easter-japanese

272. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

‘‘Paccuppannañca yo [yaṃ (nettipāḷi)] dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ [asaṃhiraṃ (syā. kaṃ. ka.)] asaṃkuppaṃ, taṃ vidvā manubrūhaye.

‘‘Ajjeva kiccamātappaṃ [kiccaṃ ātappaṃ (sī. ka.)], ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

‘‘Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate muni’’ [munīti (sī. syā. kaṃ. pī.)].

273. ‘‘Kathañca, bhikkhave, atītaṃ anvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhāna’nti tattha nandiṃ samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhāna’nti tattha nandiṃ samanvāneti, ‘evaṃsañño ahosiṃ atītamaddhāna’nti tattha nandiṃ samanvāneti, ‘evaṃsaṅkhāro ahosiṃ atītamaddhāna’nti tattha nandiṃ samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhāna’nti tattha nandiṃ samanvāneti – evaṃ kho, bhikkhave, atītaṃ anvāgameti.

‘‘Kathañca, bhikkhave, atītaṃ nānvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhāna’nti tattha nandiṃ na samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhāna’nti tattha nandiṃ na samanvāneti, ‘evaṃsañño ahosiṃ atītamaddhāna’nti tattha nandiṃ na samanvāneti, ‘evaṃsaṅkhāro ahosiṃ atītamaddhāna’nti tattha nandiṃ na samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhāna’nti tattha nandiṃ na samanvāneti – evaṃ kho, bhikkhave, atītaṃ nānvāgameti.

274. ‘‘Kathañca, bhikkhave, anāgataṃ paṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhāna’nti tattha nandiṃ samanvāneti, evaṃvedano siyaṃ…pe… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti – evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati.

‘‘Kathañca, bhikkhave, anāgataṃ nappaṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhāna’nti tattha nandiṃ na samanvāneti, evaṃvedano siyaṃ … evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… ‘evaṃviññāṇo siyaṃ anāgatamaddhāna’nti tattha nandiṃ na samanvāneti – evaṃ kho, bhikkhave, anāgataṃ nappaṭikaṅkhati.

275. ‘‘Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīrati? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ – evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati.

‘‘Kathañca, bhikkhave, paccuppannesu dhammesu na saṃhīrati? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ – evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīrati.

‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

‘‘Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate munī’’ti.

‘‘‘Bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta’’nti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.