easter-japanese

454. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā icchānaṅgale [icchānaṅkale (sī. pī.)] viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ – caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi [jāṇussoṇī (pī.), jāṇusoṇī (ka.)] brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ [anucaṅkamamānānaṃ anuvicaramānānaṃ (sī. pī.)] ayamantarākathā udapādi – ‘‘kathaṃ, bho, brāhmaṇo hotī’’ti? Bhāradvājo māṇavo evamāha – ‘‘yato kho, bho, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena – ettāvatā kho, bho, brāhmaṇo hotī’’ti. Vāseṭṭho māṇavo evamāha – ‘‘yato kho, bho, sīlavā ca hoti vattasampanno [vatasampanno (pī.)] ca – ettāvatā kho, bho, brāhmaṇo hotī’’ti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi – ‘‘ayaṃ kho, bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā’’ti. ‘‘Evaṃ, bho’’ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

455. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi –

‘‘Anuññātapaṭiññātā, tevijjā mayamasmubho; Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.

‘‘Tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase; Padakasmā veyyākaraṇā [no byākaraṇā (syā. kaṃ. ka.)], jappe ācariyasādisā; Tesaṃ no jātivādasmiṃ, vivādo atthi gotama.

‘‘Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati; Ahañca kammunā [kammanā (sī. pī.)] brūmi, evaṃ jānāhi cakkhuma.

‘‘Te na sakkoma ñāpetuṃ [saññattuṃ (pī.), saññāpetuṃ (ka.)], aññamaññaṃ mayaṃ ubho; Bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ.

‘‘Candaṃ yathā khayātītaṃ, pecca pañjalikā janā; Vandamānā namassanti, lokasmiṃ gotamaṃ.

‘‘Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ; Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā [kammanā (sī. pī.)]; Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇa’’nti.

456. ‘‘Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā) Anupubbaṃ yathātathaṃ; Jātivibhaṅgaṃ pāṇānaṃ, aññamaññāhi jātiyo.

‘‘Tiṇarukkhepi jānātha, na cāpi paṭijānare; Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

‘‘Tato kīṭe paṭaṅge ca, yāva kunthakipillike; Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

‘‘Catuppadepi jānātha, khuddake ca mahallake; Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

‘‘Pādudarepi jānātha, urage dīghapiṭṭhike; Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

‘‘Tato macchepi jānātha, udake vārigocare; Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

‘‘Tato pakkhīpi jānātha, pattayāne vihaṅgame; Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

‘‘Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu; Evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu.

‘‘Na kesehi na sīsehi, na kaṇṇehi na akkhīhi; Na mukhena na nāsāya, na oṭṭhehi bhamūhi vā.

‘‘Na gīvāya na aṃsehi, na udarena na piṭṭhiyā; Na soṇiyā na urasā, na sambādhe na methune [na sambādhā na methunā (ka.)].

‘‘Na hatthehi na pādehi, naṅgulīhi nakhehi vā; Na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā; Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu.

457. ‘‘Paccattañca sarīresu [paccattaṃ sasarīresu (sī. pī.)], manussesvetaṃ na vijjati; Vokārañca manussesu, samaññāya pavuccati.

‘‘Yo hi koci manussesu, gorakkhaṃ upajīvati; Evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo.

‘‘Yo hi koci manussesu, puthusippena jīvati; Evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo.

‘‘Yo hi koci manussesu, vohāraṃ upajīvati; Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo.

‘‘Yo hi koci manussesu, parapessena jīvati; Evaṃ vāseṭṭha jānāhi, pessako [pessiko (sī. syā. kaṃ. pī.)] so na brāhmaṇo.

‘‘Yo hi koci manussesu, adinnaṃ upajīvati; Evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo.

‘‘Yo hi koci manussesu, issatthaṃ upajīvati; Evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo.

‘‘Yo hi koci manussesu, porohiccena jīvati; Evaṃ vāseṭṭha jānāhi, yājako so na brāhmaṇo.

‘‘Yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati; Evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo.

‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ; Bhovādi [bhovādī (syā. kaṃ.)] nāma so hoti, sace hoti sakiñcano; Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

458. ‘‘Sabbasaṃyojanaṃ chetvā, yo ve na paritassati; Saṅgātigaṃ visaṃyuttaṃ [visaññuttaṃ (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

‘‘Chetvā naddhiṃ [naddhiṃ (sī. pī.)] varattañca, sandānaṃ sahanukkamaṃ; Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati; Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ; Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Vāripokkharapatteva, āraggeriva sāsapo; Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yo dukkhassa pajānāti, idheva khayamattano; Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ; Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ; Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca; Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ; Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yassa rāgo ca doso ca, māno makkho ca ohito; Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.

459. ‘‘Akakkasaṃ viññāpaniṃ, giraṃ saccaṃ udīraye; Yāya nābhisajje kiñci, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yo ca dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ; Loke adinnaṃ nādeti [nādiyati (sī. pī.)], tamahaṃ brūmi brāhmaṇaṃ.

‘‘Āsā yassa na vijjanti, asmiṃ loke paramhi ca; Nirāsāsaṃ [nirāsayaṃ (sī. pī.)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yassālayā na vijjanti, aññāya akathaṃkathiṃ; Amatogadhaṃ anuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yodhapuññañca pāpañca, ubho saṅgaṃ upaccagā; Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Candaṃ va vimalaṃ suddhaṃ, vippasannaṃ anāvilaṃ; Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yo imaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā; Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī; Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yodhakāme pahantvāna [pahatvāna (sī.)], anāgāro paribbaje; Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yodhataṇhaṃ pahantvāna, anāgāro paribbaje; Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā; Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Hitvā ratiñca aratiṃ, sītībhūtaṃ nirūpadhiṃ; Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso; Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yassa gatiṃ na jānanti, devā gandhabbamānusā; Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ; Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ; Anejaṃ nhātakaṃ [nahātakaṃ (sī. pī.)] buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Pubbenivāsaṃ yo vedi, saggāpāyañca passati; Atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ.

460. ‘‘Samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ; Sammuccā samudāgataṃ, tattha tattha pakappitaṃ.

‘‘Dīgharattānusayitaṃ, diṭṭhigatamajānataṃ; Ajānantā no [ajānantā noti ajānantā eva (ṭīkā)] pabrunti [pabruvanti (sī. pī.)], jātiyā hoti brāhmaṇo.

‘‘Na jaccā brāhmaṇo [vasalo (syā. kaṃ. ka.)] hoti, na jaccā hoti abrāhmaṇo [brāhmaṇo (syā. kaṃ. ka.)]; Kammunā brāhmaṇo [vasalo (syā. kaṃ. ka.)] hoti, kammunā hoti abrāhmaṇo [brāhmaṇo (syā. kaṃ. ka.)].

‘‘Kassako kammunā hoti, sippiko hoti kammunā; Vāṇijo kammunā hoti, pessako hoti kammunā.

‘‘Coropi kammunā hoti, yodhājīvopi kammunā; Yājako kammunā hoti, rājāpi hoti kammunā.

‘‘Evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā; Paṭiccasamuppādadassā, kammavipākakovidā.

‘‘Kammunā vattati loko, kammunā vattati pajā; Kammanibandhanā sattā, rathassāṇīva yāyato.

‘‘Tapena brahmacariyena, saṃyamena damena ca; Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ.

‘‘Tīhi vijjāhi sampanno, santo khīṇapunabbhavo; Evaṃ vāseṭṭha jānāhi, brahmā sakko vijānata’’nti.

461. Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate’’ti.

Vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.