easter-japanese

Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena lobhena luddhāse, sattā gacchanti duggatiṃ; Taṃ lobhaṃ sammadaññāya, pajahanti vipassino; Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.