easter-japanese

223. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami; upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ etadavoca – ‘‘santi, bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘āsañcepi karitvā brahmacariyaṃ caranti, abhabbā [carati, abhabbo (sī. pī.) evamuparipi ekavacaneneva dissati] phalassa adhigamāya; anāsañcepi [āsañca anāsañca cepi (aṭṭha.)] karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā’ti. Idha bhoto bhūmijassa satthā kiṃvādī [kiṃvādī kiṃdiṭṭhī (syā. kaṃ. ka.)] kimakkhāyī’’ti? ‘‘Na kho metaṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyya – ‘āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyā’ti. Na kho me taṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyyā’’ti. ‘‘Sace kho bhoto bhūmijassa satthā evaṃvādī [evaṃvādī evaṃdiṭṭhī (syā. kaṃ. ka.)] evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ [buddhānaṃ (ka.) muddhānantimuddhaṃ, matthakanti attho] maññe āhacca tiṭṭhatī’’ti. Atha kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi.

224. Atha kho āyasmā bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhūmijo bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ tenupasaṅkamiṃ; upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho, bhante, jayaseno rājakumāro yenāhaṃ tenupasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, bhante, jayaseno rājakumāro maṃ etadavoca – ‘santi, bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā’ti. ‘Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī’ti? Evaṃ vutte ahaṃ, bhante, jayasenaṃ rājakumāraṃ etadavocaṃ – ‘na kho me taṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyya – āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyāti. Na kho me taṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyyā’ti. ‘Sace bhoto bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatī’ti. ‘Kaccāhaṃ, bhante, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’’ti?

‘‘Taggha tvaṃ, bhūmija, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

225. ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. Āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; nevāsaṃ nānāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, telassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñcheyya [āviñjeyya (sī. syā. kaṃ. pī.)]. Āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, khīrassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

226. ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā matthena [manthena (sī.), mattena (ka.)] āviñcheyya. Āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, navanītassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso aggitthiko [aggatthiko (sī.)] aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya [abhimattheyya (syā. kaṃ. pī. ka.)]. Āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, aggissa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe…āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya. Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

227. ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. Āsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, telassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñcheyya. Āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, khīrassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā…pe… anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

228. ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā matthena āviñcheyya. Āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya; anāsañcepi karitvā… āsañca anāsañcepi karitvā… nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, navanītassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā… āsañca anāsañcepi karitvā … nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya; ( ) [(bhabbo aggissa adhigamāya) (sabbattha)] āsañcepi karitvā… anāsañcepi karitvā.. āsañca anāsañcepi karitvā… nevāsaṃ nānāsañcepi karitvā sukkha kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, aggissa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

‘‘Sace kho taṃ, bhūmija, jayasenassa rājakumārassa imā catasso upamā paṭibhāyeyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā’’ti. ‘‘Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi bhagavanta’’nti?

Idamavoca bhagavā. Attamano āyasmā bhūmijo bhagavato bhāsitaṃ abhinandīti.

Bhūmijasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.