easter-japanese

‘‘Methunamanuyuttassa, (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa; Sutvāna tava sāsanaṃ, viveke sikkhissāmase.

‘‘Methunamanuyuttassa, (metteyyāti bhagavā) mussate vāpi sāsanaṃ; Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.

‘‘Eko pubbe caritvāna, methunaṃ yo nisevati; Yānaṃ bhantaṃ va taṃ loke, hīnamāhu puthujjanaṃ.

‘‘Yaso kitti ca yā pubbe, hāyate vāpi tassa sā; Etampi disvā sikkhetha, methunaṃ vippahātave.

‘‘Saṅkappehi pareto so, kapaṇo viya jhāyati; Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.

‘‘Atha satthāni kurute, paravādehi codito; Esa khvassa mahāgedho, mosavajjaṃ pagāhati.

‘‘Paṇḍitoti samaññāto, ekacariyaṃ adhiṭṭhito; Athāpi [sa cāpi (niddese)] methune yutto, mandova parikissati [parikilissati (sī.)].

‘‘Etamādīnavaṃ ñatvā, muni pubbāpare idha; Ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.

‘‘Vivekaññeva sikkhetha, etadariyānamuttamaṃ; Na tena seṭṭho maññetha, sa ve nibbānasantike.

‘‘Rittassa munino carato, kāmesu anapekkhino; Oghatiṇṇassa pihayanti, kāmesu gadhitā [gathitā (sī.)] pajā’’ti.