, bhante, jānāmi taṃ devaputta’’nti. ‘‘Candano nāma so, bhikkhu, devaputto. Candano, bhikkhu, devaputto aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.)] manasikatvā sabbacetasā [sabbaṃ cetaso (sī. syā. kaṃ. pī.), sabbaṃ cetasā (ka.)] samannāharitvā ohitasoto dhammaṃ suṇāti. Tena hi, bhikkhu, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā lomasakaṅgiyo bhagavato paccassosi. Bhagavā etadavoca –

‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā;

‘‘Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate muni’’.

‘‘Kathañca, bhikkhu, atītaṃ anvāgameti…pe… evaṃ kho, bhikkhu, atītaṃ anvāgameti. Kathañca, bhikkhu, atītaṃ nānvāgameti…pe… evaṃ kho, bhikkhu, atītaṃ nānvāgameti. Kathañca, bhikkhu, anāgataṃ paṭikaṅkhati…pe… evaṃ kho, bhikkhu, anāgataṃ paṭikaṅkhati. Kathañca, bhikkhu, anāgataṃ nappaṭikaṅkhati…pe… evaṃ kho, bhikkhu, anāgataṃ nappaṭikaṅkhati. Kathañca, bhikkhu, paccuppannesu dhammesu saṃhīrati…pe… evaṃ kho, bhikkhu, paccuppannesu dhammesu saṃhīrati. Kathañca, bhikkhu, paccuppannesu dhammesu na saṃhīrati…pe… evaṃ kho, bhikkhu, paccuppannesu dhammesu na saṃhīrati.

‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

‘‘Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate munī’’ti.

Idamavoca bhagavā. Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaṃ abhinandīti.

Lomasakaṅgiyabhaddekarattasuttaṃ niṭṭhitaṃ catutthaṃ.