easter-japanese

122. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato mālukyaputtassa [māluṅkyaputtassa (sī. syā. kaṃ. pī.)] rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni – ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīra’ntipi, ‘aññaṃ jīvaṃ aññaṃ sarīra’ntipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi – tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. Sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati – ‘sassato loko’ti vā ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ bhagavati brahmacariyaṃ carissāmi; no ce me bhagavā byākarissati – ‘sassato loko’ti vā ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

123. Atha kho āyasmā mālukyaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca –

124. ‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni – ‘sassato loko’tipi, ‘asassato loko’tipi…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi – tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. Sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati – ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ bhagavati, brahmacariyaṃ carissāmi. No ce me bhagavā byākarissati – ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. Sace bhagavā jānāti – ‘sassato loko’ti, ‘sassato loko’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘asassato loko’ti, ‘asassato loko’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘sassato loko’ti vā, ‘asassato loko’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’ti. Sace bhagavā jānāti – ‘antavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘anantavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’ti. Sace bhagavā jānāti – ‘taṃ jīvaṃ taṃ sarīra’nti, ‘taṃ jīvaṃ taṃ sarīra’nti me bhagavā byākarotu; sace bhagavā jānāti – ‘aññaṃ jīvaṃ aññaṃ sarīra’nti, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti me bhagavā byākarotu. No ce bhagavā jānāti – ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’ti. Sace bhagavā jānāti – ‘hoti tathāgato paraṃ maraṇā’ti, ‘hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘na hoti tathāgato paraṃ maraṇā’ti, ‘na hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi na passāmī’ti. Sace bhagavā jānāti – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’’’ti.

125. ‘‘Kiṃ nu [kiṃ nu kho (syā. kaṃ. ka.)] tāhaṃ, mālukyaputta, evaṃ avacaṃ – ‘ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi – ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tvaṃ vā pana maṃ evaṃ avaca – ahaṃ, bhante, bhagavati brahmacariyaṃ carissāmi, bhagavā me byākarissati – ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Iti kira, mālukyaputta, nevāhaṃ taṃ vadāmi – ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi – ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇāti vā’ti; napi kira maṃ tvaṃ vadesi – ahaṃ, bhante, bhagavati brahmacariyaṃ carissāmi, bhagavā me byākarissati – ‘sassato loko’ti vā ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti. Evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi?

126. ‘‘Yo kho, mālukyaputta, evaṃ vadeyya – ‘na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – ‘‘sassato loko’’ti vā, ‘‘asassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vāti, abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṃ kareyya. Seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. So evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, evaṃnāmo evaṃgotto iti vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, amukasmiṃ gāme vā nigame vā nagare vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi viddho, yadi vā akkassa yadi vā saṇhassa [saṇṭhassa (sī. syā. kaṃ. pī.)] yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yadi vā gacchaṃ yadi vā ropima’nti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa pattehi vājitaṃ [vākhittaṃ (ka.)] yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṃ yadi vā gavassa yadi vā mahiṃsassa yadi vā bheravassa [roruvassa (sī. syā. kaṃ. pī.)] yadi vā semhārassā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yenamhi viddho, yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapatta’nti – aññātameva taṃ, mālukyaputta, tena purisena assa, atha so puriso kālaṃ kareyya. Evameva kho, mālukyaputta, yo evaṃ vadeyya – ‘na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – ‘‘sassato loko’’ti vā ‘‘asassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vāti – abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṅkareyya.

127. ‘‘‘Sassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no asassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no sassato loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘asassato loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā; yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘Antavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no anantavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no antavā loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘anantavā loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā; yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘Taṃ jīvaṃ taṃ sarīra’nti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no aññaṃ jīvaṃ aññaṃ sarīra’nti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no taṃ jīvaṃ taṃ sarīra’nti vā, mālukyaputta, diṭṭhiyā sati, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā diṭṭhiyā sati attheva jāti…pe… nighātaṃ paññapemi. ‘Hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no na hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no hoti tathāgato paraṃ maraṇā’ti vā, mālukyaputta, diṭṭhiyā sati, ‘na hoti tathāgato paraṃ maraṇā’ti vā diṭṭhiyā sati attheva jāti…pe… yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘Hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no neva hoti na na hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā diṭṭhiyā sati attheva jāti…pe… yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi.

128. ‘‘Tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; byākatañca me byākatato dhāretha. Kiñca, mālukyaputta, mayā abyākataṃ? ‘Sassato loko’ti mālukyaputta, mayā abyākataṃ; ‘asassato loko’ti – mayā abyākataṃ; ‘antavā loko’ti – mayā abyākataṃ; ‘anantavā loko’ti – mayā abyākataṃ; ‘taṃ jīvaṃ taṃ sarīra’nti – mayā abyākataṃ; ‘aññaṃ jīvaṃ aññaṃ sarīra’nti – mayā abyākataṃ; ‘hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ; ‘na hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ. Kasmā cetaṃ, mālukyaputta, mayā abyākataṃ? Na hetaṃ, mālukyaputta, atthasaṃhitaṃ na ādibrahmacariyakaṃ na [netaṃ (sī.)] nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākataṃ. Kiñca, mālukyaputta, mayā byākataṃ? ‘Idaṃ dukkha’nti, mālukyaputta, mayā byākataṃ; ‘ayaṃ dukkhasamudayo’ti – mayā byākataṃ; ‘ayaṃ dukkhanirodho’ti – mayā byākataṃ; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – mayā byākataṃ. Kasmā cetaṃ, mālukyaputta, mayā byākataṃ? Etañhi, mālukyaputta, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ mayā byākataṃ. Tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; byākatañca me byākatato dhārethā’’ti.

Idamavoca bhagavā. Attamano āyasmā mālukyaputto bhagavato bhāsitaṃ abhinandīti.

Cūḷamālukyasuttaṃ niṭṭhitaṃ tatiyaṃ.