easter-japanese

91. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – ‘‘jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ – ‘asappuriso ayaṃ bhava’’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave; aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – ‘asappuriso ayaṃ bhava’nti. Jāneyya pana, bhikkhave, asappuriso sappurisaṃ – ‘sappuriso ayaṃ bhava’’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave; etampi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – ‘sappuriso ayaṃ bhava’nti. Asappuriso, bhikkhave, assaddhammasamannāgato hoti, asappurisabhatti [asappurisabhattī (sabbattha)] hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhi [asappurisadiṭṭhī (sabbattha)] hoti; asappurisadānaṃ deti’’.

‘‘Kathañca, bhikkhave, asappuriso assaddhammasamannāgato hoti? Idha, bhikkhave, asappuriso assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Evaṃ kho, bhikkhave, asappuriso assaddhammasamannāgato hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisabhatti hoti? Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā tyāssa mittā honti te sahāyā. Evaṃ kho, bhikkhave, asappuriso asappurisabhatti hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisacintī hoti? Idha, bhikkhave, asappuriso attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisamantī hoti? Idha, bhikkhave, asappuriso attabyābādhāyapi manteti, parabyābādhāyapi manteti, ubhayabyābādhāyapi manteti. Evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisavāco hoti? Idha, bhikkhave, asappuriso musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisakammanto hoti? Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisadiṭṭhi hoti? Idha, bhikkhave, asappuriso evaṃdiṭṭhi [evaṃdiṭṭhī (sī. pī.), evaṃdiṭṭhiko (syā. kaṃ.)] hoti – ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ [sukkaṭadukkaṭānaṃ (sī. pī.)] kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhi hoti.

‘‘Kathañca, bhikkhave, asappuriso asappurisadānaṃ deti? Idha, bhikkhave, asappuriso asakkaccaṃ dānaṃ deti, asahatthā dānaṃ deti, acittīkatvā dānaṃ deti, apaviṭṭhaṃ dānaṃ deti anāgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti.

‘‘So, bhikkhave, asappuriso evaṃ assaddhammasamannāgato, evaṃ asappurisabhatti, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhi; evaṃ asappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā asappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, asappurisānaṃ gati? Nirayo vā tiracchānayoni vā.

92. ‘‘Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ – ‘sappuriso ayaṃ bhava’’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sādhu, bhikkhave; ṭhānametaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya – ‘sappuriso ayaṃ bhava’nti. Jāneyya pana, bhikkhave, sappuriso asappurisaṃ – ‘asappuriso ayaṃ bhava’’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sādhu, bhikkhave; etampi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – ‘asappuriso ayaṃ bhava’nti. Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhatti hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhi hoti; sappurisadānaṃ deti’’.

‘‘Kathañca, bhikkhave, sappuriso saddhammasamannāgato hoti? Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisabhatti hoti? Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhavīriyā upaṭṭhitassatino paññavanto tyāssa mittā honti, te sahāyā. Evaṃ kho, bhikkhave, sappuriso sappurisabhatti hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisacintī hoti? Idha, bhikkhave, sappuriso nevattabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisamantī hoti? Idha, bhikkhave, sappuriso nevattabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti. Evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisavāco hoti? Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisakammanto hoti? Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisadiṭṭhi hoti? Idha, bhikkhave, sappuriso evaṃdiṭṭhi hoti – ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhi hoti.

‘‘Kathañca, bhikkhave, sappuriso sappurisadānaṃ deti? Idha, bhikkhave, sappuriso sakkaccaṃ dānaṃ deti, sahatthā dānaṃ deti, cittīkatvā dānaṃ deti, anapaviṭṭhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti.

‘‘So, bhikkhave, sappuriso evaṃ saddhammasamannāgato, evaṃ sappurisabhatti, evaṃ sappurisacintī, evaṃ sappurisamantī, evaṃ sappurisavāco, evaṃ sappurisakammanto, evaṃ sappurisadiṭṭhi; evaṃ sappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā sappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, sappurisānaṃ gati? Devamahattatā vā manussamahattatā vā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.